Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

कृष्णाष्टकम् kṛṣṇāṣṭakam

श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताऽब्जनयनः ।
गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥

śriyāśliṣṭo viṣṇuḥ sthiracaragururvedaviṣayo
dhiyāṃ sākṣī śuddho harirasurahantā’bjanayanaḥ ;
gadī śaṅkhī cakrī vimalavanamālī sthiraruciḥ
śaraṇyo lokeśo mama bhavatu kṛṣṇo’kṣiviṣayaḥ . 1 .

यतः सर्वं जातं वियदनिलमुख्यं जगदिदं
स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा ।
लये सर्वं स्वस्मिन्हरति कलया यस्तु स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ २ ॥

yataḥ sarvaṃ jātaṃ viyadanilamukhyaṃ jagadidaṃ
sthitau niḥśeṣaṃ yo’vati nijasukhāṃśena madhuhā ;
laye sarvaṃ svasminharati kalayā yastu sa vibhuḥ
śaraṇyo lokeśo mama bhavatu kṛṣṇo’kṣiviṣayaḥ . 2 .

असूनायम्यादौ यमनियममुख्यैः सुकरणै-
र्निरुद्ध्येदं चित्तं हृदि विलयमानीय सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ३ ॥

asūnāyamyādau yamaniyamamukhyaiḥ sukaraṇai-
rniruddhyedaṃ cittaṃ hṛdi vilayamānīya sakalam ;
yamīḍyaṃ paśyanti pravaramatayo māyinamasau
śaraṇyo lokeśo mama bhavatu kṛṣṇo’kṣiviṣayaḥ . 3 .

पृथिव्यां तिष्ठन्यो यमयति महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम् ।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ४ ॥

pṛthivyāṃ tiṣṭhanyo yamayati mahīṃ veda na dharā
yamityādau vedo vadati jagatāmīśamamalam ;
niyantāraṃ dhyeyaṃ munisuranṛṇāṃ mokṣadamasau
śaraṇyo lokeśo mama bhavatu kṛṣṇo’kṣiviṣayaḥ . 4 .

महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।
बलारातेर्गर्वं परिहरति योऽसौ विजयिनः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ५ ॥

mahendrādirdevo jayati ditijānyasya balato
na kasya svātantryaṃ kvacidapi kṛtau yatkṛtimṛte ;
balārātergarvaṃ pariharati yo’sau vijayinaḥ
śaraṇyo lokeśo mama bhavatu kṛṣṇo’kṣiviṣayaḥ . 5 .

विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां
विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ६ ॥

vinā yasya dhyānaṃ vrajati paśutāṃ sūkaramukhāṃ
vinā yasya jñānaṃ janimṛtibhayaṃ yāti janatā ;
vinā yasya smṛtyā kṛmiśatajaniṃ yāti sa vibhuḥ
śaraṇyo lokeśo mama bhavatu kṛṣṇo’kṣiviṣayaḥ . 6 .

नरातङ्कोट्टङ्कः शरणशरणो भ्रान्तिहरणो
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः ।
स्वयम्भूर्भूतानां जनक उचिताचारसुखदः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ७ ॥

narātaṅkoṭṭaṅkaḥ śaraṇaśaraṇo bhrāntiharaṇo
ghanaśyāmo vāmo vrajaśiśuvayasyo’rjunasakhaḥ ;
svayambhūrbhūtānāṃ janaka ucitācārasukhadaḥ
śaraṇyo lokeśo mama bhavatu kṛṣṇo’kṣiviṣayaḥ . 7 .

यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी
तदा लोकस्वामी प्रकटितवपुः सेतुधृदजः ।
सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ८ ॥

yadā dharmaglānirbhavati jagatāṃ kṣobhakaraṇī
tadā lokasvāmī prakaṭitavapuḥ setudhṛdajaḥ ;
satāṃ dhātā svaccho nigamagaṇagīto vrajapatiḥ
śaraṇyo lokeśo mama bhavatu kṛṣṇo’kṣiviṣayaḥ . 8 .

॥ कृष्णाष्टकं सम्पूर्णम् ॥

. kṛṣṇāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names