Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

सूर्यनारायणाष्टोत्तरशतनामावलिः sūryanārāyaṇāṣṭottaraśatanāmāvaliḥ

  1. सूर्याय नमः sūryāya namaḥ
  2. अर्यम्णे नमः aryamṇe namaḥ
  3. भगाय नमः bhagāya namaḥ
  4. त्वष्ट्रे नमः tvaṣṭre namaḥ
  5. पूष्णे नमः pūṣṇe namaḥ
  6. अर्काय नमः arkāya namaḥ
  7. सवित्रे नमः savitre namaḥ
  8. रवये नमः ravaye namaḥ
  9. गभस्तिमते नमः gabhastimate namaḥ
  10. अजाय नमः ajāya namaḥ
  11. कालाय नमः kālāya namaḥ
  12. मृत्यवे नमः mṛtyave namaḥ
  13. धात्रे नमः dhātre namaḥ
  14. प्रभाकराय नमः prabhākarāya namaḥ
  15. पृथिव्यै नमः pṛthivyai namaḥ
  16. अद्भ्यो नमः adbhyo namaḥ
  17. तेजसे नमः tejase namaḥ
  18. वायवे नमः vāyave namaḥ
  19. खाय नमः khāya namaḥ
  20. परायणाय नमः parāyaṇāya namaḥ
  21. सोमाय नमः somāya namaḥ
  22. बृहस्पतये नमः bṛhaspataye namaḥ
  23. शुक्राय नमः śukrāya namaḥ
  24. बुधाय नमः। budhāya namaḥ;
  25. अङ्गारकाय नमः aṅgārakāya namaḥ
  26. इन्द्राय नमः indrāya namaḥ
  27. विवस्वते नमः vivasvate namaḥ
  28. दीप्तांशवे नमः dīptāṃśave namaḥ
  29. शुचये नमः śucaye namaḥ
  30. शौरये नमः śauraye namaḥ
  31. शनैश्चराय नमः śanaiścarāya namaḥ
  32. ब्रह्मणे नमः brahmaṇe namaḥ
  33. विष्णवे नमः viṣṇave namaḥ
  34. रुद्राय नमः rudrāya namaḥ
  35. स्कन्दाय नमः skandāya namaḥ
  36. वैश्रवणाय नमः vaiśravaṇāya namaḥ
  37. यमाय नमः yamāya namaḥ
  38. वैद्युताय नमः vaidyutāya namaḥ
  39. जाठराग्नये नमः jāṭharāgnaye namaḥ
  40. अबिन्धनाय नमः abindhanāya namaḥ
  41. तेजसां पतये नमः tejasāṃ pataye namaḥ
  42. धर्मध्वजाय नमः dharmadhvajāya namaḥ
  43. वेदकर्त्रे नमः vedakartre namaḥ
  44. वेदाङ्गाय नमः vedāṅgāya namaḥ
  45. वेदवाहनाय नमः vedavāhanāya namaḥ
  46. कृताय नमः kṛtāya namaḥ
  47. त्रेतायै नमः tretāyai namaḥ
  48. द्वापराय नमः dvāparāya namaḥ
  49. कलये नमः kalaye namaḥ
  50. सर्वामराश्रयाय नमः sarvāmarāśrayāya namaḥ
  51. कलायै नमः kalāyai namaḥ
  52. काष्ठायै नमः kāṣṭhāyai namaḥ
  53. मुहूर्ताय नमः muhūrtāya namaḥ
  54. पक्षाय नमः pakṣāya namaḥ
  55. मासाय नमः māsāya namaḥ
  56. ऋतवे नमः ṛtave namaḥ
  57. संवत्सराय नमः saṃvatsarāya namaḥ
  58. अश्वत्थाय नमः aśvatthāya namaḥ
  59. कालचक्राय नमः kālacakrāya namaḥ
  60. विभावसवे नमः vibhāvasave namaḥ
  61. पुरुषाय नमः puruṣāya namaḥ
  62. शाश्वताय नमः śāśvatāya namaḥ
  63. योगिने नमः yogine namaḥ
  64. व्यक्ताय नमः vyaktāya namaḥ
  65. अव्यक्ताय नमः avyaktāya namaḥ
  66. सनातनाय नमः sanātanāya namaḥ
  67. लोकाध्यक्षाय नमः lokādhyakṣāya namaḥ
  68. सुराध्यक्षाय नमः surādhyakṣāya namaḥ
  69. विश्वकर्मणे नमः viśvakarmaṇe namaḥ
  70. तमोनुदाय नमः tamonudāya namaḥ
  71. वरुणाय नमः varuṇāya namaḥ
  72. सहस्रांशवे नमः sahasrāṃśave namaḥ
  73. जीमूताय नमः jīmūtāya namaḥ
  74. अरिघ्नाय नमः arighnāya namaḥ
  75. भूताश्रयाय नमः bhūtāśrayāya namaḥ
  76. भूतपतये नमः bhūtapataye namaḥ
  77. सर्वभूतनिषेविताय नमः sarvabhūtaniṣevitāya namaḥ
  78. मणये नमः maṇaye namaḥ
  79. सुवर्णाय नमः suvarṇāya namaḥ
  80. भूतादये नमः bhūtādaye namaḥ
  81. कामदाय नमः kāmadāya namaḥ
  82. सर्वतोमुखाय नमः sarvatomukhāya namaḥ
  83. जयाय नमः jayāya namaḥ
  84. विशालाय नमः viśālāya namaḥ
  85. वरदाय नमः varadāya namaḥ
  86. शीघ्रगाय नमः śīghragāya namaḥ
  87. प्राणधारणाय नमः prāṇadhāraṇāya namaḥ
  88. धन्वंतरये नमः dhanvaṃtaraye namaḥ
  89. धूमकेतवे नमः dhūmaketave namaḥ
  90. आदिदेवाय नमः ādidevāya namaḥ
  91. अदितेस्सुताय नमः aditessutāya namaḥ
  92. द्वादशात्मने नमः dvādaśātmane namaḥ
  93. अरविन्दाक्षाय नमः aravindākṣāya namaḥ
  94. पित्रे नमः pitre namaḥ
  95. मात्रे नमः mātre namaḥ
  96. पितामहाय नमः pitāmahāya namaḥ
  97. स्वर्गद्वाराय नमः svargadvārāya namaḥ
  98. प्रजाद्वाराय नमः prajādvārāya namaḥ
  99. मोक्षद्वाराय नमः mokṣadvārāya namaḥ
  100. त्रिविष्टपाय नमः triviṣṭapāya namaḥ
  101. देहकर्त्रे नमः dehakartre namaḥ
  102. विश्वात्मने नमः viśvātmane namaḥ
  103. विश्वतोमुखाय नमः viśvatomukhāya namaḥ
  104. चराचरात्मने नमः carācarātmane namaḥ
  105. सूक्ष्मात्मने नमः sūkṣmātmane namaḥ
  106. मैत्रेयाय नमः maitreyāya namaḥ
  107. अरुणान्विताय नमः aruṇānvitāya namaḥ
  108. श्रीसूर्यनारायणस्वामिने नमः śrīsūryanārāyaṇasvāmine namaḥ

इति श्रीसूर्यनारायणाष्टोत्तरशतनामावलिः समाप्ता

iti śrīsūryanārāyaṇāṣṭottaraśatanāmāvaliḥ samāptā


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names