Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

विष्णु-पादादि-केशान्त-स्तोत्रम् viṣṇu-pādādi-keśānta-stotram

लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं
नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति ।
पायान्नः पाञ्चजन्यः स दितिसुतकुलत्रासनैः पूरयन्स्वै-
र्निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥ १ ॥

lakṣmībharturbhujāgre kṛtavasati sitaṃ yasya rūpaṃ viśālaṃ
nīlādrestuṅgaśṛṅgasthitamiva rajanīnāthabimbaṃ vibhāti ;
pāyānnaḥ pāñcajanyaḥ sa ditisutakulatrāsanaiḥ pūrayansvai-
rnidhvānairnīradaughadhvaniparibhavadairambaraṃ kamburājaḥ . 1 .

आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं
ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम ।
चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं
शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मांशुशोभम् ॥ २ ॥

āhuryasya svarūpaṃ kṣaṇamukhamakhilaṃ sūrayaḥ kālametaṃ
dhvāntasyaikāntamantaṃ yadapi ca paramaṃ sarvadhāmnāṃ ca dhāma ;
cakraṃ taccakrapāṇerditijatanugaladraktadhārāktadhāraṃ
śaśvanno viśvavandyaṃ vitaratu vipulaṃ śarma gharmāṃśuśobham . 2 .

अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते-
रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः ।
सर्वं संहर्तुमिच्छोररिकुलभुवनं स्फारविस्फारनादः
संयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥ ३ ॥

avyānnirghātaghoro haribhujapavanāmarśanādhmātamūrte-
rasmānvismeranetratridaśanutivacaḥsādhukāraiḥ sutāraḥ ;
sarvaṃ saṃhartumicchorarikulabhuvanaṃ sphāravisphāranādaḥ
saṃyatkalpāntasindhau śarasalilaghaṭāvārmucaḥ kārmukasya . 3 .

जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती
युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः ।
सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुःशोणितास्वादतृप्तो
नित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥ ४ ॥

jīmūtaśyāmabhāsā muhurapi bhagavadbāhunā mohayantī
yuddheṣūddhūyamānā jhaṭiti taṭidivālakṣyate yasya mūrtiḥ ;
so’sistrāsākulākṣatridaśaripuvapuḥśoṇitāsvādatṛpto
nityānandāya bhūyānmadhumathanamanonandano nandako naḥ . 4 .

कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता
सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।
राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा
कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥५॥

kamrākārā murāreḥ karakamalatalenānurāgādgṛhītā
samyagvṛttā sthitāgre sapadi na sahate darśanaṃ yā pareṣām ;
rājantī daityajīvāsavamadamuditā lohitālepanārdrā
kāmaṃ dīptāṃśukāntā pradiśatu dayitevāsya kaumodakī naḥ .5.

यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो
यं सञ्चिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।
चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं
वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥ ६ ॥

yo viśvaprāṇabhūtastanurapi ca hareryānaketusvarūpo
yaṃ sañcintyaiva sadyaḥ svayamuragavadhūvargagarbhāḥ patanti ;
cañcaccaṇḍorutuṇḍatruṭitaphaṇivasāraktapaṅkāṅkitāsyaṃ
vande chandomayaṃ taṃ khagapatimamalasvarṇavarṇaṃ suparṇam . 6 .

विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता
सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः ।
पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता
सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥ ७ ॥

viṣṇorviśveśvarasya pravaraśayanakṛtsarvalokaikadhartā
so’nantaḥ sarvabhūtaḥ pṛthuvimalayaśāḥ sarvavedaiśca vedyaḥ ;
pātā viśvasya śaśvatsakalasuraripudhvaṃsanaḥ pāpahantā
sarvajñaḥ sarvasākṣī sakalaviṣabhayātpātu bhogīśvaro naḥ . 7 .

वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां
कारुण्यार्दैः कटाक्षैः सकृदपि पतितैः सम्पदः स्युः समग्राः ।
कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दराङ्गीं
वन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥ ८ ॥

vāgbhūgauryādibhedairviduriha munayo yāṃ yadīyaiśca puṃsāṃ
kāruṇyārdaiḥ kaṭākṣaiḥ sakṛdapi patitaiḥ sampadaḥ syuḥ samagrāḥ ;
kundendusvacchamandasmitamadhuramukhāmbhoruhāṃ sundarāṅgīṃ
vande vandyāmaśeṣairapi murabhiduromandirāmindirāṃ tām . 8 .

या सूते सत्त्वजालं सकलमपि सदा सन्निधानेन पुंसो
धत्ते या तत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् ।
धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं
विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥ ९ ॥

yā sūte sattvajālaṃ sakalamapi sadā sannidhānena puṃso
dhatte yā tattvayogāccaramacaramidaṃ bhūtaye bhūtajātam ;
dhātrīṃ sthātrīṃ janitrīṃ prakṛtimavikṛtiṃ viśvaśaktiṃ vidhātrīṃ
viṣṇorviśvātmanastāṃ vipulaguṇamayīṃ prāṇanāthāṃ praṇaumi . 9 .

येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्गै-
र्येभ्यो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः ।
नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः
पद्माक्षस्याङ्घ्रिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥ १० ॥

yebhyo’sūyadbhiruccaiḥ sapadi padamuru tyajyate daityavargai-
ryebhyo dhartuṃ ca mūrdhnā spṛhayati satataṃ sarvagīrvāṇavargaḥ ;
nityaṃ nirmūlayeyurnicitataramamī bhaktinighnātmanāṃ naḥ
padmākṣasyāṅghripadmadvayatalanilayāḥ pāṃsavaḥ pāpapaṅkam . 10 .

रेखा लेखादिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः
स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः ।
दद्युर्नो मङ्गलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः
कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥ ११ ॥

rekhā lekhādivandyāścaraṇatalagatāścakramatsyādirūpāḥ
snigdhāḥ sūkṣmāḥ sujātā mṛdulalitatarakṣaumasūtrāyamāṇāḥ ;
dadyurno maṅgalāni bhramarabharajuṣā komalenābdhijāyāḥ
kamreṇāmreḍyamānāḥ kisalayamṛdunā pāṇinā cakrapāṇeḥ . 11 .

यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना-
दाश्च्योतन्ती बभासे सुरसरिदमला वैजयन्तीव कान्ता ।
भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तम्भशोभां दधौ नः
पातामेतौ पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ ॥ १२ ॥

yasmādākrāmato dyāṃ garuḍamaṇiśilāketudaṇḍāyamānā-
dāścyotantī babhāse surasaridamalā vaijayantīva kāntā ;
bhūmiṣṭho yastathānyo bhuvanagṛhabṛhatstambhaśobhāṃ dadhau naḥ
pātāmetau payojodaralalitatalau paṅkajākṣasya pādau . 12 .

आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ
याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्सम्पदोरेकधाम ।
ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां
प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम् ॥ १३ ॥

ākrāmadbhyāṃ trilokīmasurasurapatī tatkṣaṇādeva nītau
yābhyāṃ vairocanīndrau yugapadapi vipatsampadorekadhāma ;
tābhyāṃ tāmrodarābhyāṃ muhurahamajitasyāñcitābhyāmubhābhyāṃ
prājyaiśvaryapradābhyāṃ praṇatimupagataḥ pādapaṅkeruhābhyām . 13 .

येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां
साहस्री चापि सङ्ख्या प्रकटमभिहिता सर्ववेदेषु येषाम् ।
व्याप्ता विश्वम्भरा यैरतिवितततनोर्विश्वमूर्तेर्विराजो
विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वङ्घ्रिपङ्केरुहेभ्यः ॥१४॥

yebhyo varṇaścaturthaścaramata udabhūdādisarge prajānāṃ
sāhasrī cāpi saṅkhyā prakaṭamabhihitā sarvavedeṣu yeṣām ;
vyāptā viśvambharā yairativitatatanorviśvamūrtervirājo
viṣṇostebhyo mahadbhyaḥ satatamapi namo’stvaṅghripaṅkeruhebhyaḥ .14.

विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या
राजीवस्येव रम्या हिमजलकणिकालङ्कृताग्रा दलाली ।
अस्माकं विस्मयार्हाण्यखिलजनमनःप्रार्थनीया हि सेयं
दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥ १५ ॥

viṣṇoḥ pādadvayāgre vimalanakhamaṇibhrājitā rājate yā
rājīvasyeva ramyā himajalakaṇikālaṅkṛtāgrā dalālī ;
asmākaṃ vismayārhāṇyakhilajanamanaḥprārthanīyā hi seyaṃ
dadyādādyānavadyā tatiratirucirā maṅgalānyaṅgulīnām . 15 .

यस्यां दृष्ट्वामलायां प्रतिकृतिममराः सम्भवन्त्यानमन्तः
सेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशङ्कयातङ्कवन्तः ।
सा सद्यः सातिरेकां सकलसुखकरीं सम्पदं साधयेन्न-
श्चञ्चञ्चार्वम्शुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥ १६ ॥

yasyāṃ dṛṣṭvāmalāyāṃ pratikṛtimamarāḥ sambhavantyānamantaḥ
sendrāḥ sāndrīkṛterṣyāstvaparasurakulāśaṅkayātaṅkavantaḥ ;
sā sadyaḥ sātirekāṃ sakalasukhakarīṃ sampadaṃ sādhayenna-
ścañcañcārvamśucakrā caraṇanalinayoścakrapāṇernakhālī . 16 .

पादाम्भोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट-
प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति ।
नंराङ्गानां हरेर्नो हरिदुपलमहाकूर्मसौन्दर्यहारि-
च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥ १७ ॥

pādāmbhojanmasevāsamavanatasuravrātabhāsvatkirīṭa-
pratyuptoccāvacāśmapravarakaragaṇaiścitritaṃ yadvibhāti ;
naṃrāṅgānāṃ harerno haridupalamahākūrmasaundaryahāri-
cchāyaṃ śreyaḥpradāyi prapadayugamidaṃ prāpayetpāpamantam . 17 .

श्रीमत्यौ चारुवृत्ते करपरिमिलनानन्दहृष्टे रमायाः
सौन्दर्याढ्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचोरे ।
सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसङ्घे
जङ्घे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ ॥ १८ ॥

śrīmatyau cāruvṛtte karaparimilanānandahṛṣṭe ramāyāḥ
saundaryāḍhyendranīlopalaracitamahādaṇḍayoḥ kānticore ;
sūrīndraiḥ stūyamāne surakulasukhade sūditārātisaṅghe
jaṅghe nārāyaṇīye muhurapi jayatāmasmadaṃho harantyau . 18 .

संयक् साह्यं विधातुं सममिव सततं जङ्घयोः खिन्नयोर्ये
भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते ।
चित्तादर्शं निधातुं महितमिव सतां ते समुद्गायमाने
वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥ १९ ॥

saṃyak sāhyaṃ vidhātuṃ samamiva satataṃ jaṅghayoḥ khinnayorye
bhārībhūtorudaṇḍadvayabharaṇakṛtottambhabhāvaṃ bhajete ;
cittādarśaṃ nidhātuṃ mahitamiva satāṃ te samudgāyamāne
vṛttākāre vidhattāṃ hṛdi mudamajitasyāniśaṃ jānunī naḥ . 19 .

देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा-
प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान ।
वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला-
वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥२०॥

devo bhītiṃ vidhātuḥ sapadi vidadhatau kaiṭabhākhyaṃ madhuṃ cā-
pyāropyārūḍhagarvāvadhijaladhi yayorādidaityau jaghāna ;
vṛttāvanyonyatulyau caturamupacayaṃ bibhratāvabhranīlā-
vūrū cārū harestau mudamatiśayinīṃ mānase no vidhattām .20.

पीतेन द्योतते यच्चतुरपरिहितेनाम्बरेणात्युदारं
जातालङ्कारयोगं जलमिव जलधेर्बाडवाग्निप्रभाभिः ।
एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं
सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥

pītena dyotate yaccaturaparihitenāmbareṇātyudāraṃ
jātālaṅkārayogaṃ jalamiva jaladherbāḍavāgniprabhābhiḥ ;
etatpātityadānno jaghanamatighanādenaso mānanīyaṃ
sātatyenaiva cetoviṣayamavataratpātu pītāmbarasya . 21 .

यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे-
र्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसन्नद्धमध्यः ।
काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता
कल्यां कल्याणदात्री मम मतिमनिशं कंररूपा करोतु ॥२२॥

yasyā dāmnā tridhāmno jaghanakalitayā bhrājate’ṅgaṃ yathābdhe-
rmadhyastho mandarādrirbhujagapatimahābhogasannaddhamadhyaḥ ;
kāñcī sā kāñcanābhā maṇivarakiraṇairullasadbhiḥ pradīptā
kalyāṃ kalyāṇadātrī mama matimaniśaṃ kaṃrarūpā karotu .22.

उन्नंरं कंरमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः
पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।
यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या
नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥ २३ ॥

unnaṃraṃ kaṃramuccairupacitamudabhūdyatra patrairvicitraiḥ
pūrvaṃ gīrvāṇapūjyaṃ kamalajamadhupasyāspadaṃ tatpayojam ;
yasminnīlāśmanīlaistaralarucijalaiḥ pūrite kelibuddhyā
nālīkākṣasya nābhīsarasi vasatu naścittahaṃsaścirāya . 23 .

पातालं यस्य नालं वलयमपि दिशां पत्रपङ्क्त्तीर्नगेन्द्रा-
न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।
भूयाद्गायत्स्वयम्भूमधुकरभवनं भूमयं कामदं नो
नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥ २४ ॥

pātālaṃ yasya nālaṃ valayamapi diśāṃ patrapaṅkttīrnagendrā-
nvidvāṃsaḥ kesarālīrviduriha vipulāṃ karṇikāṃ svarṇaśailam ;
bhūyādgāyatsvayambhūmadhukarabhavanaṃ bhūmayaṃ kāmadaṃ no
nālīkaṃ nābhipadmākarabhavamuru tannāgaśayyasya śaureḥ . 24 .

आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः
कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च ।
अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्षस्वरूपे
तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥२५॥

ādau kalpasya yasmātprabhavati vitataṃ viśvametadvikalpaiḥ
kalpānte yasya cāntaḥ praviśati sakalaṃ sthāvaraṃ jaṅgamaṃ ca ;
atyantācintyamūrteścirataramajitasyāntarikṣasvarūpe
tasminnasmākamantaḥkaraṇamatimudā krīḍatātkroḍabhāge .25.

कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे
गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे ।
क्रीडत्वानद्धहेमोदरनहनमहोबाडबाग्निप्रभाढ्ये
कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥ २६ ॥

kāntyambhaḥpūrapūrṇe lasadasitavalībhaṅgabhāsvattaraṅge
gambhīrākāranābhīcaturataramahāvartaśobhinyudāre ;
krīḍatvānaddhahemodaranahanamahobāḍabāgniprabhāḍhye
kāmaṃ dāmodarīyodarasalilanidhau cittamatsyaściraṃ naḥ . 26 .

नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां
माला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या ।
रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो-
चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रियं नः ॥२७॥

nābhīnālīkamūlādadhikaparimalonmohitānāmalīnāṃ
mālā nīleva yāntī sphurati rucimatī vaktrapadmonmukhī yā ;
ramyā sā romarājirmahitarucikarī madhyabhāgasya viṣṇo-
cittasthā mā viraṃsīccirataramucitāṃ sādhayantī śriyaṃ naḥ .27.

संस्तीर्णं कौस्तुभांशुप्रसकिसलयैर्मुग्धमुक्ताफलाढ्यं
श्रीवासोल्लासि फुल्लप्रतिनववनमालाङ्कि राजद्भुजान्तम् ।
वक्षः श्रीवत्सकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेः
संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥

saṃstīrṇaṃ kaustubhāṃśuprasakisalayairmugdhamuktāphalāḍhyaṃ
śrīvāsollāsi phullapratinavavanamālāṅki rājadbhujāntam ;
vakṣaḥ śrīvatsakāntaṃ madhukaranikaraśyāmalaṃ śārṅgapāṇeḥ
saṃsārādhvaśramārtairupavanamiva yatsevitaṃ tatprapadye . 28 .

कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो-
रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोर्मञ्जरीं राजते यः ।
श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः
श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैःश्रियं नः ॥२९॥

kāntaṃ vakṣo nitāntaṃ vidadhadiva galaṃ kālimā kālaśatro-
rindorbimbaṃ yathāṅko madhupa iva tarormañjarīṃ rājate yaḥ ;
śrīmānnityaṃ vidheyādaviralamilitaḥ kaustubhaśrīpratānaiḥ
śrīvatsaḥ śrīpateḥ sa śriya iva dayito vatsa uccaiḥśriyaṃ naḥ .29.

सम्भूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया सन्निधत्ते
नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये ।
आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां-
स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै ॥३०॥

sambhūyāmbhodhimadhyātsapadi sahajayā yaḥ śriyā sannidhatte
nīle nārāyaṇoraḥsthalagaganatale hāratāropasevye ;
āśāḥ sarvāḥ prakāśā vidadhadapidadhaccātmabhāsānyatejāṃ-
syāścaryasyākaro no dyumaṇiriva maṇiḥ kaustubhaḥ so’stu bhūtyai .30.

या वायावानुकूल्यात्सरति मणिरुचा भासमानाऽसमाना
साकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् ।
साऽरं सारङ्गसङ्घैर्मुखरितकुसुमा मेचकान्ता च कान्ता
माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥३१॥

yā vāyāvānukūlyātsarati maṇirucā bhāsamānā’samānā
sākaṃ sākampamaṃse vasati vidadhatī vāsubhadraṃ subhadram ;
sā’raṃ sāraṅgasaṅghairmukharitakusumā mecakāntā ca kāntā
mālā mālālitāsmānna viramatu sukhairyojayantī jayantī .31.

हारस्योरुप्रभाभिः प्रतिनववनमालांशुभिः प्रांशुरूपैः
श्रीभिश्चाप्यङ्गदानां शबलितरुचि यन्निष्कभाभिश्च भाति ।
बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त-
द्बन्धार्तिं बाधतां नो बहुविहतिकरीं बन्धुरं बाहुमूलम् ॥ ३२ ॥

hārasyoruprabhābhiḥ pratinavavanamālāṃśubhiḥ prāṃśurūpaiḥ
śrībhiścāpyaṅgadānāṃ śabalitaruci yanniṣkabhābhiśca bhāti ;
bāhulyenaiva baddhāñjalipuṭamajitasyābhiyācāmahe ta-
dbandhārtiṃ bādhatāṃ no bahuvihatikarīṃ bandhuraṃ bāhumūlam . 32 .

विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः
कर्तारो दुर्निरूपाः स्फुटगुरुयशसां कर्मणामद्भुतानाम् ।
शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं
विभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥ ३३ ॥

viśvatrāṇaikadīkṣāstadanuguṇaguṇakṣatranirmāṇadakṣāḥ
kartāro durnirūpāḥ sphuṭaguruyaśasāṃ karmaṇāmadbhutānām ;
śārṅgaṃ bāṇaṃ kṛpāṇaṃ phalakamarigade padmaśaṅkhau sahasraṃ
vibhrāṇāḥ śastrajālaṃ mama dadhatu harerbāhavo mohahānim . 33 .

कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोत्थैरुदारै-
रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति ।
कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे
वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥३४॥

kaṇṭhākalpodgatairyaḥ kanakamayalasatkuṇḍalotthairudārai-
rudyotaiḥ kaustubhasyāpyurubhirupacitaścitravarṇo vibhāti ;
kaṇṭhāśleṣe ramāyāḥ karavalayapadairmudrite bhadrarūpe
vaikuṇṭhīye’tra kaṇṭhe vasatu mama matiḥ kuṇṭhabhāvaṃ vihāya .34.

पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः
काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः ।
वक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां
श्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥ ३५ ॥

padmānandapradātā parilasadaruṇaśrīparītāgrabhāgaḥ
kāle kāle ca kambupravaraśaśadharāpūraṇe yaḥ pravīṇaḥ ;
vaktrākāśāntarasthastirayati nitarāṃ dantatāraughaśobhāṃ
śrībharturdantavāsodyumaṇiraghatamonāśanāyāstvasau naḥ . 35 .

नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या
वक्त्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः ।
लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्तावलिश्री-
र्दन्ताली सन्ततं सा नतिनुतिनिरतानक्षतान्रक्षतान्नः ॥ ३६ ॥

nityaṃ snehātirekānnijakamituralaṃ viprayogākṣamā yā
vaktrendorantarāle kṛtavasatirivābhāti nakṣatrarājiḥ ;
lakṣmīkāntasya kāntākṛtirativilasanmugdhamuktāvaliśrī-
rdantālī santataṃ sā natinutiniratānakṣatānrakṣatānnaḥ . 36 .

ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव सम्भावये त्वां
शम्भो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः ।
इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न-
स्यास्येन्दोरास्रवन्ती वरवचनसुधा ह्लादयेन्मानसं नः ॥ ३७ ॥

brahmanbrahmaṇyajihmāṃ matimapi kuruṣe deva sambhāvaye tvāṃ
śambho śakra trilokīmavasi kimamarairnāradādyāḥ sukhaṃ vaḥ ;
itthaṃ sevāvanamraṃ suramuninikaraṃ vīkṣya viṣṇoḥ prasanna-
syāsyendorāsravantī varavacanasudhā hlādayenmānasaṃ naḥ . 37 .

कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य-
न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् ।
प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे-
र्गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत् ॥३८॥

karṇasthasvarṇakamrojjvalamakaramahākuṇḍalaprotadīpya-
nmāṇikyaśrīpratānaiḥ parimilitamaliśyāmalaṃ komalaṃ yat ;
prodyatsūryāṃśurājanmarakatamukurākāracoraṃ murāre-
rgāḍhāmāgāminīṃ naḥ śamayatu vipadaṃ gaṇḍayormaṇḍalaṃ tat .38.

वक्त्राम्भोजे लसन्तं मुहुरधरमणिं पक्वबिम्बाभिरामं
दृष्ट्वा दष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः ।
घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारेः
प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् ॥३९॥

vaktrāmbhoje lasantaṃ muhuradharamaṇiṃ pakvabimbābhirāmaṃ
dṛṣṭvā daṣṭuṃ śukasya sphuṭamavataratastuṇḍadaṇḍāyate yaḥ ;
ghoṇaḥ śoṇīkṛtātmā śravaṇayugalasatkuṇḍalosrairmurāreḥ
prāṇākhyasyānilasya prasaraṇasaraṇiḥ prāṇadānāya naḥ syāt .39.

दिक्कालौ वेदयन्तौ जगति मुहुरिमौ सञ्चरन्तौ रवीन्दू
त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः ।
अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे
पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥ ४० ॥

dikkālau vedayantau jagati muhurimau sañcarantau ravīndū
trailokyālokadīpāvabhidadhati yayoreva rūpaṃ munīndrāḥ ;
asmānabjaprabhe te pracuratarakṛpānirbharaṃ prekṣamāṇe
pātāmātāmraśuklāsitarucirucire padmanetrasya netre . 40 .

पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं
येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसङ्घाः ।
नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते
कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥४१॥

pātātpātālapātātpatagapatigaterbhrūyugaṃ bhugnamadhyaṃ
yeneṣaccālitena svapadaniyamitāḥ sāsurā devasaṅghāḥ ;
nṛtyallālāṭaraṅge rajanikaratanorardhakhaṇḍāvadāte
kālavyāladvayaṃ vā vilasati samayā vālikāmātaraṃ naḥ .41.

लक्ष्माकारालकालिस्फुरदलिकशशाङ्कार्धसन्दर्शमील-
न्नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छटाभे ।
लक्ष्मीनाथस्य लक्ष्यीकृतविबुधगणापाङ्गबाणासनार्ध-
च्छाये नो भूरिभूतिप्रसवकुशलते भ्रूलते पालयेताम् ॥ ४२ ॥

lakṣmākārālakālisphuradalikaśaśāṅkārdhasandarśamīla-
nnetrāmbhojaprabodhotsukanibhṛtatarālīnabhṛṅgacchaṭābhe ;
lakṣmīnāthasya lakṣyīkṛtavibudhagaṇāpāṅgabāṇāsanārdha-
cchāye no bhūribhūtiprasavakuśalate bhrūlate pālayetām . 42 .

रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-
प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकैशानलिङ्गम् ।
भूयाद्भूयो विभूत्यै मम भुवनपतेर्भ्रूलताद्वन्द्वमध्या-
दुत्थं तत्पुण्ड्रमूर्ध्वं जनिमरणतमःखण्डनं मण्डनं च ॥ ४३ ॥

rūkṣasmārekṣucāpacyutaśaranikarakṣīṇalakṣmīkaṭākṣa-
protphullatpadmamālāvilasitamahitasphāṭikaiśānaliṅgam ;
bhūyādbhūyo vibhūtyai mama bhuvanapaterbhrūlatādvandvamadhyā-
dutthaṃ tatpuṇḍramūrdhvaṃ janimaraṇatamaḥkhaṇḍanaṃ maṇḍanaṃ ca . 43 .

पीठीभूतालकान्तं कृतमकुटमहादेवलिङ्गप्रतिष्ठे
लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय ।
प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्ती स्फुटाङ्गं
पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥४४॥

pīṭhībhūtālakāntaṃ kṛtamakuṭamahādevaliṅgapratiṣṭhe
lālāṭe nāṭyaraṅge vikaṭatarataṭe kaiṭabhāreścirāya ;
proddhāṭyaivātmatandrīprakaṭapaṭakuṭīṃ prasphurantī sphuṭāṅgaṃ
paṭvīyaṃ bhāvanākhyāṃ caṭulamatinaṭī nāṭikāṃ nāṭayennaḥ .44.

मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली
कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरःस्वर्धुनीस्पर्धया नु ।
राहुर्वायाति वक्त्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा
लोकैरालोक्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥४५॥

mālālīvālidhāmnaḥ kuvalayakalitā śrīpateḥ kuntalālī
kālindyāruhya mūrdhno galati haraśiraḥsvardhunīspardhayā nu ;
rāhurvāyāti vaktraṃ sakalaśaśikalābhrāntilolāntarātmā
lokairālokyate yā pradiśatu satataṃ sākhilaṃ maṅgalaṃ naḥ .45.

सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपाः
व्याप्तव्योमान्तरालास्तरलमणिरुचा रञ्जिताः स्पष्टभासः ।
देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाग्निधूम्याः
केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥४६॥

suptākārāḥ prasupte bhagavati vibudhairapyadṛṣṭasvarūpāḥ
vyāptavyomāntarālāstaralamaṇirucā rañjitāḥ spaṣṭabhāsaḥ ;
dehacchāyodgamābhā ripuvapuragaruploṣaroṣāgnidhūmyāḥ
keśāḥ keśidviṣo no vidadhatu vipulakleśapāśapraṇāśam .46.

यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
स्फूर्त्या मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या ।
कुर्वत्पारेपयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां
शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥४७॥

yatra pratyuptaratnapravaraparilasadbhūrirociṣpratāna-
sphūrtyā mūrtirmurārerdyumaṇiśatacitavyomavaddurnirīkṣyā ;
kurvatpārepayodhi jvaladakṛśaśikhābhāsvadaurvāgniśaṅkāṃ
śaśvannaḥ śarma diśyātkalikaluṣatamaḥpāṭanaṃ tatkirīṭam .47.

भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेकाः
गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।
उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं
देहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥ ४८ ॥

bhrāntvā bhrāntvā yadantastribhuvanagururapyabdakoṭīranekāḥ
gantuṃ nāntaṃ samartho bhramara iva punarnābhinālīkanālāt ;
unmajjannūrjitaśrīstribhuvanamaparaṃ nirmame tatsadṛkṣaṃ
dehāmbhodhiḥ sa deyānniravadhiramṛtaṃ daityavidveṣiṇo naḥ . 48 .

मत्स्यः कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः
काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन् ।
विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः
पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥ ४९ ॥

matsyaḥ kūrmo varāho narahariṇapatirvāmano jāmadagnyaḥ
kākutsthaḥ kaṃsaghātī manasijavijayī yaśca kalkirbhaviṣyan ;
viṣṇoraṃśāvatārā bhuvanahitakarā dharmasaṃsthāpanārthāḥ
pāyāsurmāṃ ta ete gurutarakaruṇābhārakhinnāśayā ye . 49 .

यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः
स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः ।
नित्यानन्दं स्वसंविन्निरवधिविमलस्वान्तसङ्क्रान्तबिम्ब-
च्छायापत्त्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥५०॥

yasmādvāco nivṛttāḥ samamapi manasā lakṣaṇāmīkṣamāṇāḥ
svārthālābhātparārthavyapagamakathanaślāghino vedavādāḥ ;
nityānandaṃ svasaṃvinniravadhivimalasvāntasaṅkrāntabimba-
cchāyāpattyāpi nityaṃ sukhayati yamino yattadavyānmaho naḥ .50.

आ पादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्ते
धत्ते नित्यं निरस्ताखिलकलिकलुषे सन्ततान्तःप्रमोदः ।
जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्रमन्त्रानुपाठै-
स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥५१॥

ā pādādā ca śīrṣādvapuridamanaghaṃ vaiṣṇavaṃ yaḥ svacitte
dhatte nityaṃ nirastākhilakalikaluṣe santatāntaḥpramodaḥ ;
juhvajjihvākṛśānau haricaritahaviḥ stotramantrānupāṭhai-
statpādāmbhoruhābhyāṃ satatamapi namaskurmahe nirmalābhyām .51.

मोदात्पादादिकेशस्तुतिमिति रचितां कीर्तयित्वा त्रिधाम्नः
पादाब्जद्वन्द्वसेवासमयनतमतिर्मस्तकेनानमेद्यः ।
उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानो-
र्बिम्बान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम्॥ ५२ ॥

modātpādādikeśastutimiti racitāṃ kīrtayitvā tridhāmnaḥ
pādābjadvandvasevāsamayanatamatirmastakenānamedyaḥ ;
unmucyaivātmanainonicayakavacakaṃ pañcatāmetya bhāno-
rbimbāntargocaraṃ sa praviśati paramānandamātmasvarūpam. 52 .

॥ विष्णुपादादिकेशान्तस्तोत्रं सम्पूर्णम् ॥

. viṣṇupādādikeśāntastotraṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names