Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीराम-पट्टाभिषेक-सर्गः śrīrāma-paṭṭābhiṣeka-sargaḥ

शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः ।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १

śirasyañjalimādhāya kaikeyyānandavardhanaḥ ;
babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam . 1

पूजिता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २

pūjitā māmikā mātā dattaṃ rājyamidaṃ mama ;
taddadāmi punastubhyaṃ yathā tvamadadā mama . 2

धुरमेकाकिना न्यस्तामृषभेण बलीयसा ।
किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३

dhuramekākinā nyastāmṛṣabheṇa balīyasā ;
kiśoravadguruṃ bhāraṃ na voḍhumahamutsahe . 3

वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ।
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४

vārivegena mahatā bhinnaḥ seturiva kṣaran ;
durbandhanamidaṃ manye rājyacchidramasaṃvṛtam . 4

गतिं खर इवाश्वस्य हंसस्येव च वायसः ।
नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥ ५

gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ ;
nānvetumutsahe rāma tava mārgamarindama . 5

यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने ।
महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् ॥ ६

yathā cāropito vṛkṣo jātaścāntarniveśane ;
mahāṃśca sudurāroho mahāskandhaḥ praśākhavān . 6

शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् ।
तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ ७

śīryeta puṣpito bhūtvā na phalāni pradarśayan ;
tasya nānubhavedarthaṃ yasya hetoḥ sa ropyate . 7

एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि ।
यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥ ८

eṣopamā mahābāho tvadarthaṃ vettumarhasi ;
yadyasmānmanujendra tvaṃ bhaktānbhṛtyānna śādhi hi . 8

जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः ।
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९

jagadadyābhiṣiktaṃ tvāmanupaśyatu sarvataḥ ;
pratapantamivādityaṃ madhyāhne dīptatejasam . 9

तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः ।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ १०

tūryasaṅghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ ;
madhurairgītaśabdaiśca pratibudhyasva rāghava . 10

यावदावर्तते चक्रं यावती च वसुन्धरा ।
तावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय ॥ ११

yāvadāvartate cakraṃ yāvatī ca vasundharā ;
tāvattvamiha sarvasya svāmitvamanuvartaya . 11

भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः ।
तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२

bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ ;
tatheti pratijagrāha niṣasādāsane śubhe . 12

ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः ।
सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३

tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhakāḥ ;
sukhahastāḥ suśīghrāśca rāghavaṃ paryupāsata . 13

पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले ।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४

pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale ;
sugrīve vānarendre ca rākṣasendre vibhīṣaṇe . 14

विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः ।
महार्हवसनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५

viśodhitajaṭaḥ snātaścitramālyānulepanaḥ ;
mahārhavasano rāmastasthau tatra śriyā jvalan . 15

प्रतिकर्म च रामस्य कारयामास वीर्यवान् ।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६

pratikarma ca rāmasya kārayāmāsa vīryavān ;
lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ . 16

प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७

pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ ;
ātmanaiva tadā cakrurmanasvinyo manoharam . 17

ततो वानरपत्नीनां सर्वासामेव शोभनम् ।
चकार यत्नात्कौसल्या प्रहृष्टा पुत्रलालसा ॥ १८

tato vānarapatnīnāṃ sarvāsāmeva śobhanam ;
cakāra yatnātkausalyā prahṛṣṭā putralālasā . 18

ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः ।
योजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९

tataḥ śatrughnavacanātsumantro nāma sārathiḥ ;
yojayitvā’bhicakrāma rathaṃ sarvāṅgaśobhanam . 19

अर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा रथोत्तमम् ।
आरुरोह महाबाहू रामः सत्यपराक्रमः ॥ २०

arkamaṇḍalasaṅkāśaṃ divyaṃ dṛṣṭvā rathottamam ;
āruroha mahābāhū rāmaḥ satyaparākramaḥ . 20

सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती ।
स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१

sugrīvo hanumāṃścaiva mahendrasadṛśadyutī ;
snātau divyanibhairvastrairjagmatuḥ śubhakuṇḍalau . 21

वराभरणसम्पन्ना ययुस्ताः शुभकुण्डलाः ।
सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२

varābharaṇasampannā yayustāḥ śubhakuṇḍalāḥ ;
sugrīvapatnyaḥ sītā ca draṣṭuṃ nagaramutsukāḥ . 22

अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये ।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३

ayodhyāyāṃ tu sacivā rājño daśarathasya ye ;
purohitaṃ puraskṛtya mantrayāmāsurarthavat . 23

अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः ।
मन्त्रयन्रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४

aśoko vijayaścaiva sumantraścaiva saṅgatāḥ ;
mantrayanrāmavṛddhyarthamṛddhyarthaṃ nagarasya ca . 24

सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः ।
कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २५

sarvamevābhiṣekārthaṃ jayārhasya mahātmanaḥ ;
kartumarhatha rāmasya yadyanmaṅgalapūrvakam . 25

इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम् ।
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६

iti te mantriṇaḥ sarve sandiśya tu purohitam ;
nagarānniryayustūrṇaṃ rāmadarśanabuddhayaḥ . 26

हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ।
प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७

hariyuktaṃ sahasrākṣo rathamindra ivānaghaḥ ;
prayayau rathamāsthāya rāmo nagaramuttamam . 27

जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे ।
लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् ॥ २८

jagrāha bharato raśmīñśatrughnaśchatramādade ;
lakṣmaṇo vyajanaṃ tasya mūrdhni samparyavījayat . 28

श्वेतं च वालव्यजनं जग्राह पुरतः स्थितः ।
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ २९

śvetaṃ ca vālavyajanaṃ jagrāha purataḥ sthitaḥ ;
aparaṃ candrasaṅkāśaṃ rākṣasendro vibhīṣaṇaḥ . 29

ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः ।
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ ३०

ṛṣisaṅghaistadā’’kāśe devaiśca samarudgaṇaiḥ ;
stūyamānasya rāmasya śuśruve madhuradhvaniḥ . 30

ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् ।
आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ ३१

tataḥ śatruñjayaṃ nāma kuñjaraṃ parvatopamam ;
āruroha mahātejāḥ sugrīvaḥ plavagarṣabhaḥ . 31

नवनागसहस्राणि ययुरास्थाय वानराः ।
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२

navanāgasahasrāṇi yayurāsthāya vānarāḥ ;
mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ . 32

शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः ।
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३३

śaṅkhaśabdapraṇādaiśca dundubhīnāṃ ca nissvanaiḥ ;
prayayau puruṣavyāghrastāṃ purīṃ harmyamālinīm . 33

ददृशुस्ते समायान्तं राघवं सपुरस्सरम् ।
विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४

dadṛśuste samāyāntaṃ rāghavaṃ sapurassaram ;
virājamānaṃ vapuṣā rathenātirathaṃ tadā . 34

ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ।
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५

te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ ;
anujagmurmahātmānaṃ bhrātṛbhiḥ parivāritam . 35

अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः ।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६

amātyairbrāhmaṇaiścaiva tathā prakṛtibhirvṛtaḥ ;
śriyā viruruce rāmo nakṣatrairiva candramāḥ . 36

स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७

sa purogāmibhistūryaistālasvastikapāṇibhiḥ ;
pravyāharadbhirmuditairmaṅgalāni yayau vṛtaḥ . 37

अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः ।
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८

akṣataṃ jātarūpaṃ ca gāvaḥ kanyāstathā dvijāḥ ;
narā modakahastāśca rāmasya purato yayuḥ . 38

सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।
वानराणां च तत्कर्म राक्षसानां च तद्बलम् ।
विभीषणस्य सम्योगमाचचक्षे च मन्त्रिणाम् ॥ ३९

sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje ;
vānarāṇāṃ ca tatkarma rākṣasānāṃ ca tadbalam ;
vibhīṣaṇasya samyogamācacakṣe ca mantriṇām . 39

श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४०

śrutvā tu vismayaṃ jagmurayodhyāpuravāsinaḥ . 40

द्युतिमानेतदाख्याय रामो वानरसंवृतः ।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ४१

dyutimānetadākhyāya rāmo vānarasaṃvṛtaḥ ;
hṛṣṭapuṣṭajanākīrṇāmayodhyāṃ praviveśa ha . 41

ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ॥ ४२

tato hyabhyucchrayanpaurāḥ patākāste gṛhe gṛhe . 42

ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४३

aikṣvākādhyuṣitaṃ ramyamāsasāda piturgṛham . 43

अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् ।
अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४४

athābravīdrājasuto bharataṃ dharmiṇāṃ varam ;
arthopahitayā vācā madhuraṃ raghunandanaḥ . 44

पितुर्भवनमासाद्य प्रविश्य च महात्मनः ।
कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४५

piturbhavanamāsādya praviśya ca mahātmanaḥ ;
kausalyāṃ ca sumitrāṃ ca kaikeyīmabhivādya ca . 45

यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ।
मुक्तावैडूर्यसङ्कीर्णं सुग्रीवाय निवेदय ॥ ४६

yacca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat ;
muktāvaiḍūryasaṅkīrṇaṃ sugrīvāya nivedaya . 46

तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः ।
पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४७

tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ ;
pāṇau gṛhītvā sugrīvaṃ praviveśa tamālayam . 47

ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च ।
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४८

tatastailapradīpāṃśca paryaṅkāstaraṇāni ca ;
gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ . 48

उवाच च महातेजाः सुग्रीवं राघवानुजः ।
अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४९

uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ ;
abhiṣekāya rāmasya dūtānājñāpaya prabho . 49

सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् ।
ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ५०

sauvarṇānvānarendrāṇāṃ caturṇāṃ caturo ghaṭān ;
dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān . 50

यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् ।
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५१

yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām ;
pūrṇairghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ . 51

एवमुक्ता महात्मानो वानरा वारणोपमाः ।
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ५२

evamuktā mahātmāno vānarā vāraṇopamāḥ ;
utpeturgaganaṃ śīghraṃ garuḍā iva śīghragāḥ . 52

जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ।
ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५३

jāmbavāṃśca hanūmāṃśca vegadarśī ca vānaraḥ ;
ṛṣabhaścaiva kalaśāñjalapūrṇānathānayan . 53

नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४

nadīśatānāṃ pañcānāṃ jalaṃ kumbheṣu cāharan . 54

पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् ।
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् ॥ ५५

pūrvātsamudrātkalaśaṃ jalapūrṇamathānayat ;
suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam . 55

ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् ।
रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ ५६

ṛṣabho dakṣiṇāttūrṇaṃ samudrājjalamāharat ;
raktacandanaśākhābhiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam . 56

गवयः पश्चिमात्तोयमाजहार महार्णवात् ।
रत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ ५७

gavayaḥ paścimāttoyamājahāra mahārṇavāt ;
ratnakumbhena mahatā śītaṃ mārutavikramaḥ . 57

उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ।
आजहार स धर्मात्मा नलः सर्वगुणान्वितः ॥ ५८

uttarācca jalaṃ śīghraṃ garuḍānilavikramaḥ ;
ājahāra sa dharmātmā nalaḥ sarvaguṇānvitaḥ . 58

ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् ।
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ।
पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ ५९

tatastairvānaraśreṣṭhairānītaṃ prekṣya tajjalam ;
abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha ;
purohitāya śreṣṭhāya suhṛdbhyaśca nyavedayat . 59

(- पट्टाभिषेक घट्टः -)

(- paṭṭābhiṣeka ghaṭṭaḥ -)

ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।
रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥ ६०

tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha ;
rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat . 60

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ ६१

vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ ;
kātyāyanaḥ suyajñaśca gautamo vijayastathā . 61

अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६२

abhyaṣiñcannaravyāghraṃ prasannena sugandhinā ;
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā . 62

ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा ।
योधैश्चैवाभ्यषिञ्चंस्ते सम्प्रहृष्टाः सनैगमैः ॥ ६३

ṛtvigbhirbrāhmaṇaiḥ pūrvaṃ kanyābhirmantribhistathā ;
yodhaiścaivābhyaṣiñcaṃste samprahṛṣṭāḥ sanaigamaiḥ . 63

सर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः ।
चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः ॥ ६४

sarvauṣadhirasairdivyairdaivatairnabhasi sthitaiḥ ;
caturbhirlokapālaiśca sarvairdevaiśca saṅgataiḥ . 64

अधिकश्लोकाः – किरीट वर्णन

adhikaślokāḥ – kirīṭa varṇana


ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् ।
अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६५

brahmaṇā nirmitaṃ pūrvaṃ kirīṭaṃ ratnaśobhitam ;
abhiṣiktaḥ purā yena manustaṃ dīptatejasam . 65

तस्यान्ववाये राजानः क्रमाद्येनाभिषेचिताः ।
सभायां हेमक्लुप्तायां शोभितायां महाजनैः ।
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः ॥ ६६

tasyānvavāye rājānaḥ kramādyenābhiṣecitāḥ ;
sabhāyāṃ hemakluptāyāṃ śobhitāyāṃ mahājanaiḥ ;
ratnairnānāvidhaiścaiva citritāyāṃ suśobhanaiḥ . 66

नानारत्नमये पीठे कल्पयित्वा यथाविधि ।
किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना ।
ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥ ६७

nānāratnamaye pīṭhe kalpayitvā yathāvidhi ;
kirīṭena tataḥ paścādvasiṣṭhena mahātmanā ;
ṛtvigbhirbhūṣaṇaiścaiva samayokṣyata rāghavaḥ . 67

छत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् ।
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ।
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ ६८

chatraṃ tu tasya jagrāha śatrughnaḥ pāṇḍuraṃ śubham ;
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ ;
aparaṃ candrasaṅkāśaṃ rākṣasendro vibhīṣaṇaḥ . 68

मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ।
राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६९

mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām ;
rāghavāya dadau vāyurvāsavena pracoditaḥ . 69

सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ।
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ७०

sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam ;
muktāhāraṃ narendrāya dadau śakrapracoditaḥ . 70

प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ ७१

prajagurdevagandharvā nanṛtuścāpsarogaṇāḥ ;
abhiṣeke tadarhasya tadā rāmasya dhīmataḥ . 71

भूमिः सस्यवती चैव फलवन्तश्च पादपाः ।
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥ ७२

bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ ;
gandhavanti ca puṣpāṇi babhūvū rāghavotsave . 72

सहस्रशतमश्वानां धेनूनां च गवां तथा ।
ददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः ॥ ७३

sahasraśatamaśvānāṃ dhenūnāṃ ca gavāṃ tathā ;
dadau śataṃ vṛṣānpūrvaṃ dvijebhyo manujarṣabhaḥ . 73

त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ।
नानाभरणवस्त्राणि महार्हाणि च राघवः ॥ ७४

triṃśatkoṭīrhiraṇyasya brāhmaṇebhyo dadau punaḥ ;
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ . 74

अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ।
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ७५

arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām ;
sugrīvāya srajaṃ divyāṃ prāyacchanmanujarṣabhaḥ . 75

वैडूर्यमणिचित्रे च वज्ररत्नविभूषिते ।
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ ७६

vaiḍūryamaṇicitre ca vajraratnavibhūṣite ;
vāliputrāya dhṛtimānaṅgadāyāṅgade dadau . 76

मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् ।
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥ ७७

maṇipravarajuṣṭaṃ ca muktāhāramanuttamam ;
sītāyai pradadau rāmaścandraraśmisamaprabham . 77

अरजे वाससी दिव्ये शुभान्याभरणानि च ।
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ ७८

araje vāsasī divye śubhānyābharaṇāni ca ;
avekṣamāṇā vaidehī pradadau vāyusūnave . 78

अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।
अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७९

avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī ;
avaikṣata harīnsarvānbhartāraṃ ca muhurmuhuḥ . 79

तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् ।
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ।
पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥ ८०

tāmiṅgitajñaḥ samprekṣya babhāṣe janakātmajām ;
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini ;
pauruṣaṃ vikramo buddhiryasminnetāni sarvaśaḥ . 80

ददौ सा वायुपुत्राय तं हारमसितेक्षणा ।
हनुमांस्तेन हारेण शुशुभे वानरर्षभः ।
चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाऽचलः ॥ ८१

dadau sā vāyuputrāya taṃ hāramasitekṣaṇā ;
hanumāṃstena hāreṇa śuśubhe vānararṣabhaḥ ;
candrāṃśucayagaureṇa śvetābhreṇa yathā’calaḥ . 81

ततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः ।
सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥ ८२

tato dvividamaindābhyāṃ nīlāya ca parantapaḥ ;
sarvānkāmaguṇānvīkṣya pradadau vasudhādhipaḥ . 82

सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ।
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ८३

sarvavānaravṛddhāśca ye cānye vānareśvarāḥ ;
vāsobhirbhūṣaṇaiścaiva yathārhaṃ pratipūjitāḥ . 83

विभीषणोऽथ सुग्रीवो हनुमान् जाम्बवांस्तथा ।
सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८४

vibhīṣaṇo’tha sugrīvo hanumān jāmbavāṃstathā ;
sarvavānaramukhyāśca rāmeṇākliṣṭakarmaṇā . 84

यथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः ।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ८५

yathārhaṃ pūjitāḥ sarvaiḥ kāmai ratnaiśca puṣkalaiḥ ;
prahṛṣṭamanasaḥ sarve jagmureva yathāgatam . 85

नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः ।
विसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥ ८६

natvā sarve mahātmānaṃ tataste plavagarṣabhāḥ ;
visṛṣṭāḥ pārthivendreṇa kiṣkindhāmabhyupāgaman . 86

सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ।
पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम् ॥ ८७

sugrīvo vānaraśreṣṭho dṛṣṭvā rāmābhiṣecanam ;
pūjitaścaiva rāmeṇa kiṣkindhāṃ prāviśatpurīm . 87

रामेण सर्वकामैश्च यथार्हं प्रतिपूजितः ।
लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥ ८८

rāmeṇa sarvakāmaiśca yathārhaṃ pratipūjitaḥ ;
labdhvā kuladhanaṃ rājā laṅkāṃ prāyādvibhīṣaṇaḥ . 88

स राज्यमखिलं शासन्निहतारिर्महायशाः ।
राघवः परमोदारः शशास परया मुदा ॥ ८९

sa rājyamakhilaṃ śāsannihatārirmahāyaśāḥ ;
rāghavaḥ paramodāraḥ śaśāsa parayā mudā . 89

उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ९०

uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ . 90

आतिष्ठ धर्मज्ञ मया सहेमां
गां पूर्वराजाध्युषितां बलेन ।
तुल्यं मया त्वं पितृभिर्धृता या
तां यौवराज्ये धुरमुद्वहस्व ॥ ९१

ātiṣṭha dharmajña mayā sahemāṃ
gāṃ pūrvarājādhyuṣitāṃ balena ;
tulyaṃ mayā tvaṃ pitṛbhirdhṛtā yā
tāṃ yauvarājye dhuramudvahasva . 91

सर्वात्मना पर्यनुनीयमानो
यदा न सौमित्रिरुपैति योगम् ।
नियुज्यमानोऽपि च यौवराज्ये
ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ९२

sarvātmanā paryanunīyamāno
yadā na saumitrirupaiti yogam ;
niyujyamāno’pi ca yauvarājye
tato’bhyaṣiñcadbharataṃ mahātmā . 92

पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ।
अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥ ९३

pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt ;
anyaiśca vividhairyajñairayajatpārthivarṣabhaḥ . 93

राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः ।
शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥ ९४

rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ ;
śatāśvamedhānājahre sadaśvānbhūridakṣiṇān . 94

आजानुलम्बबाहुः स महास्कन्धः प्रतापवान् ।
लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ ९५

ājānulambabāhuḥ sa mahāskandhaḥ pratāpavān ;
lakṣmaṇānucaro rāmaḥ pṛthivīmanvapālayat . 95

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।
ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ९६

rāghavaścāpi dharmātmā prāpya rājyamanuttamam ;
īje bahuvidhairyajñaiḥ sasuhṛjjñātibāndhavaḥ . 96

न पर्यदेवन्विधवा न च व्यालकृतं भयम् ।
न व्याधिजं भयं वाऽपि रामे राज्यं प्रशासति ॥ ९७

na paryadevanvidhavā na ca vyālakṛtaṃ bhayam ;
na vyādhijaṃ bhayaṃ vā’pi rāme rājyaṃ praśāsati . 97

निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् ।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९८

nirdasyurabhavalloko nānarthaḥ kaṃcidaspṛśat ;
na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate . 98

सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् ।
राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥ ९९

sarvaṃ muditamevāsītsarvo dharmaparo’bhavat ;
rāmamevānupaśyanto nābhyahiṃsanparasparam . 99

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ १००

āsanvarṣasahasrāṇi tathā putrasahasriṇaḥ ;
nirāmayā viśokāśca rāme rājyaṃ praśāsati . 100

रामो रामो राम इति प्रजानामभवन्कथाः ।
रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ १०१

rāmo rāmo rāma iti prajānāmabhavankathāḥ ;
rāmabhūtaṃ jagadabhūdrāme rājyaṃ praśāsati . 101

नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः ।
काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ १०२

nityapuṣpā nityaphalāstaravaḥ skandhavistṛtāḥ ;
kāle varṣī ca parjanyaḥ sukhasparśaśca mārutaḥ . 102

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः ।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०३

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā lobhavivarjitāḥ ;
svakarmasu pravartante tuṣṭāḥ svaireva karmabhiḥ . 103

आसन्प्रजा धर्मरता रामे शासति नानृताः ।
सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः ॥ १०४

āsanprajā dharmaratā rāme śāsati nānṛtāḥ ;
sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ . 104

दश वर्षसहस्राणि दश वर्षशतानि च ।
भ्रातृभिः सहितः श्रीमान्रामो राज्यमकारयत् ॥ १०५

daśa varṣasahasrāṇi daśa varṣaśatāni ca ;
bhrātṛbhiḥ sahitaḥ śrīmānrāmo rājyamakārayat . 105

रामायण फलश्रुति

rāmāyaṇa phalaśruti

धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ।
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।
यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ १०६

dhanyaṃ yaśasyamāyuṣyaṃ rājñāṃ ca vijayāvaham ;
ādikāvyamidaṃ tvārṣaṃ purā vālmīkinā kṛtam ;
yaḥ paṭhecchṛṇuyālloke naraḥ pāpādvimucyate . 106

पुत्रकामस्तु पुत्रान्वै धनकामो धनानि च ।
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥ १०७

putrakāmastu putrānvai dhanakāmo dhanāni ca ;
labhate manujo loke śrutvā rāmābhiṣecanam . 107

महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति ।
राघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ १०८

mahīṃ vijayate rājā ripūṃścāpyadhitiṣṭhati ;
rāghaveṇa yathā mātā sumitrā lakṣmaṇena ca . 108

भरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः ।
भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः ॥ १०९

bharateneva kaikeyī jīvaputrāstathā striyaḥ ;
bhaviṣyanti sadānandāḥ putrapautrasamanvitāḥ . 109

श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ।
रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥ ११०

śrutvā rāmāyaṇamidaṃ dīrghamāyuśca vindati ;
rāmasya vijayaṃ caiva sarvamakliṣṭakarmaṇaḥ . 110

शृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम् ।
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥ १११

śṛṇoti ya idaṃ kāvyamārṣaṃ vālmīkinā kṛtam ;
śraddadhāno jitakrodho durgāṇyatitaratyasau . 111

समागमं प्रवासान्ते लभते चापि बान्धवैः ।
प्रार्थितांश्च वरान्सर्वान्प्राप्नुयादिह राघवात् ॥ ११२

samāgamaṃ pravāsānte labhate cāpi bāndhavaiḥ ;
prārthitāṃśca varānsarvānprāpnuyādiha rāghavāt . 112

श्रवणेन सुराः सर्वे प्रीयन्ते संप्रशृण्वताम् ।
विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ ११३

śravaṇena surāḥ sarve prīyante saṃpraśṛṇvatām ;
vināyakāśca śāmyanti gṛhe tiṣṭhanti yasya vai . 113

विजयेत महीं राजा प्रवासी स्वस्तिमान्व्रजेत् ।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥ ११४

vijayeta mahīṃ rājā pravāsī svastimānvrajet ;
striyo rajasvalāḥ śrutvā putrān sūyuranuttamān . 114

पूजयंश्च पठंश्चेममितिहासं पुरातनम् ।
सर्वपापात्प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ११५

pūjayaṃśca paṭhaṃścemamitihāsaṃ purātanam ;
sarvapāpātpramucyeta dīrghamāyuravāpnuyāt . 115

प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् ।
ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ ११६

praṇamya śirasā nityaṃ śrotavyaṃ kṣatriyairdvijāt ;
aiśvaryaṃ putralābhaśca bhaviṣyati na saṃśayaḥ . 116

रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा ।
प्रीयते सततं रामः स हि विष्णुः सनातनः ॥ ११७

rāmāyaṇamidaṃ kṛtsnaṃ śṛṇvataḥ paṭhataḥ sadā ;
prīyate satataṃ rāmaḥ sa hi viṣṇuḥ sanātanaḥ . 117

आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः ।
साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ॥ ११८

ādidevo mahābāhurharirnārāyaṇaḥ prabhuḥ ;
sākṣādrāmo raghuśreṣṭhaḥ śeṣo lakṣmaṇa ucyate . 118

कुटुम्बवृद्धिं धनधान्यवृद्धिं
स्त्रियश्च मुख्याः सुखमुत्तमं च ।
शृत्वा शुभं काव्यमिदं महार्थं
प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ ११९

kuṭumbavṛddhiṃ dhanadhānyavṛddhiṃ
striyaśca mukhyāḥ sukhamuttamaṃ ca ;
śṛtvā śubhaṃ kāvyamidaṃ mahārthaṃ
prāpnoti sarvāṃ bhuvi cārthasiddhim . 119

आयुष्यमारोग्यकरं यशस्यं
सौभ्रातृकं बुद्धिकरं सुखं च ।
श्रोतव्यमेतन्नियमेन सद्भि-
-राख्यानमोजस्करमृद्धिकामैः ॥ १२०

āyuṣyamārogyakaraṃ yaśasyaṃ
saubhrātṛkaṃ buddhikaraṃ sukhaṃ ca ;
śrotavyametanniyamena sadbhi-
-rākhyānamojaskaramṛddhikāmaiḥ . 120

एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२१

evametatpurāvṛttamākhyānaṃ bhadramastu vaḥ ;
pravyāharata visrabdhaṃ balaṃ viṣṇoḥ pravardhatām . 121

देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा ।
रामायणस्य श्रवणात्तुष्यन्ति पितरस्तथा ॥ १२२

devāśca sarve tuṣyanti grahaṇācchravaṇāttathā ;
rāmāyaṇasya śravaṇāttuṣyanti pitarastathā . 122

भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् ।
लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ १२३

bhaktyā rāmasya ye cemāṃ saṃhitāmṛṣiṇā kṛtām ;
lekhayantīha ca narāsteṣāṃ vāsastriviṣṭape . 123

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः ।

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye caturviṃśatisahasrikāyāṃ saṃhitāyāṃ yuddhakāṇḍe śrīrāmapaṭṭābhiṣeko nāma ekatriṃśaduttaraśatatamaḥ sargaḥ ;


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names