Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

पाण्डुरङ्गाष्टकम् pāṇḍuraṅgāṣṭakam

महायोगपीठे तटे भीमरथ्या
वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।
समागत्य तिष्ठन्तमानन्दकन्दं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १ ॥

mahāyogapīṭhe taṭe bhīmarathyā
varaṃ puṇḍarīkāya dātuṃ munīndraiḥ ;
samāgatya tiṣṭhantamānandakandaṃ
parabrahmaliṅgaṃ bhaje pāṇḍuraṅgam . 1 .

तटिद्वाससं नीलमेघावभासं
रमामन्दिरं सुन्दरं चित्प्रकाशम् ।
वरं त्विष्टकायां समन्यस्तपादं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २ ॥

taṭidvāsasaṃ nīlameghāvabhāsaṃ
ramāmandiraṃ sundaraṃ citprakāśam ;
varaṃ tviṣṭakāyāṃ samanyastapādaṃ
parabrahmaliṅgaṃ bhaje pāṇḍuraṅgam . 2 .

प्रमाणं भवाब्धेरिदं मामकानां
नितम्बः कराभ्यां धृतो येन तस्मात् ।
विधातुर्वसत्यै धृतो नाभिकोशः
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३ ॥

pramāṇaṃ bhavābdheridaṃ māmakānāṃ
nitambaḥ karābhyāṃ dhṛto yena tasmāt ;
vidhāturvasatyai dhṛto nābhikośaḥ
parabrahmaliṅgaṃ bhaje pāṇḍuraṅgam . 3 .

स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे
श्रिया जुष्टकेयूरकं श्रीनिवासम् ।
शिवं शान्तमीड्यं वरं लोकपालं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ४ ॥

sphuratkaustubhālaṅkṛtaṃ kaṇṭhadeśe
śriyā juṣṭakeyūrakaṃ śrīnivāsam ;
śivaṃ śāntamīḍyaṃ varaṃ lokapālaṃ
parabrahmaliṅgaṃ bhaje pāṇḍuraṅgam . 4 .

शरच्चन्द्रबिम्बाननं चारुहासं
लसत्कुण्डलाक्रान्तगण्डस्थलान्तम् ।
जपारागबिम्बाधरं कञ्जनेत्रं
परब्रह्मलिङ्गं भेज पाण्डुरङ्गम् ॥ ५ ॥

śaraccandrabimbānanaṃ cāruhāsaṃ
lasatkuṇḍalākrāntagaṇḍasthalāntam ;
japārāgabimbādharaṃ kañjanetraṃ
parabrahmaliṅgaṃ bheja pāṇḍuraṅgam . 5 .

किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागं
सुरैरर्चितं दिव्यरत्नैरनर्घैः ।
त्रिभङ्गाकृतिं बर्हमाल्यावतंसं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ६ ॥

kirīṭojjvalatsarvadikprāntabhāgaṃ
surairarcitaṃ divyaratnairanarghaiḥ ;
tribhaṅgākṛtiṃ barhamālyāvataṃsaṃ
parabrahmaliṅgaṃ bhaje pāṇḍuraṅgam . 6 .

विभुं वेणुनादं चरन्तं दुरन्तं
स्वयं लीलया गोपवेषं दधानम् ।
गवां बृन्दकानन्ददं चारुहासं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ७ ॥

vibhuṃ veṇunādaṃ carantaṃ durantaṃ
svayaṃ līlayā gopaveṣaṃ dadhānam ;
gavāṃ bṛndakānandadaṃ cāruhāsaṃ
parabrahmaliṅgaṃ bhaje pāṇḍuraṅgam . 7 .

अजं रुक्मिणीप्राणसञ्जीवनं तं
परं धाम कैवल्यमेकं तुरीयम् ।
प्रसन्नं प्रपन्नार्तिहं देवदेवं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ८ ॥

ajaṃ rukmiṇīprāṇasañjīvanaṃ taṃ
paraṃ dhāma kaivalyamekaṃ turīyam ;
prasannaṃ prapannārtihaṃ devadevaṃ
parabrahmaliṅgaṃ bhaje pāṇḍuraṅgam . 8 .

स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये
पठन्त्येकचित्तेन भक्त्या च नित्यम् ।
भवाम्भोनिधिं तेऽपि तीर्त्वाऽन्तकाले
हरेरालयं शाश्वतं प्राप्नुवन्ति ॥ ९ ॥

stavaṃ pāṇḍuraṅgasya vai puṇyadaṃ ye
paṭhantyekacittena bhaktyā ca nityam ;
bhavāmbhonidhiṃ te’pi tīrtvā’ntakāle
harerālayaṃ śāśvataṃ prāpnuvanti . 9 .

॥ पाण्डुरङ्गाष्टकं सम्पूर्णम् ॥

. pāṇḍuraṅgāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names