Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

विश्वनाथाष्टकम् viśvanāthāṣṭakam

गङ्गातरङ्गरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम् ।
नारायणप्रियमनङ्गमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

gaṅgātaraṅgaramaṇīyajaṭākalāpaṃ
gaurīnirantaravibhūṣitavāmabhāgam ;
nārāyaṇapriyamanaṅgamadāpahāraṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम् ।
वामेनविग्रहवरेणकलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

vācāmagocaramanekaguṇasvarūpaṃ
vāgīśaviṣṇusurasevitapādapīṭham ;
vāmenavigrahavareṇakalatravantaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

भूताधिपं भुजगभूषणभूषिताङ्गं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।
पाशाङ्कुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम् ।

bhūtādhipaṃ bhujagabhūṣaṇabhūṣitāṅgaṃ
vyāghrājināṃbaradharaṃ jaṭilaṃ trinetram ;
pāśāṅkuśābhayavarapradaśūlapāṇiṃ
vārāṇasīpurapatiṃ bhaja viśvanātham ;

शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपंचबाणम् ।
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

śītāṃśuśobhitakirīṭavirājamānaṃ
bhālekṣaṇānalaviśoṣitapaṃcabāṇam ;
nāgādhipāracitabhāsurakarṇapūraṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

पंचाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुङ्गवपन्नगानाम् ।
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम् ॥

paṃcānanaṃ duritamattamataṅgajānāṃ
nāgāntakaṃ danujapuṅgavapannagānām ;
dāvānalaṃ maraṇaśokajarāṭavīnāṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

तेजोमयं सगुणनिर्गुणमद्वितीयं
आनन्दकन्दमपराजितमप्रमेयम् ।
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

tejomayaṃ saguṇanirguṇamadvitīyaṃ
ānandakandamaparājitamaprameyam ;
nāgātmakaṃ sakalaniṣkalamātmarūpaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

rāgādidoṣarahitaṃ svajanānurāgaṃ
vairāgyaśāntinilayaṃ girijāsahāyam ;
mādhuryadhairyasubhagaṃ garalābhirāmaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ ।
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

āśāṃ vihāya parihṛtya parasya nindāṃ
pāpe ratiṃ ca sunivārya manaḥ samādhau ;
ādāya hṛtkamalamadhyagataṃ pareśaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

वाराणसीपुरपतेः स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ॥

vārāṇasīpurapateḥ stavanaṃ śivasya
vyākhyātamaṣṭakamidaṃ paṭhate manuṣyaḥ ;
vidyāṃ śriyaṃ vipulasaukhyamanantakīrtiṃ
samprāpya dehavilaye labhate ca mokṣam .

विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

viśvanāthāṣṭakamidaṃ yaḥ paṭhecchivasannidhau ;
śivalokamavāpnoti śivena saha modate .

॥ इति भगवद्व्यासमहर्षिभिः प्रणीतं श्रीविश्वनाथाष्टकं सम्पूर्णम् ॥

. iti bhagavadvyāsamaharṣibhiḥ praṇītaṃ śrīviśvanāthāṣṭakaṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names