Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

अच्युताष्टकम् acyutāṣṭakam

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे ॥ १ ॥

acyutaṃ keśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmodaraṃ vāsudevaṃ harim ;
śrīdharaṃ mādhavaṃ gopikāvallabhaṃ
jānakīnāyakaṃ rāmacandraṃ bhaje . 1 .

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ॥ २ ॥

acyutaṃ keśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrīdharaṃ rādhikārādhitam ;
indirāmandiraṃ cetasā sundaraṃ
devakīnandanaṃ nandajaṃ sandadhe . 2 .

विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मिणीरागिणे जानकीजानये ।
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥

viṣṇave jiṣṇave śaṅkhine cakriṇe
rukmiṇīrāgiṇe jānakījānaye ;
vallavīvallabhāyārcitāyātmane
kaṃsavidhvaṃsine vaṃśine te namaḥ . 3 .

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥

kṛṣṇa govinda he rāma nārāyaṇa
śrīpate vāsudevājita śrīnidhe ;
acyutānanta he mādhavādhokṣaja
dvārakānāyaka draupadīrakṣaka . 4 .

राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणम् ।
लक्ष्मणेनान्वितो वानरैः सेवितो-
ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥ ५ ॥

rākṣasakṣobhitaḥ sītayā śobhito
daṇḍakāraṇyabhūpuṇyatākāraṇam ;
lakṣmaṇenānvito vānaraiḥ sevito-
’gastyasampūjito rāghavaḥ pātu mām . 5 .

धेनुकारिष्टहाऽनिष्टकृद्द्वेषिणां
केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥ ६ ॥

dhenukāriṣṭahā’niṣṭakṛddveṣiṇāṃ
keśihā kaṃsahṛdvaṃśikāvādakaḥ ;
pūtanākopakaḥ sūrajākhelano
bālagopālakaḥ pātu māṃ sarvadā . 6 .

विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥

vidyududyotavatprasphuradvāsasaṃ
prāvṛḍambhodavatprollasadvigraham ;
vanyayā mālayā śobhitoraḥsthalaṃ
lohitāṅghridvayaṃ vārijākṣaṃ bhaje . 7 .

कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८ ॥

kuñcitaiḥ kuntalairbhrājamānānanaṃ
ratnamauliṃ lasatkuṇḍalaṃ gaṇḍayoḥ ;
hārakeyūrakaṃ kaṅkaṇaprojjvalaṃ
kiṅkiṇīmañjulaṃ śyāmalaṃ taṃ bhaje . 8 .

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं वेद्यविश्वम्भरं
तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥

acyutasyāṣṭakaṃ yaḥ paṭhediṣṭadaṃ
premataḥ pratyahaṃ pūruṣaḥ saspṛham ;
vṛttataḥ sundaraṃ vedyaviśvambharaṃ
tasya vaśyo harirjāyate satvaram . 9 .

॥ अच्युताष्टकं सम्पूर्णम् ॥

. acyutāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names