Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

अच्युताष्टकम् acyutāṣṭakam

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे ॥ १ ॥

acyutaṃ keśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmodaraṃ vāsudevaṃ harim ;
śrīdharaṃ mādhavaṃ gopikāvallabhaṃ
jānakīnāyakaṃ rāmacandraṃ bhaje . 1 .

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ॥ २ ॥

acyutaṃ keśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrīdharaṃ rādhikārādhitam ;
indirāmandiraṃ cetasā sundaraṃ
devakīnandanaṃ nandajaṃ sandadhe . 2 .

विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मिणीरागिणे जानकीजानये ।
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥

viṣṇave jiṣṇave śaṅkhine cakriṇe
rukmiṇīrāgiṇe jānakījānaye ;
vallavīvallabhāyārcitāyātmane
kaṃsavidhvaṃsine vaṃśine te namaḥ . 3 .

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥

kṛṣṇa govinda he rāma nārāyaṇa
śrīpate vāsudevājita śrīnidhe ;
acyutānanta he mādhavādhokṣaja
dvārakānāyaka draupadīrakṣaka . 4 .

राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणम् ।
लक्ष्मणेनान्वितो वानरैः सेवितो-
ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥ ५ ॥

rākṣasakṣobhitaḥ sītayā śobhito
daṇḍakāraṇyabhūpuṇyatākāraṇam ;
lakṣmaṇenānvito vānaraiḥ sevito-
’gastyasampūjito rāghavaḥ pātu mām . 5 .

धेनुकारिष्टहाऽनिष्टकृद्द्वेषिणां
केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥ ६ ॥

dhenukāriṣṭahā’niṣṭakṛddveṣiṇāṃ
keśihā kaṃsahṛdvaṃśikāvādakaḥ ;
pūtanākopakaḥ sūrajākhelano
bālagopālakaḥ pātu māṃ sarvadā . 6 .

विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥

vidyududyotavatprasphuradvāsasaṃ
prāvṛḍambhodavatprollasadvigraham ;
vanyayā mālayā śobhitoraḥsthalaṃ
lohitāṅghridvayaṃ vārijākṣaṃ bhaje . 7 .

कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८ ॥

kuñcitaiḥ kuntalairbhrājamānānanaṃ
ratnamauliṃ lasatkuṇḍalaṃ gaṇḍayoḥ ;
hārakeyūrakaṃ kaṅkaṇaprojjvalaṃ
kiṅkiṇīmañjulaṃ śyāmalaṃ taṃ bhaje . 8 .

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं वेद्यविश्वम्भरं
तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥

acyutasyāṣṭakaṃ yaḥ paṭhediṣṭadaṃ
premataḥ pratyahaṃ pūruṣaḥ saspṛham ;
vṛttataḥ sundaraṃ vedyaviśvambharaṃ
tasya vaśyo harirjāyate satvaram . 9 .

॥ अच्युताष्टकं सम्पूर्णम् ॥

. acyutāṣṭakaṃ sampūrṇam .


 
  • Just as in this body, the embodied one passes through boyhood, youth, and old age, so does one pass into another body. With reference to this (birth, aging and death), the wise man is not disturbed. Bhagavan Sri Krishna on Significance of God
  • An object continues to be dear as long as one derives pleasure from it and it is detested for the duration that it causes pain. The same object cannot be always liked or disliked. Sometimes, that which is not dear may become dear. Moreover, that which was loveable can turn unpleasant. The Atma, towards which affection never wanes, is always the most beloved. Jagadguru Sri Adi Shankara Bhagavatpada on Shatashloki
  • Blessings are the monopoly of God and we must all pray for his gracious blessings. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • It is pitiful that when many of us are asked, “who are you?”, The first thought that arises is “I am a Keralite”, or “I am a Punjabi”, etc. The thought that should immediately stem is “I am an Indian”. If people first feel that they are Indians and only then think of divisions, the nation will have great prosperity and the divisive forces will not be operative as they are today. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • Instead of using the tongue for speaking futile issues, use it to chant the names of God. God shall then guide you along the right and beneficial path. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names