Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

वेदसार-शिवस्तोत्रम् vedasāra-śivastotram

पशूनां पतिं पापनाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
महादेवमेकं स्मरामि स्मरारिम् ॥ १ ॥

paśūnāṃ patiṃ pāpanāśaṃ pareśaṃ
gajendrasya kṛttiṃ vasānaṃ vareṇyam ;
jaṭājūṭamadhye sphuradgāṅgavāriṃ
mahādevamekaṃ smarāmi smarārim . 1 .

महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २ ॥

maheśaṃ sureśaṃ surārātināśaṃ
vibhuṃ viśvanāthaṃ vibhūtyaṅgabhūṣam ;
virūpākṣamindvarkavahnitrinetraṃ
sadānandamīḍe prabhuṃ pañcavaktram . 2 .

गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानीकलत्रं भजे पञ्चवक्त्रम् ॥ ३ ॥

girīśaṃ gaṇeśaṃ gale nīlavarṇaṃ
gavendrādhirūḍhaṃ guṇātītarūpam ;
bhavaṃ bhāsvaraṃ bhasmanā bhūṣitāṅgaṃ
bhavānīkalatraṃ bhaje pañcavaktram . 3 .

शिवाकान्त शम्भो शशाङ्कार्धमौले
महेशान शूलिञ्जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूपः
प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥

śivākānta śambho śaśāṅkārdhamaule
maheśāna śūliñjaṭājūṭadhārin ;
tvameko jagadvyāpako viśvarūpaḥ
prasīda prasīda prabho pūrṇarūpa . 4 .

परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम् ॥ ५ ॥

parātmānamekaṃ jagadbījamādyaṃ
nirīhaṃ nirākāramoṅkāravedyam ;
yato jāyate pālyate yena viśvaṃ
tamīśaṃ bhaje līyate yatra viśvam . 5 .

न भूमिर्न चापो न वह्निर्न वायु-
र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो
न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६ ॥

na bhūmirna cāpo na vahnirna vāyu-
rna cākāśamāste na tandrā na nidrā ;
na coṣṇaṃ na śītaṃ na deśo na veṣo
na yasyāsti mūrtistrimūrtiṃ tamīḍe . 6 .

अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम् ॥ ७ ॥

ajaṃ śāśvataṃ kāraṇaṃ kāraṇānāṃ
śivaṃ kevalaṃ bhāsakaṃ bhāsakānām ;
turīyaṃ tamaḥpāramādyantahīnaṃ
prapadye paraṃ pāvanaṃ dvaitahīnam . 7 .

नमस्ते नमस्ते विभो विश्वमूर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥

namaste namaste vibho viśvamūrte
namaste namaste cidānandamūrte ;
namaste namaste tapoyogagamya
namaste namaste śrutijñānagamya . 8 .

प्रभो शूलपाणे विभो विश्वनाथ
महादेव शम्भो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९ ॥

prabho śūlapāṇe vibho viśvanātha
mahādeva śambho maheśa trinetra ;
śivākānta śānta smarāre purāre
tvadanyo vareṇyo na mānyo na gaṇyaḥ . 9 .

शम्भो महेश करुणामय शूलपाणे
गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक-
स्त्वं हंसि पासि विदधासि महेश्वरोऽसि ॥ १० ॥

śambho maheśa karuṇāmaya śūlapāṇe
gaurīpate paśupate paśupāśanāśin ;
kāśīpate karuṇayā jagadetadeka-
stvaṃ haṃsi pāsi vidadhāsi maheśvaro’si . 10 .

त्वत्तो जगद्भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश
लिङ्गात्मके हर चराचरविश्वरूपिन् ॥ ११ ॥

tvatto jagadbhavati deva bhava smarāre
tvayyeva tiṣṭhati jaganmṛḍa viśvanātha ;
tvayyeva gacchati layaṃ jagadetadīśa
liṅgātmake hara carācaraviśvarūpin . 11 .

॥ वेदसारशिवस्तोत्रं सम्पूर्णम् ॥

. vedasāraśivastotraṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names