Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीराम-भुजङ्ग-प्रयात-स्तोत्रम् śrīrāma-bhujaṅga-prayāta-stotram

विशुद्धं परं सच्चिदानन्दरूपं
गुणाधारमाधारहीनं वरेण्यम् ।
महान्तं विभान्तं गुहान्तं गुणान्तं
सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ १ ॥

viśuddhaṃ paraṃ saccidānandarūpaṃ
guṇādhāramādhārahīnaṃ vareṇyam ;
mahāntaṃ vibhāntaṃ guhāntaṃ guṇāntaṃ
sukhāntaṃ svayaṃ dhāma rāmaṃ prapadye . 1 .

शिवं नित्यमेकं विभुं तारकाख्यं
सुखाकारमाकारशून्यं सुमान्यम् ।
महेशं कलेशं सुरेशं परेशं
नरेशं निरीशं महीशं प्रपद्ये ॥ २ ॥

śivaṃ nityamekaṃ vibhuṃ tārakākhyaṃ
sukhākāramākāraśūnyaṃ sumānyam ;
maheśaṃ kaleśaṃ sureśaṃ pareśaṃ
nareśaṃ nirīśaṃ mahīśaṃ prapadye . 2 .

यदावर्णयत्कर्णमूलेऽन्तकाले
शिवो राम रामेति रामेति काश्याम् ।
तदेकं परं तारकब्रह्मरूपं
भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥ ३ ॥

yadāvarṇayatkarṇamūle’ntakāle
śivo rāma rāmeti rāmeti kāśyām ;
tadekaṃ paraṃ tārakabrahmarūpaṃ
bhaje’haṃ bhaje’haṃ bhaje’haṃ bhaje’ham . 3 .

महारत्नपीठे शुभे कल्पमूले
सुखासीनमादित्यकोटिप्रकाशम् ।
सदा जानकीलक्ष्मणोपेतमेकं
सदा रामचन्द्रं भजेऽहं भजेऽहम् ॥ ४ ॥

mahāratnapīṭhe śubhe kalpamūle
sukhāsīnamādityakoṭiprakāśam ;
sadā jānakīlakṣmaṇopetamekaṃ
sadā rāmacandraṃ bhaje’haṃ bhaje’ham . 4 .

क्वणद्रत्नमञ्जीरपादारविन्दं
लसन्मेखलाचारुपीताम्बराढ्यम् ।
महारत्नहारोल्लसत्कौस्तुभाङ्गं
नदच्चञ्चरीमञ्जरीलोलमालम् ॥ ५ ॥

kvaṇadratnamañjīrapādāravindaṃ
lasanmekhalācārupītāmbarāḍhyam ;
mahāratnahārollasatkaustubhāṅgaṃ
nadaccañcarīmañjarīlolamālam . 5 .

लसच्चन्द्रिकास्मेरशोणाधराभं
समुद्यत्पतङ्गेन्दुकोटिप्रकाशम् ।
नमद्ब्रह्मरुद्रादिकोटीररत्न-
स्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम् ॥ ६ ॥

lasaccandrikāsmeraśoṇādharābhaṃ
samudyatpataṅgendukoṭiprakāśam ;
namadbrahmarudrādikoṭīraratna-
sphuratkāntinīrājanārādhitāṅghrim . 6 .

पुरः प्राञ्जलीनाञ्जनेयादिभक्ता-
न्स्वचिन्मुद्रया भद्रया बोधयन्तम् ।
भजेऽहं भजेऽहं सदा रामचन्द्रं
त्वदन्यं न मन्ये न मन्ये न मन्ये ॥ ७ ॥

puraḥ prāñjalīnāñjaneyādibhaktā-
nsvacinmudrayā bhadrayā bodhayantam ;
bhaje’haṃ bhaje’haṃ sadā rāmacandraṃ
tvadanyaṃ na manye na manye na manye . 7 .

यदा मत्समीपं कृतान्तः समेत्य
प्रचण्डप्रकोपैर्भटैर्भीषयेन्माम् ।
तदाविष्करोषि त्वदीयं स्वरूपं
सदापत्प्रणाशं सकोदण्डबाणम् ॥ ८ ॥

yadā matsamīpaṃ kṛtāntaḥ sametya
pracaṇḍaprakopairbhaṭairbhīṣayenmām ;
tadāviṣkaroṣi tvadīyaṃ svarūpaṃ
sadāpatpraṇāśaṃ sakodaṇḍabāṇam . 8 .

निजे मानसे मन्दिरे सन्निधेहि
प्रसीद प्रसीद प्रभो रामचन्द्र ।
ससौमित्रिणा कैकयीनन्दनेन
स्वशक्त्यानुभक्त्या च संसेव्यमान ॥ ९ ॥

nije mānase mandire sannidhehi
prasīda prasīda prabho rāmacandra ;
sasaumitriṇā kaikayīnandanena
svaśaktyānubhaktyā ca saṃsevyamāna . 9 .

स्वभक्ताग्रगण्यैः कपीशैर्महीशै-
रनीकैरनेकैश्च राम प्रसीद ।
नमस्ते नमोऽस्त्वीश राम प्रसीद
प्रशाधि प्रशाधि प्रकाशं प्रभो माम् ॥ १० ॥

svabhaktāgragaṇyaiḥ kapīśairmahīśai-
ranīkairanekaiśca rāma prasīda ;
namaste namo’stvīśa rāma prasīda
praśādhi praśādhi prakāśaṃ prabho mām . 10 .

त्वमेवासि दैवं परं मे यदेकं
सुचैतन्यमेतत्त्वदन्यं न मन्ये ।
यतोऽभूदमेयं वियद्वायुतेजो-
जलोर्व्यादिकार्यं चरं चाचरं च ॥ ११ ॥

tvamevāsi daivaṃ paraṃ me yadekaṃ
sucaitanyametattvadanyaṃ na manye ;
yato’bhūdameyaṃ viyadvāyutejo-
jalorvyādikāryaṃ caraṃ cācaraṃ ca . 11 .

नमः सच्चिदानन्दरूपाय तस्मै
नमो देवदेवाय रामाय तुभ्यम् ।
नमो जानकीजीवितेशाय तुभ्यं
नमः पुण्डरीकायताक्षाय तुभ्यम् ॥ १२ ॥

namaḥ saccidānandarūpāya tasmai
namo devadevāya rāmāya tubhyam ;
namo jānakījīviteśāya tubhyaṃ
namaḥ puṇḍarīkāyatākṣāya tubhyam . 12 .

नमो भक्तियुक्तानुरक्ताय तुभ्यं
नमः पुण्यपुञ्जैकलभ्याय तुभ्यम् ।
नमो वेदवेद्याय चाद्याय पुंसे
नमः सुन्दरायेन्दिरावल्लभाय ॥ १३ ॥

namo bhaktiyuktānuraktāya tubhyaṃ
namaḥ puṇyapuñjaikalabhyāya tubhyam ;
namo vedavedyāya cādyāya puṃse
namaḥ sundarāyendirāvallabhāya . 13 .

नमो विश्वकर्त्रे नमो विश्वहर्त्रे
नमो विश्वभोक्त्रे नमो विश्वमात्रे ।
नमो विश्वनेत्रे नमो विश्वजेत्रे
नमो विश्वपित्रे नमो विश्वमात्रे ॥ १४ ॥

namo viśvakartre namo viśvahartre
namo viśvabhoktre namo viśvamātre ;
namo viśvanetre namo viśvajetre
namo viśvapitre namo viśvamātre . 14 .

नमस्ते नमस्ते समस्तप्रपञ्च-
प्रभोगप्रयोगप्रमाणप्रवीण ।
मदीयं मनस्त्वत्पदद्वन्द्वसेवां
विधातुं प्रवृत्तं सुचैतन्यसिद्ध्यै ॥ १५॥

namaste namaste samastaprapañca-
prabhogaprayogapramāṇapravīṇa ;
madīyaṃ manastvatpadadvandvasevāṃ
vidhātuṃ pravṛttaṃ sucaitanyasiddhyai . 15.

शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु-
प्रसादाद्धि चैतन्यमाधत्त राम ।
नरस्त्वत्पदद्वन्द्वसेवाविधाना-
त्सुचैतन्यमेतीति किं चित्रमत्र ॥ १६ ॥

śilāpi tvadaṅghrikṣamāsaṅgireṇu-
prasādāddhi caitanyamādhatta rāma ;
narastvatpadadvandvasevāvidhānā-
tsucaitanyametīti kiṃ citramatra . 16 .

पवित्रं चरित्रं विचित्रं त्वदीयं
नरा ये स्मरन्त्यन्वहं रामचन्द्र ।
भवन्तं भवान्तं भरन्तं भजन्तो
लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते ॥ १७ ॥

pavitraṃ caritraṃ vicitraṃ tvadīyaṃ
narā ye smarantyanvahaṃ rāmacandra ;
bhavantaṃ bhavāntaṃ bharantaṃ bhajanto
labhante kṛtāntaṃ na paśyantyato’nte . 17 .

स पुण्यः स गण्यः शरण्यो ममायं
नरो वेद यो देवचूडामणिं त्वाम् ।
सदाकारमेकं चिदानन्दरूपं
मनोवागगम्यं परं धाम राम ॥ १८ ॥

sa puṇyaḥ sa gaṇyaḥ śaraṇyo mamāyaṃ
naro veda yo devacūḍāmaṇiṃ tvām ;
sadākāramekaṃ cidānandarūpaṃ
manovāgagamyaṃ paraṃ dhāma rāma . 18 .

प्रचण्डप्रतापप्रभावाभिभूत-
प्रभूतारिवीर प्रभो रामचन्द्र ।
बलं ते कथं वर्ण्यतेऽतीव बाल्ये
यतोऽखण्डि चण्डीशकोदण्डदण्डः ॥ १९ ॥

pracaṇḍapratāpaprabhāvābhibhūta-
prabhūtārivīra prabho rāmacandra ;
balaṃ te kathaṃ varṇyate’tīva bālye
yato’khaṇḍi caṇḍīśakodaṇḍadaṇḍaḥ . 19 .

दशग्रीवमुग्रं सपुत्रं समित्रं
सरिद्दुर्गमध्यस्थरक्षोगणेशम् ।
भवन्तं विना राम वीरो नरो वा-
ऽसुरो वाऽमरो वा जयेत्कस्त्रिलोक्याम् ॥ २० ॥

daśagrīvamugraṃ saputraṃ samitraṃ
sariddurgamadhyastharakṣogaṇeśam ;
bhavantaṃ vinā rāma vīro naro vā-
’suro vā’maro vā jayetkastrilokyām . 20 .

सदा राम रामेति रामामृतं ते
सदाराममानन्दनिष्यन्दकन्दम् ।
पिबन्तं नमन्तं सुदन्तं हसन्तं
हनूमन्तमन्तर्भजे तं नितान्तम् ॥ २१ ॥

sadā rāma rāmeti rāmāmṛtaṃ te
sadārāmamānandaniṣyandakandam ;
pibantaṃ namantaṃ sudantaṃ hasantaṃ
hanūmantamantarbhaje taṃ nitāntam . 21 .

सदा राम रामेति रामामृतं ते
सदाराममानन्दनिष्यन्दकन्दम् ।
पिबन्नन्वहं नन्वहं नैव मृत्यो-
र्बिभेमि प्रसादादसादात्तवैव ॥ २२ ॥

sadā rāma rāmeti rāmāmṛtaṃ te
sadārāmamānandaniṣyandakandam ;
pibannanvahaṃ nanvahaṃ naiva mṛtyo-
rbibhemi prasādādasādāttavaiva . 22 .

असीतासमेतैरकोदण्डभूषै-
रसौमित्रिवन्द्यैरचण्डप्रतापैः ।
अलङ्केशकालैरसुग्रीवमित्रै –
ररामाभिधेयैरलं दैवतैर्नः ॥ २३ ॥

asītāsametairakodaṇḍabhūṣai-
rasaumitrivandyairacaṇḍapratāpaiḥ ;
alaṅkeśakālairasugrīvamitrai –
rarāmābhidheyairalaṃ daivatairnaḥ . 23 .

अवीरासनस्थैरचिन्मुद्रिकाढ्यै-
रभक्ताञ्जनेयादितत्त्वप्रकाशैः ।
अमन्दारमूलैरमन्दारमालै-
ररामाभिधेयैरलं दैवतैर्नः ॥ २४ ॥

avīrāsanasthairacinmudrikāḍhyai-
rabhaktāñjaneyāditattvaprakāśaiḥ ;
amandāramūlairamandāramālai-
rarāmābhidheyairalaṃ daivatairnaḥ . 24 .

असिन्धुप्रकोपैरवन्द्यप्रतापै-
रबन्धुप्रयाणैरमन्दस्मिताढ्यैः ।
अदण्डप्रवासैरखण्डप्रबोधै-
ररामाभिधेयैरलं दैवतैर्नः ॥ २५ ॥

asindhuprakopairavandyapratāpai-
rabandhuprayāṇairamandasmitāḍhyaiḥ ;
adaṇḍapravāsairakhaṇḍaprabodhai-
rarāmābhidheyairalaṃ daivatairnaḥ . 25 .

हरे राम सीतापते रावणारे
खरारे मुरारेऽसुरारे परेति ।
लपन्तं नयन्तं सदा कालमेवं
समालोकयालोकयाशेषबन्धो ॥ २६ ॥

hare rāma sītāpate rāvaṇāre
kharāre murāre’surāre pareti ;
lapantaṃ nayantaṃ sadā kālamevaṃ
samālokayālokayāśeṣabandho . 26 .

नमस्ते सुमित्रासुपुत्राभिवन्द्य
नमस्ते सदा कैकयीनन्दनेड्य ।
नमस्ते सदा वानराधीशवन्द्य
नमस्ते नमस्ते सदा रामचन्द्र ॥ २७ ॥

namaste sumitrāsuputrābhivandya
namaste sadā kaikayīnandaneḍya ;
namaste sadā vānarādhīśavandya
namaste namaste sadā rāmacandra . 27 .

प्रसीद प्रसीद प्रचण्डप्रताप
प्रसीद प्रसीद प्रचण्डारिकाल ।
प्रसीद प्रसीद प्रपन्नानुकम्पिन्
प्रसीद प्रसीद प्रभो रामचन्द्र ॥ २८ ॥

prasīda prasīda pracaṇḍapratāpa
prasīda prasīda pracaṇḍārikāla ;
prasīda prasīda prapannānukampin
prasīda prasīda prabho rāmacandra . 28 .

भुजङ्गप्रयातं परं वेदसारं
मुदा रामचन्द्रस्य भक्त्या च नित्यम् ।
पठन्सन्ततं चिन्तयन्स्वान्तरङ्गे
स एव स्वयं रामचन्द्रः स धन्यः ॥ २९ ॥

bhujaṅgaprayātaṃ paraṃ vedasāraṃ
mudā rāmacandrasya bhaktyā ca nityam ;
paṭhansantataṃ cintayansvāntaraṅge
sa eva svayaṃ rāmacandraḥ sa dhanyaḥ . 29 .

॥ श्रीरामभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥

. śrīrāmabhujaṅgaprayātastotraṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names