Sri Shankara Jayanti Mahotsava

Learn More
Sringeri Sharada Peetham
Resources

Resources

सौन्दर्यलहरी

saundaryalaharī


  • शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥
    śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na cedevaṃ devo na khalu kuśalaḥ spanditumapi ; atastvāmārādhyāṃ hariharaviriñcādibhirapi praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati . 1 .
  • तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चिः सञ्चिन्वन्विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरः सङ्क्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥
    tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ viriñciḥ sañcinvanviracayati lokānavikalam ; vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ haraḥ saṅkṣudyainaṃ bhajati bhasitoddhūlanavidhim . 2 .
  • अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥
    avidyānāmantastimiramihiradvīpanagarī jaḍānāṃ caitanyastabakamakarandasrutijharī ; daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavati . 3 .
  • त्वदन्यः पाणिभ्यामभयवरदो दैवतगण- स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥
    tvadanyaḥ pāṇibhyāmabhayavarado daivatagaṇa- stvamekā naivāsi prakaṭitavarābhītyabhinayā ; bhayāttrātuṃ dātuṃ phalamapi ca vāñchāsamadhikaṃ śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau . 4 .
  • हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५ ॥
    haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣobhamanayat ; smaro’pi tvāṃ natvā ratinayanalehyena vapuṣā munīnāmapyantaḥ prabhavati hi mohāya mahatām . 5 .
  • धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा- मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६॥
    dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā vasantaḥ sāmanto malayamarudāyodhanarathaḥ ; tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpā- mapāṅgātte labdhvā jagadidamanaṅgo vijayate . 6.
  • क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥
    kvaṇatkāñcīdāmā karikalabhakumbhastananatā parikṣīṇā madhye pariṇataśaraccandravadanā ; dhanurbāṇānpāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhopuruṣikā . 7 .
  • सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥
    sudhāsindhormadhye suraviṭapivāṭīparivṛte maṇidvīpe nīpopavanavati cintāmaṇigṛhe ; śivākāre mañce paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katicana cidānandalaharīm . 8 .
  • महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९ ॥
    mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ sthitaṃ svādhiṣṭhāne hṛdi marutamākāśamupari ; mano’pi bhrūmadhye sakalamapi bhittvā kulapathaṃ sahasrāre padme saha rahasi patyā viharase . 9 .
  • सुधाधारासारैश्चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः। अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥
    sudhādhārāsāraiścaraṇayugalāntarvigalitaiḥ prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥ; avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi . 10 .
  • चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय- त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११ ॥
    caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhirapi prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ ; catuścatvāriṃśadvasudalakalāśratrivalaya- trirekhābhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ . 11 .
  • त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः । यदालोकौत्सुक्यादमरललना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२ ॥
    tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ kavīndrāḥ kalpante kathamapi viriñciprabhṛtayaḥ ; yadālokautsukyādamaralalanā yānti manasā tapobhirduṣprāpāmapi giriśasāyujyapadavīm . 12 .
  • नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितमनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३ ॥
    naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgāloke patitamanudhāvanti śataśaḥ ; galadveṇībandhāḥ kucakalaśavisrastasicayā haṭhāttruṭyatkāñcyo vigalitadukūlā yuvatayaḥ . 13 .
  • क्षितौ षट्पञ्चाशद्द्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले । दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४॥
    kṣitau ṣaṭpañcāśaddvisamadhikapañcāśadudake hutāśe dvāṣaṣṭiścaturadhikapañcāśadanile ; divi dviḥṣaṭtriṃśanmanasi ca catuḥṣaṣṭiriti ye mayūkhāsteṣāmapyupari tava pādāmbujayugam . 14.
  • शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककराम् । सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः ॥ १५॥
    śarajjyotsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ varatrāsatrāṇasphaṭikaghaṭikāpustakakarām ; sakṛnna tvā natvā kathamiva satāṃ sannidadhate madhukṣīradrākṣāmadhurimadhurīṇāḥ phaṇitayaḥ . 15.
  • कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् । विरिञ्चिप्रेयस्यास्तरुणतरुशृङ्गारलहरी- गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६ ॥
    kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ bhajante ye santaḥ katicidaruṇāmeva bhavatīm ; viriñcipreyasyāstaruṇataruśṛṅgāralaharī- gabhīrābhirvāgbhirvidadhati satāṃ rañjanamamī . 16 .
  • सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभि- र्वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि- र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥
    savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhi- rvaśinyādyābhistvāṃ saha janani sañcintayati yaḥ ; sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhi- rvacobhirvāgdevīvadanakamalāmodamadhuraiḥ . 17 .
  • तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि- र्दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥
    tanucchāyābhiste taruṇataraṇiśrīsaraṇibhi- rdivaṃ sarvāmurvīmaruṇimani magnāṃ smarati yaḥ ; bhavantyasya trasyadvanahariṇaśālīnanayanāḥ sahorvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ . 18 .
  • मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९ ॥
    mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām ; sa sadyaḥ saṅkṣobhaṃ nayati vanitā ityatilaghu trilokīmapyāśu bhramayati ravīndustanayugām . 19 .
  • किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान्दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥
    kirantīmaṅgebhyaḥ kiraṇanikurumbāmṛtarasaṃ hṛdi tvāmādhatte himakaraśilāmūrtimiva yaḥ ; sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva jvarapluṣṭāndṛṣṭyā sukhayati sudhādhārasirayā . 20 .
  • तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम् । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१ ॥
    taṭillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām ; mahāpadmāṭavyāṃ mṛditamalamāyena manasā mahāntaḥ paśyanto dadhati paramāhlādalaharīm . 21 .
  • भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२ ॥
    bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇā- miti stotuṃ vāñchankathayati bhavāni tvamiti yaḥ ; tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ mukundabrahmendrasphuṭamakuṭanīrājitapadām . 22 .
  • त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् । यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥
    tvayā hṛtvā vāmaṃ vapuraparitṛptena manasā śarīrārdhaṃ śambhoraparamapi śaṅke hṛtamabhūt ; yadetattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ kucābhyāmānamraṃ kuṭilaśaśicūḍālamakuṭam . 23 .
  • जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव- स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४ ॥
    jagatsūte dhātā hariravati rudraḥ kṣapayate tiraskurvannetatsvamapi vapurīśastirayati ; sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śiva- stavājñāmālambya kṣaṇacalitayorbhrūlatikayoḥ . 24 .
  • त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत्पूजा पूजा तव चरणयोर्या विरचिता । तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥
    trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive bhavetpūjā pūjā tava caraṇayoryā viracitā ; tathāhi tvatpādodvahanamaṇipīṭhasya nikaṭe sthitā hyete śaśvanmukulitakarottaṃsamakuṭāḥ . 25 .
  • विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिरपि सम्मीलितदृशा महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ ॥ २६ ॥
    viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ vināśaṃ kīnāśo bhajati dhanado yāti nidhanam ; vitandrī māhendrī vitatirapi sammīlitadṛśā mahāsaṃhāre’sminviharati sati tvatpatirasau . 26 .
  • जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७ ॥
    japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ ; praṇāmaḥ saṃveśaḥ sukhamakhilamātmārpaṇadṛśā saparyāparyāyastava bhavatu yanme vilasitam . 27 .
  • सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत्क्ष्वेलं कबलितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८ ॥
    sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ vipadyante viśve vidhiśatamakhādyā diviṣadaḥ ; karālaṃ yatkṣvelaṃ kabalitavataḥ kālakalanā na śambhostanmūlaṃ tava janani tāṭaṅkamahimā . 28 .
  • किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम् । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९ ॥
    kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhore koṭīre skhalasi jahi jambhārimakuṭam ; praṇamreṣveteṣu prasabhamupayātasya bhavanaṃ bhavasyābhyutthāne tava parijanoktirvijayate . 29 .
  • स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३० ॥
    svadehodbhūtābhirghṛṇibhiraṇimādyābhirabhito niṣevye nitye tvāmahamiti sadā bhāvayati yaḥ ; kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayato mahāsaṃvartāgnirviracayati nīrājanavidhim . 30 .
  • चतुःषट्या तन्त्रैः सकलमतिसन्धाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥
    catuḥṣaṭyā tantraiḥ sakalamatisandhāya bhuvanaṃ sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥ ; punastvannirbandhādakhilapuruṣārthaikaghaṭanā- svatantraṃ te tantraṃ kṣititalamavātītaradidam . 31 .
  • शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः स्मरो हंसः शक्रस्तदनु च परामारहरयः । अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥
    śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ smaro haṃsaḥ śakrastadanu ca parāmāraharayaḥ ; amī hṛllekhābhistisṛbhiravasāneṣu ghaṭitā bhajante varṇāste tava janani nāmāvayavatām . 32 .
  • स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो- र्निधायैके नित्ये निरवधिमहाभोगरसिकाः । भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः शिवाग्नौ जुह्वानाः सुरभिघृतधाराहुतिशतैः ॥ ३३ ॥
    smaraṃ yoniṃ lakṣmīṃ tritayamidamādau tava mano- rnidhāyaike nitye niravadhimahābhogarasikāḥ ; bhajanti tvāṃ cintāmaṇiguṇanibaddhākṣavalayāḥ śivāgnau juhvānāḥ surabhighṛtadhārāhutiśataiḥ . 33 .
  • शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम् । अतः शेषः शेषीत्ययमुभयसाधारणतया स्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥ ३४॥
    śarīraṃ tvaṃ śambhoḥ śaśimihiravakṣoruhayugaṃ tavātmānaṃ manye bhagavati navātmānamanagham ; ataḥ śeṣaḥ śeṣītyayamubhayasādhāraṇatayā sthitaḥ sambandho vāṃ samarasaparānandaparayoḥ . 34.
  • मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् । त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५॥
    manastvaṃ vyoma tvaṃ marudasi marutsārathirasi tvamāpastvaṃ bhūmistvayi pariṇatāyāṃ na hi param ; tvameva svātmānaṃ pariṇamayituṃ viśvavapuṣā cidānandākāraṃ śivayuvati bhāvena bibhṛṣe . 35.
  • तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता । यमाराध्यन्भक्त्या रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥
    tavājñācakrasthaṃ tapanaśaśikoṭidyutidharaṃ paraṃ śambhuṃ vande parimilitapārśvaṃ paracitā ; yamārādhyanbhaktyā raviśaśiśucīnāmaviṣaye nirāloke’loke nivasati hi bhālokabhuvane . 36 .
  • विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमानव्यवासिताम् । ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे- र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥
    viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ śivaṃ seve devīmapi śivasamānavyavāsitām ; yayoḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇe- rvidhūtāntardhvāntā vilasati cakorīva jagatī . 37.
  • समुन्मीलत्संवित्कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापादष्टादशगुणितविद्यापरिणति- र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव ॥ ३८ ॥
    samunmīlatsaṃvitkamalamakarandaikarasikaṃ bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram ; yadālāpādaṣṭādaśaguṇitavidyāpariṇati- ryadādatte doṣādguṇamakhilamadbhyaḥ paya iva . 38 .
  • तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान्दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥
    tava svādhiṣṭhāne hutavahamadhiṣṭhāya nirataṃ tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām ; yadāloke lokāndahati mahati krodhakalite dayārdrā yā dṛṣṭiḥ śiśiramupacāraṃ racayati . 39 .
  • तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४० ॥
    taṭittvantaṃ śaktyā timiraparipanthisphuraṇayā sphurannānāratnābharaṇapariṇaddhendradhanuṣam ; tava śyāmaṃ meghaṃ kamapi maṇipūraikaśaraṇaṃ niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam . 40 .
  • तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम् । उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥
    tavādhāre mūle saha samayayā lāsyaparayā navātmānaṃ manye navarasamahātāṇḍavanaṭam ; ubhābhyāmetābhyāmudayavidhimuddiśya dayayā sanāthābhyāṃ jajñe janakajananīmajjagadidam . 41 .
  • गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२ ॥
    gatairmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ ; sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām . 42 .
  • धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम् ॥ ४३॥
    dhunotu dhvāntaṃ nastulitadalitendīvaravanaṃ ghanasnigdhaślakṣṇaṃ cikuranikurumbaṃ tava śive ; yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanaso vasantyasminmanye valamathanavāṭīviṭapinām . 43.
  • तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवाहः स्रोतःसरणिरिव सीमन्तसरणिः । वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर- द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४ ॥
    tanotu kṣemaṃ nastava vadanasaundaryalaharī- parīvāhaḥ srotaḥsaraṇiriva sīmantasaraṇiḥ ; vahantī sindūraṃ prabalakabarībhāratimira- dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam . 44 .
  • अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन्दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५॥
    arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ parītaṃ te vaktraṃ parihasati paṅkeruharucim ; darasmere yasmindaśanarucikiñjalkarucire sugandhau mādyanti smaradahanacakṣurmadhulihaḥ . 45.
  • ललाटं लावण्यद्युतिविमलमाभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् । विपर्यासन्यासादुभयमपि सम्भूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥
    lalāṭaṃ lāvaṇyadyutivimalamābhāti tava yat dvitīyaṃ tanmanye makuṭaghaṭitaṃ candraśakalam ; viparyāsanyāsādubhayamapi sambhūya ca mithaḥ sudhālepasyūtiḥ pariṇamati rākāhimakaraḥ . 46 .
  • भ्रुवौ भुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् । धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥
    bhruvau bhugne kiñcidbhuvanabhayabhaṅgavyasanini tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇam ; dhanurmanye savyetarakaragṛhītaṃ ratipateḥ prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaramume . 47 .
  • अहः सूते सव्यं तव नयनमर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया । तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८ ॥
    ahaḥ sūte savyaṃ tava nayanamarkātmakatayā triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā ; tṛtīyā te dṛṣṭirdaradalitahemāmbujaruciḥ samādhatte sandhyāṃ divasaniśayorantaracarīm . 48 .
  • विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः कृपाधाराधारा किमपि मधुराभोगवतिका । अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९ ॥
    viśālā kalyāṇī sphuṭarucirayodhyā kuvalayaiḥ kṛpādhārādhārā kimapi madhurābhogavatikā ; avantī dṛṣṭiste bahunagaravistāravijayā dhruvaṃ tattannāmavyavaharaṇayogyā vijayate . 49 .
  • कवीनां सम्दर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् । अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला- वसूयासंसर्गादलिकनयनं किञ्चिदरुणम् ॥ ५० ॥
    kavīnāṃ samdarbhastabakamakarandaikarasikaṃ kaṭākṣavyākṣepabhramarakalabhau karṇayugalam ; amuñcantau dṛṣṭvā tava navarasāsvādataralā- vasūyāsaṃsargādalikanayanaṃ kiñcidaruṇam . 50 .
  • शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजननी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥
    śive śṛṅgārārdrā taditarajane kutsanaparā saroṣā gaṅgāyāṃ giriśacarite vismayavatī ; harāhibhyo bhītā sarasiruhasaubhāgyajananī sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā . 51 .
  • गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२॥
    gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī purāṃ bhettuścittapraśamarasavidrāvaṇaphale ; ime netre gotrādharapatikulottaṃsakalike tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ . 52.
  • विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता- न्रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३ ॥
    vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā vibhāti tvannetratritayamidamīśānadayite punaḥ sraṣṭuṃ devāndruhiṇaharirudrānuparatā- nrajaḥ sattvaṃ bibhrattama iti guṇānāṃ trayamiva . 53 .
  • पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्त्रैर्नेत्रैररुणधवलश्यामरुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थानामुपनयसि सम्भेदमनघम् ॥ ५४ ॥
    pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye dayāmittrairnetrairaruṇadhavalaśyāmarucibhiḥ ; nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamamuṃ trayāṇāṃ tīrthānāmupanayasi sambhedamanagham . 54 .
  • निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधरराजन्यतनये । त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५ ॥
    nimeṣonmeṣābhyāṃ pralayamudayaṃ yāti jagatī tavetyāhuḥ santo dharaṇidhararājanyatanaye ; tvadunmeṣājjātaṃ jagadidamaśeṣaṃ pralayataḥ paritrātuṃ śaṅke parihṛtanimeṣāstava dṛśaḥ . 55 .
  • तवापर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतमनिमेषाः शफरिकाः । इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥
    tavāparṇe karṇejapanayanapaiśunyacakitā nilīyante toye niyatamanimeṣāḥ śapharikāḥ ; iyaṃ ca śrīrbaddhacchadapuṭakavāṭaṃ kuvalayaṃ jahāti pratyūṣe niśi ca vighaṭayya praviśati . 56 .
  • दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥
    dṛśā drāghīyasyā daradalitanīlotpalarucā davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śive ; anenāyaṃ dhanyo bhavati na ca te hāniriyatā vane vā harmye vā samakaranipāto himakaraḥ . 57 .
  • अरालं ते पालीयुगलमगराजन्यतनये न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् । तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस- न्नपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥ ५८ ॥
    arālaṃ te pālīyugalamagarājanyatanaye na keṣāmādhatte kusumaśarakodaṇḍakutukam ; tiraścīno yatra śravaṇapathamullaṅghya vilasa- nnapāṅgavyāsaṅgo diśati śarasandhānadhiṣaṇām . 58 .
  • स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् । यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥
    sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ catuścakraṃ manye tava mukhamidaṃ manmatharatham ; yamāruhya druhyatyavanirathamarkenducaraṇaṃ mahāvīro māraḥ pramathapataye sajjitavate . 59 .
  • सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् । चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥
    sarasvatyāḥ sūktīramṛtalaharīkauśalaharīḥ pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam ; camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo jhaṇatkāraistāraiḥ prativacanamācaṣṭa iva te . 60 .
  • असौ नासावंशस्तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् । वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितं समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥
    asau nāsāvaṃśastuhinagirivaṃśadhvajapaṭi tvadīyo nedīyaḥ phalatu phalamasmākamucitam ; vahatyantarmuktāḥ śiśirakaraniśvāsagalitaṃ samṛddhyā yattāsāṃ bahirapi ca muktāmaṇidharaḥ . 61 .
  • प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२॥
    prakṛtyā raktāyāstava sudati dantacchadaruceḥ pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā ; na bimbaṃ tadbimbapratiphalanarāgādaruṇitaṃ tulāmadhyāroḍhuṃ kathamiva vilajjeta kalayā . 62.
  • स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणामासीदतिरसतया चञ्चुजडिमा । अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्जिकधिया ॥ ६३ ॥
    smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ cakorāṇāmāsīdatirasatayā cañcujaḍimā ; ataste śītāṃśoramṛtalaharīmāmlarucayaḥ pibanti svacchandaṃ niśiniśi bhṛśaṃ kāñjikadhiyā . 63 .
  • अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥
    aviśrāntaṃ patyurguṇagaṇakathāmreḍanajapā japāpuṣpacchāyā tava janani jihvā jayati sā ; yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā . 64 .
  • रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि- र्निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः । विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५ ॥
    raṇe jitvā daityānapahṛtaśirastraiḥ kavacibhi- rnivṛttaiścaṇḍāṃśatripuraharanirmālyavimukhaiḥ ; viśākhendropendraiḥ śaśiviśadakarpūraśakalā vilīyante mātastava vadanatāmbūlakabalāḥ . 65 .
  • विपञ्च्या गायन्ती विविधमपदानं पशुपते- स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६ ॥
    vipañcyā gāyantī vividhamapadānaṃ paśupate- stvayārabdhe vaktuṃ calitaśirasā sādhuvacane ; tadīyairmādhuryairapalapitatantrīkalaravāṃ nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam . 66 .
  • कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया । करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते कथङ्कारं ब्रूमस्तव चुबुकमौपम्यरहितम् ॥ ६७ ॥
    karāgreṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā girīśenodastaṃ muhuradharapānākulatayā ; karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute kathaṅkāraṃ brūmastava cubukamaupamyarahitam . 67 .
  • भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् । स्वतः श्वेता कालागुरुबहुलजम्बालमलिना मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥
    bhujāśleṣānnityaṃ puradamayituḥ kaṇṭakavatī tava grīvā dhatte mukhakamalanālaśriyamiyam ; svataḥ śvetā kālāgurubahulajambālamalinā mṛṇālīlālityaṃ vahati yadadho hāralatikā . 68 .
  • गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः । विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९ ॥
    gale rekhāstisro gatigamakagītaikanipuṇe vivāhavyānaddhapraguṇaguṇasaṅkhyāpratibhuvaḥ ; virājante nānāvidhamadhurarāgākarabhuvāṃ trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te . 69 .
  • मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः । नखेभ्यः सन्त्रस्यन्प्रथममथनादन्धकरिपो- श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥
    mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ ; nakhebhyaḥ santrasyanprathamamathanādandhakaripo- ścaturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā . 70 .
  • नखानामुद्योतैर्नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथमुमे । कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥ ७१ ॥
    nakhānāmudyotairnavanalinarāgaṃ vihasatāṃ karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume ; kayācidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ yadi krīḍallakṣmīcaraṇatalalākṣārasacaṇam . 71 .
  • समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् । यदालोक्याशङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२ ॥
    samaṃ devi skandadvipavadanapītaṃ stanayugaṃ tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham ; yadālokyāśaṅkākulitahṛdayo hāsajanakaḥ svakumbhau herambaḥ parimṛśati hastena jhaḍiti . 72 .
  • अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ न सन्देहस्पन्दो नगपतिपताके मनसि नः । पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३ ॥
    amū te vakṣojāvamṛtarasamāṇikyakutupau na sandehaspando nagapatipatāke manasi naḥ ; pibantau tau yasmādaviditavadhūsaṅgarasikau kumārāvadyāpi dviradavadanakrauñcadalanau . 73 .
  • वहत्यम्बस्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिरमलां हारलतिकाम् । कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥
    vahatyambastamberamadanujakumbhaprakṛtibhiḥ samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām ; kucābhogo bimbādhararucibhirantaḥ śabalitāṃ pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva te . 74 .
  • तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वतमिव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य- त्कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५ ॥
    tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ payaḥpārāvāraḥ parivahati sārasvatamiva ; dayāvatyā dattaṃ draviḍaśiśurāsvādya tava ya- tkavīnāṃ prauḍhānāmajani kamanīyaḥ kavayitā . 75 .
  • हरक्रोधज्वालावलिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६ ॥
    harakrodhajvālāvalibhiravalīḍhena vapuṣā gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ ; samuttasthau tasmādacalatanaye dhūmalatikā janastāṃ jānīte tava janani romāvaliriti . 76 .
  • यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् । विमर्दादन्योन्यं कुचकलशयोरन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७ ॥
    yadetatkālindītanutarataraṅgākṛti śive kṛśe madhye kiñcijjanani tava yadbhāti sudhiyām ; vimardādanyonyaṃ kucakalaśayorantaragataṃ tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm . 77 .
  • स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता- कलावालं कुण्डं कुसुमशरतेजोहुतभुजः । रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८ ॥
    sthiro gaṅgāvartaḥ stanamukularomāvalilatā- kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ ; raterlīlāgāraṃ kimapi tava nābhirgirisute biladvāraṃ siddhergiriśanayanānāṃ vijayate . 78 .
  • निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव । चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९ ॥
    nisargakṣīṇasya stanataṭabhareṇa klamajuṣo namanmūrternārītilaka śanakaistruṭyata iva ; ciraṃ te madhyasya truṭitataṭinītīrataruṇā samāvasthāsthemno bhavatu kuśalaṃ śailatanaye . 79 .
  • कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता । तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८० ॥
    kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau kaṣantau dormūle kanakakalaśābhau kalayatā ; tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā tridhā naddhaṃ devi trivali lavalīvallibhiriva . 80 .
  • गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा- न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे । अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ ८१ ॥
    gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijā- nnitambādācchidya tvayi haraṇarūpeṇa nidadhe ; ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca . 81 .
  • करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली- मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति । सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२ ॥
    karīndrāṇāṃ śuṇḍānkanakakadalīkāṇḍapaṭalī- mubhābhyāmūrubhyāmubhayamapi nirjitya bhavati ; suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute vidhijñe jānubhyāṃ vibudhakarikumbhadvayamasi . 82 .
  • पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत । यदग्रे दृश्यन्ते दशशरफलाः पादयुगली- नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३ ॥
    parājetuṃ rudraṃ dviguṇaśaragarbhau girisute niṣaṅgau jaṅghe te viṣamaviśikho bāḍhamakṛta ; yadagre dṛśyante daśaśaraphalāḥ pādayugalī- nakhāgracchadmānaḥ suramakuṭaśāṇaikaniśitāḥ . 83 .
  • श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥
    śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā mamāpyetau mātaḥ śirasi dayayā dhehi caraṇau ; yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī yayorlākṣālakṣmīraruṇaharicūḍāmaṇiruciḥ . 84 .
  • नमोवाकं ब्रूमो नयनरमणीयाय पदयो- स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते । असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५ ॥
    namovākaṃ brūmo nayanaramaṇīyāya padayo- stavāsmai dvandvāya sphuṭarucirasālaktakavate ; asūyatyatyantaṃ yadabhihananāya spṛhayate paśūnāmīśānaḥ pramadavanakaṅkelitarave . 85 .
  • मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते । चिरादन्तःशल्यं दहनकृतमुन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ ८६ ॥
    mṛṣā kṛtvā gotraskhalanamatha vailakṣyanamitaṃ lalāṭe bhartāraṃ caraṇakamale tāḍayati te ; cirādantaḥśalyaṃ dahanakṛtamunmūlitavatā tulākoṭikvāṇaiḥ kilikilitamīśānaripuṇā . 86 .
  • हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशि चरमभागे च विशदौ । वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७ ॥
    himānīhantavyaṃ himagirinivāsaikacaturau niśāyāṃ nidrāṇaṃ niśi caramabhāge ca viśadau ; varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ sarojaṃ tvatpādau janani jayataścitramiha kim . 87 .
  • पदं ते कीर्तीनां प्रपदमपदं देव विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्यामुपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८ ॥
    padaṃ te kīrtīnāṃ prapadamapadaṃ deva vipadāṃ kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām ; kathaṃ vā bāhubhyāmupayamanakāle purabhidā yadādāya nyastaṃ dṛṣadi dayamānena manasā . 88 .
  • नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभि- स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ । फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९ ॥
    nakhairnākastrīṇāṃ karakamalasaṅkocaśaśibhi- starūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau ; phalāni svaḥsthebhyaḥ kisalayakarāgreṇa dadatāṃ daridrebhyo bhadrāṃ śriyamaniśamahnāya dadatau . 89 .
  • ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी- ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति । तवास्मिन्मन्दारस्तबकसुभगे यातु चरणे निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ ९० ॥
    dadāne dīnebhyaḥ śriyamaniśamāśānusadṛśī- mamandaṃ saundaryaprakaramakarandaṃ vikirati ; tavāsminmandārastabakasubhage yātu caraṇe nimajjanmajjīvaḥ karaṇacaraṇaḥ ṣaṭcaraṇatām . 90 .
  • पदन्यासक्रीडापरिचयमिवारब्धुमनसः स्खलन्तस्ते खेलं भवनकलहंसा न जहति । अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित- च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१ ॥
    padanyāsakrīḍāparicayamivārabdhumanasaḥ skhalantaste khelaṃ bhavanakalahaṃsā na jahati ; atasteṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita- cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite . 91 .
  • गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः । त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥
    gatāste mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ ; tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam . 92 .
  • अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे । भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ ९३ ॥
    arālā keśeṣu prakṛtisaralā mandahasite śirīṣābhā citte dṛṣadupalaśobhā kucataṭe ; bhṛśaṃ tanvī madhye pṛthururasijārohaviṣaye jagattrātuṃ śambhorjayati karuṇā kācidaruṇā . 93 .
  • कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् । अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४ ॥
    kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ kalābhiḥ karpūrairmarakatakaraṇḍaṃ nibiḍitam ; atastvadbhogena pratidinamidaṃ riktakuharaṃ vidhirbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte . 94 .
  • पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणानामसुलभा । तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५ ॥
    purārāterantaḥpuramasi tatastvaccaraṇayoḥ saparyāmaryādā taralakaraṇānāmasulabhā ; tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ tava dvāropāntasthitibhiraṇimādyābhiramarāḥ . 95 .
  • कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६ ॥
    kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ ; mahādevaṃ hitvā tava sati satīnāmacarame kucābhyāmāsaṅgaḥ kuravakatarorapyasulabhaḥ . 96 .
  • गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनिःसीमामहिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥
    girāmāhurdevīṃ druhiṇagṛhiṇīmāgamavido hareḥ patnīṃ padmāṃ harasahacarīmadritanayām ; turīyā kāpi tvaṃ duradhigamaniḥsīmāmahimā mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi . 97 .
  • कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् । प्रकृत्या मूकानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८ ॥
    kadā kāle mātaḥ kathaya kalitālaktakarasaṃ pibeyaṃ vidyārthī tava caraṇanirṇejanajalam ; prakṛtyā mūkānāmapi ca kavitākāraṇatayā kadā dhatte vāṇīmukhakamalatāmbūlarasatām . 98 .
  • सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ ९९ ॥
    sarasvatyā lakṣmyā vidhiharisapatno viharate rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā ; ciraṃ jīvanneva kṣapitapaśupāśavyatikaraḥ parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān . 99 .
  • प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना । स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ १०० ॥
    pradīpajvālābhirdivasakaranīrājanavidhiḥ sudhāsūteścandropalajalalavairarghyaracanā ; svakīyairambhobhiḥ salilanidhisauhityakaraṇaṃ tvadīyābhirvāgbhistava janani vācāṃ stutiriyam . 100 .
  • सौन्दर्यलहरी सम्पूर्णा
    saundaryalaharī sampūrṇā

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri