Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

जगन्नाथाष्टकम् jagannāthāṣṭakam

कदाचित्कालिन्दीतटविपिनसङ्गीतकवरो
मुदा गोपीनारीवदनकमलास्वादमधुपः ।
रमाशम्भुब्रह्मामरपतिगणेशार्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ १ ॥

kadācitkālindītaṭavipinasaṅgītakavaro
mudā gopīnārīvadanakamalāsvādamadhupaḥ ;
ramāśambhubrahmāmarapatigaṇeśārcitapado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me . 1 .

भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे
दुकूलं नेत्रान्ते सहचरकटाक्षं च विदधत् ।
सदा श्रीमद्बृन्दावनवसतिलीलापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ २ ॥

bhuje savye veṇuṃ śirasi śikhipiñchaṃ kaṭitaṭe
dukūlaṃ netrānte sahacarakaṭākṣaṃ ca vidadhat ;
sadā śrīmadbṛndāvanavasatilīlāparicayo
jagannāthaḥ svāmī nayanapathagāmī bhavatu me . 2 .

महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन्प्रासादान्तः सहजबलभद्रेण बलिना ।
सुभद्रामध्यस्थः सकलसुरसेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ३ ॥

mahāmbhodhestīre kanakarucire nīlaśikhare
vasanprāsādāntaḥ sahajabalabhadreṇa balinā ;
subhadrāmadhyasthaḥ sakalasurasevāvasarado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me . 3 .

कृपापारावारः सजलजलदश्रेणिरुचिरो
रमावाणीसोमस्फुरदमलपद्मोद्भवमुखैः ।
सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ४ ॥

kṛpāpārāvāraḥ sajalajaladaśreṇiruciro
ramāvāṇīsomasphuradamalapadmodbhavamukhaiḥ ;
surendrairārādhyaḥ śrutigaṇaśikhāgītacarito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me . 4 .

रथारूढो गच्छन्पथि मिलितभूदेवपटलैः
स्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः ।
दयासिन्धुर्बन्धुः सकलजगतां सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ५ ॥

rathārūḍho gacchanpathi militabhūdevapaṭalaiḥ
stutiprādurbhāvaṃ pratipadamupākarṇya sadayaḥ ;
dayāsindhurbandhuḥ sakalajagatāṃ sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu me . 5 .

परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि ।
रसानन्दो राधासरसवपुरालिङ्गनसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ६ ॥

parabrahmāpīḍaḥ kuvalayadalotphullanayano
nivāsī nīlādrau nihitacaraṇo’nantaśirasi ;
rasānando rādhāsarasavapurāliṅganasukho
jagannāthaḥ svāmī nayanapathagāmī bhavatu me . 6 .

न वै प्रार्थ्यं राज्यं न च कनकता भोगविभवे
न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् ।
सदा काले काले प्रमथपतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ७ ॥

na vai prārthyaṃ rājyaṃ na ca kanakatā bhogavibhave
na yāce’haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūm ;
sadā kāle kāle pramathapatinā gītacarito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me . 7 .

हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनानाथं निहितमचलं पातुमनिशं
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८ ॥

hara tvaṃ saṃsāraṃ drutataramasāraṃ surapate
hara tvaṃ pāpānāṃ vitatimaparāṃ yādavapate ;
aho dīnānāthaṃ nihitamacalaṃ pātumaniśaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu me . 8 .

॥ जगन्नाथाष्टकं सम्पूर्णम् ॥

. jagannāthāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names