Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

भगवन्मानसपूजा bhagavanmānasapūjā

हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः
सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां
वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥

hṛdambhoje kṛṣṇaḥ sajalajaladaśyāmalatanuḥ
sarojākṣaḥ sragvī makuṭakaṭakādyābharaṇavān ;
śaradrākānāthapratimavadanaḥ śrīmuralikāṃ
vahandhyeyo gopīgaṇaparivṛtaḥ kuṅkumacitaḥ . 1 .

पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगव-
न्मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।
सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलै-
र्गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥

payombhodherdvīpānmama hṛdayamāyāhi bhagava-
nmaṇivrātabhrājatkanakavarapīṭhaṃ bhaja hare ;
sucihnau te pādau yadukulaja nenejmi sujalai-
rgṛhāṇedaṃ dūrvādalajalavadarghyaṃ muraripo . 2 .

त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं
भजस्वेमं पञ्चामृतफलरसाप्लावमघहन् ।
द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं
जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥

tvamācāmopendra tridaśasaridambho’tiśiśiraṃ
bhajasvemaṃ pañcāmṛtaphalarasāplāvamaghahan ;
dyunadyāḥ kālindyā api kanakakumbhasthitamidaṃ
jalaṃ tena snānaṃ kuru kuru kuruṣvācamanakam . 3 .

तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण
प्रलम्बारिभ्रातर्मृदुलमुपवीतं कुर गले ।
ललाटे पाटीरं मृगमदयुतं धारय हरे
गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥

taṭidvarṇe vastre bhaja vijayakāntādhiharaṇa
pralambāribhrātarmṛdulamupavītaṃ kura gale ;
lalāṭe pāṭīraṃ mṛgamadayutaṃ dhāraya hare
gṛhāṇedaṃ mālyaṃ śatadalatulasyādiracitam . 4 .

दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं
मुखं दीपेनेन्दुप्रभविरजसं देव कलये ।
इमौ पाणी वाणीपतिनुत सकर्पूररजसा
विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥

daśāṅgaṃ dhūpaṃ sadvarada caraṇāgre’rpitamidaṃ
mukhaṃ dīpenenduprabhavirajasaṃ deva kalaye ;
imau pāṇī vāṇīpatinuta sakarpūrarajasā
viśodhyāgre dattaṃ salilamidamācāma nṛhare . 5 .

सदातृप्तान्नं षड्रसवदखिलव्यञ्जनयुतं
सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।
यशोदासूनो तत्परमदययाशान सखिभिः
प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥

sadātṛptānnaṃ ṣaḍrasavadakhilavyañjanayutaṃ
suvarṇāmatre goghṛtacaṣakayukte sthitamidam ;
yaśodāsūno tatparamadayayāśāna sakhibhiḥ
prasādaṃ vāñchadbhiḥ saha tadanu nīraṃ piba vibho . 6 .

सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे
फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।
सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं
प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥

sacūrṇaṃ tāmbūlaṃ mukhaśucikaraṃ bhakṣaya hare
phalaṃ svādu prītyā parimalavadāsvādaya ciram ;
saparyāparyāptyai kanakamaṇijātaṃ sthitamidaṃ
pradīpairārārtiṃ jaladhitanayāśliṣṭa racaye . 7 .

विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी-
युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।
तव प्रादक्षिण्यक्रमणमघविध्वंसि रचितं
चतुर्वारं विष्णो जनिपथगतेश्चान्तविदुषा ॥ ८ ॥

vijātīyaiḥ puṣpairatisurabhibhirbilvatulasī-
yutaiścemaṃ puṣpāñjalimajita te mūrdhni nidadhe ;
tava prādakṣiṇyakramaṇamaghavidhvaṃsi racitaṃ
caturvāraṃ viṣṇo janipathagateścāntaviduṣā . 8 .

नमस्कारोऽष्टाङ्गः सकलदुरितध्वंसनपटुः
कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त त इयम् ।
तव प्रीत्यै भूयादहमपि च दासस्तव विभो
कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥

namaskāro’ṣṭāṅgaḥ sakaladuritadhvaṃsanapaṭuḥ
kṛtaṃ nṛtyaṃ gītaṃ stutirapi ramākānta ta iyam ;
tava prītyai bhūyādahamapi ca dāsastava vibho
kṛtaṃ chidraṃ pūrṇaṃ kuru kuru namaste’stu bhagavan . 9 .

सदा सेव्यः कृष्णः सजलघननीलः करतले
दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।
कदाचित्कान्तानां कुचकलशपत्रालिरचना-
समासक्तः स्निग्धैः सह शिशुविहारं विरचयन् ॥ १० ॥

sadā sevyaḥ kṛṣṇaḥ sajalaghananīlaḥ karatale
dadhāno dadhyannaṃ tadanu navanītaṃ muralikām ;
kadācitkāntānāṃ kucakalaśapatrāliracanā-
samāsaktaḥ snigdhaiḥ saha śiśuvihāraṃ viracayan . 10 .

॥ भगवन्मानसपूजा सम्पूर्णा ॥

. bhagavanmānasapūjā sampūrṇā .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names