Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

कनकधारास्तोत्रम् kanakadhārāstotram

अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः ॥ १ ॥

aṅgaṃ hareḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganeva mukulābharaṇaṃ tamālam ;
aṅgīkṛtākhilavibhūtirapāṅgalīlā
māṅgalyadā’stu mama maṅgaladevatāyāḥ . 1 .

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥

mugdhā muhurvidadhatī vadane murāreḥ
prematrapāpraṇihitāni gatāgatāni ;
mālā dṛśormadhukarīva mahotpale yā
sā me śriyaṃ diśatu sāgarasambhavāyāḥ . 2 .

विश्वामरेन्द्रपदविभ्रमदानदक्ष-
मानन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध-
मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥

viśvāmarendrapadavibhramadānadakṣa-
mānandaheturadhikaṃ muravidviṣo’pi ;
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārdha-
mindīvarodarasahodaramindirāyāḥ . 3 .

आमीलिताक्षमधिगम्य मुदा मुकुन्द –
मानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥

āmīlitākṣamadhigamya mudā mukunda –
mānandakandamanimeṣamanaṅgatantram ;
ākekarasthitakanīnikapakṣmanetraṃ
bhūtyai bhavenmama bhujaṅgaśayāṅganāyāḥ . 4 .

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥

bāhvantare madhujitaḥ śritakaustubhe yā
hārāvalīva harinīlamayī vibhāti ;
kāmapradā bhagavato’pi kaṭākṣamālā
kalyāṇamāvahatu me kamalālayāyāḥ . 5 .

कालाम्बुदालिललितोरसि कैटभारे-
र्धाराधरे स्फुरति या तटिदङ्गनेव ।
मातुः समस्तजगतां महनीयमूर्ति-
र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥

kālāmbudālilalitorasi kaiṭabhāre-
rdhārādhare sphurati yā taṭidaṅganeva ;
mātuḥ samastajagatāṃ mahanīyamūrti-
rbhadrāṇi me diśatu bhārgavanandanāyāḥ . 6 .

प्राप्तं पदं प्रथमतः खलु यत्प्रभावा-
न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥

prāptaṃ padaṃ prathamataḥ khalu yatprabhāvā-
nmāṅgalyabhāji madhumāthini manmathena ;
mayyāpatettadiha mantharamīkṣaṇārdhaṃ
mandālasaṃ ca makarālayakanyakāyāḥ . 7 .

दद्याद्दयानुपवनो द्रविणाम्बुधारा-
मस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥

dadyāddayānupavano draviṇāmbudhārā-
masminnakiñcanavihaṅgaśiśau viṣaṇṇe ;
duṣkarmagharmamapanīya cirāya dūraṃ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ . 8 .

इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥

iṣṭāviśiṣṭamatayo’pi yayā dayārdra-
dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhante ;
dṛṣṭiḥ prahṛṣṭakamalodaradīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkaraviṣṭarāyāḥ . 9 .

गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥

gīrdevateti garuḍadhvajasundarīti
śākambharīti śaśiśekharavallabheti ;
sṛṣṭisthitipralayakeliṣu saṃsthitāyai
tasyai namastribhuvanaikagurostaruṇyai . 10 .

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥

śrutyai namo’stu śubhakarmaphalaprasūtyai
ratyai namo’stu ramaṇīyaguṇārṇavāyai ;
śaktyai namo’stu śatapatraniketanāyai
puṣṭyai namo’stu puruṣottamavallabhāyai . 11 .

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥

namo’stu nālīkanibhānanāyai
namo’stu dugdhodadhijanmabhūmyai ;
namo’stu somāmṛtasodarāyai
namo’stu nārāyaṇavallabhāyai . 12 .

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥

sampatkarāṇi sakalendriyanandanāni
sāmrājyadānavibhavāni saroruhākṣi ;
tvadvandanāni duritāharaṇodyatāni
māmeva mātaraniśaṃ kalayantu mānye . 13 .

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः ।
सन्तनोति वचनाङ्गमानसै-
स्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥

yatkaṭākṣasamupāsanāvidhiḥ
sevakasya sakalārthasampadaḥ ;
santanoti vacanāṅgamānasai-
stvāṃ murārihṛdayeśvarīṃ bhaje . 14 .

सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥

sarasijanilaye sarojahaste
dhavalatamāṃśukagandhamālyaśobhe ;
bhagavati harivallabhe manojñe
tribhuvanabhūtikari prasīda mahyam . 15 .

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष-
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥

digghastibhiḥ kanakakumbhamukhāvasṛṣṭa-
svarvāhinīvimalacārujalaplutāṅgīm ;
prātarnamāmi jagatāṃ jananīmaśeṣa-
lokādhināthagṛhiṇīmamṛtābdhiputrīm . 16 .

कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥

kamale kamalākṣavallabhe tvaṃ
karuṇāpūrataraṅgitairapāṅgaiḥ ;
avalokaya māmakiñcanānāṃ
prathamaṃ pātramakṛtrimaṃ dayāyāḥ . 17 .

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभाजिनो
भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥

stuvanti ye stutibhiramūbhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramām ;
guṇādhikā gurutarabhāgyabhājino
bhavanti te bhuvi budhabhāvitāśayāḥ . 18 .

॥ कनकधारास्तोत्रं सम्पूर्णम् ॥

. kanakadhārāstotraṃ sampūrṇam .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God
  • O devotee, (with the mind) fixed upon the lotus feet of the Guru! May you soon be free from Samsara. Through the control of the senses and the mind, you shall behold the Lord indwelling in your heart! Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Have firm faith in God, his words and his servants. Have staunch belief in your religion and in dharma. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • An ideal disciple will indeed act as per the Guru’s instructions and not give place to thoughts as “Is it possible for me to do as he says? Shall I try something else?” If we follow our Guru’s instructions, it does not mean that we are unintelligent. It only implies that we have surrendered for our own good to a power superior to us. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • If we poke our nose into matters that do not concern us, it is we who lose our precious time. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names