Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गोविन्दाष्टकम् govindāṣṭakam

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं
गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारं
क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १ ॥

satyaṃ jñānamanantaṃ nityamanākāśaṃ paramākāśaṃ
goṣṭhaprāṅgaṇariṅkhaṇalolamanāyāsaṃ paramāyāsam ;
māyākalpitanānākāramanākāraṃ bhuvanākāraṃ
kṣmāmānāthamanāthaṃ praṇamata govindaṃ paramānandam . 1 .

मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासं
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ २ ॥

mṛtsnāmatsīheti yaśodātāḍanaśaiśavasantrāsaṃ
vyāditavaktrālokitalokālokacaturdaśalokālim ;
lokatrayapuramūlastambhaṃ lokālokamanālokaṃ
lokeśaṃ parameśaṃ praṇamata govindaṃ paramānandam . 2 .

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ ३ ॥

traiviṣṭaparipuvīraghnaṃ kṣitibhāraghnaṃ bhavarogaghnaṃ
kaivalyaṃ navanītāhāramanāhāraṃ bhuvanāhāram ;
vaimalyasphuṭacetovṛttiviśeṣābhāsamanābhāsaṃ
śaivaṃ kevalaśāntaṃ praṇamata govindaṃ paramānandam . 3 .

गोपालं भूलीलाविग्रहगोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं
गोधीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ ४ ॥

gopālaṃ bhūlīlāvigrahagopālaṃ kulagopālaṃ
gopīkhelanagovardhanadhṛtilīlālālitagopālam ;
gobhirnigaditagovindasphuṭanāmānaṃ bahunāmānaṃ
godhīgocaradūraṃ praṇamata govindaṃ paramānandam . 4 .

गोपीमण्डलगोष्टीभेदं भेदावस्थमभेदाभं
शश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ ५ ॥

gopīmaṇḍalagoṣṭībhedaṃ bhedāvasthamabhedābhaṃ
śaśvadgokhuranirdhūtodgatadhūlīdhūsarasaubhāgyam ;
śraddhābhaktigṛhītānandamacintyaṃ cintitasadbhāvaṃ
cintāmaṇimahimānaṃ praṇamata govindaṃ paramānandam . 5 .

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं
व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः ।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६ ॥

snānavyākulayoṣidvastramupādāyāgamupārūḍhaṃ
vyāditsantīratha digvastrā dātumupākarṣantaṃ tāḥ ;
nirdhūtadvayaśokavimohaṃ buddhaṃ buddherantaḥsthaṃ
sattāmātraśarīraṃ praṇamata govindaṃ paramānandam . 6 .

कान्तं कारणकारणमादिमनादिं कालघनाभासं
कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम् ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७ ॥

kāntaṃ kāraṇakāraṇamādimanādiṃ kālaghanābhāsaṃ
kālindīgatakāliyaśirasi sunṛtyantaṃ muhuratyantam ;
kālaṃ kālakalātītaṃ kalitāśeṣaṃ kalidoṣaghnaṃ
kālatrayagatihetuṃ praṇamata govindaṃ paramānandam . 7 .

बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्द्यायां
कुन्दाभामलमन्दस्मेरसुधानन्दं सुमहानन्दम् ।
वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
नन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ ८ ॥

bṛndāvanabhuvi bṛndārakagaṇabṛndārādhitavandyāyāṃ
kundābhāmalamandasmerasudhānandaṃ sumahānandam ;
vandyāśeṣamahāmunimānasavandyānandapadadvandvaṃ
nandyāśeṣaguṇābdhiṃ praṇamata govindaṃ paramānandam . 8 .

गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविन्दं परमानन्दामृतमन्तस्स्थं स तमभ्येति ॥ ९ ॥

govindāṣṭakametadadhīte govindārpitacetā yo
govindācyuta mādhava viṣṇo gokulanāyaka kṛṣṇeti ;
govindāṅghrisarojadhyānasudhājaladhautasamastāgho
govindaṃ paramānandāmṛtamantassthaṃ sa tamabhyeti . 9 .

॥ गोविन्दाष्टकं सम्पूर्णम् ॥

. govindāṣṭakaṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names