Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

विश्वनाथाष्टकम् viśvanāthāṣṭakam

गङ्गातरङ्गरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम् ।
नारायणप्रियमनङ्गमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

gaṅgātaraṅgaramaṇīyajaṭākalāpaṃ
gaurīnirantaravibhūṣitavāmabhāgam ;
nārāyaṇapriyamanaṅgamadāpahāraṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम् ।
वामेनविग्रहवरेणकलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

vācāmagocaramanekaguṇasvarūpaṃ
vāgīśaviṣṇusurasevitapādapīṭham ;
vāmenavigrahavareṇakalatravantaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

भूताधिपं भुजगभूषणभूषिताङ्गं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।
पाशाङ्कुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम् ।

bhūtādhipaṃ bhujagabhūṣaṇabhūṣitāṅgaṃ
vyāghrājināṃbaradharaṃ jaṭilaṃ trinetram ;
pāśāṅkuśābhayavarapradaśūlapāṇiṃ
vārāṇasīpurapatiṃ bhaja viśvanātham ;

शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपंचबाणम् ।
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

śītāṃśuśobhitakirīṭavirājamānaṃ
bhālekṣaṇānalaviśoṣitapaṃcabāṇam ;
nāgādhipāracitabhāsurakarṇapūraṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

पंचाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुङ्गवपन्नगानाम् ।
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम् ॥

paṃcānanaṃ duritamattamataṅgajānāṃ
nāgāntakaṃ danujapuṅgavapannagānām ;
dāvānalaṃ maraṇaśokajarāṭavīnāṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

तेजोमयं सगुणनिर्गुणमद्वितीयं
आनन्दकन्दमपराजितमप्रमेयम् ।
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

tejomayaṃ saguṇanirguṇamadvitīyaṃ
ānandakandamaparājitamaprameyam ;
nāgātmakaṃ sakalaniṣkalamātmarūpaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

rāgādidoṣarahitaṃ svajanānurāgaṃ
vairāgyaśāntinilayaṃ girijāsahāyam ;
mādhuryadhairyasubhagaṃ garalābhirāmaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ ।
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम् ॥

āśāṃ vihāya parihṛtya parasya nindāṃ
pāpe ratiṃ ca sunivārya manaḥ samādhau ;
ādāya hṛtkamalamadhyagataṃ pareśaṃ
vārāṇasīpurapatiṃ bhaja viśvanātham .

वाराणसीपुरपतेः स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ॥

vārāṇasīpurapateḥ stavanaṃ śivasya
vyākhyātamaṣṭakamidaṃ paṭhate manuṣyaḥ ;
vidyāṃ śriyaṃ vipulasaukhyamanantakīrtiṃ
samprāpya dehavilaye labhate ca mokṣam .

विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

viśvanāthāṣṭakamidaṃ yaḥ paṭhecchivasannidhau ;
śivalokamavāpnoti śivena saha modate .

॥ इति भगवद्व्यासमहर्षिभिः प्रणीतं श्रीविश्वनाथाष्टकं सम्पूर्णम् ॥

. iti bhagavadvyāsamaharṣibhiḥ praṇītaṃ śrīviśvanāthāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names