Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीलक्ष्मी-अष्टोत्तरशतनामावलिः śrīlakṣmī-aṣṭottaraśatanāmāvaliḥ

  1. प्रकृत्यै नमः prakṛtyai namaḥ
  2. विकृत्यै नमः vikṛtyai namaḥ
  3. विद्यायै नमः vidyāyai namaḥ
  4. सर्वभूतहितप्रदायै नमः sarvabhūtahitapradāyai namaḥ
  5. श्रद्धायै नमः śraddhāyai namaḥ
  6. विभूत्यै नमः vibhūtyai namaḥ
  7. सुरभ्यै नमः surabhyai namaḥ
  8. परमात्मिकायै नमः paramātmikāyai namaḥ
  9. वाचे नमः vāce namaḥ
  10. पद्मालयायै नमः padmālayāyai namaḥ
  11. पद्मायै नमः padmāyai namaḥ
  12. शुचये नमः śucaye namaḥ
  13. स्वाहायै नमः svāhāyai namaḥ
  14. स्वधायै नमः svadhāyai namaḥ
  15. सुधायै नमः sudhāyai namaḥ
  16. धन्यायै नमः dhanyāyai namaḥ
  17. हिरण्मय्यै नमः hiraṇmayyai namaḥ
  18. लक्ष्म्यै नमः lakṣmyai namaḥ
  19. नित्यपुष्टायै नमः nityapuṣṭāyai namaḥ
  20. विभावर्यै नमः vibhāvaryai namaḥ
  21. अदित्यै नमः adityai namaḥ
  22. दित्यै नमः dityai namaḥ
  23. दीप्तायै नमः dīptāyai namaḥ
  24. वसुधायै नमः vasudhāyai namaḥ
  25. वसुधारिण्यै नमः vasudhāriṇyai namaḥ
  26. कमलायै नमः kamalāyai namaḥ
  27. कान्तायै नमः kāntāyai namaḥ
  28. कामाक्ष्यै नमः kāmākṣyai namaḥ
  29. क्रोधसम्भवायै नमः krodhasambhavāyai namaḥ
  30. अनुग्रहप्रदायै नमः anugrahapradāyai namaḥ
  31. बुद्ध्यै नमः buddhyai namaḥ
  32. अनघायै नमः anaghāyai namaḥ
  33. हरिवल्लभायै नमः harivallabhāyai namaḥ
  34. अशोकायै नमः aśokāyai namaḥ
  35. अमृतायै नमः amṛtāyai namaḥ
  36. दीप्तायै नमः dīptāyai namaḥ
  37. लोकशोकविनाशिन्यै नमः lokaśokavināśinyai namaḥ
  38. धर्मनिलयायै नमः dharmanilayāyai namaḥ
  39. करुणायै नमः karuṇāyai namaḥ
  40. लोकमात्रे नमः lokamātre namaḥ
  41. पद्मप्रियायै नमः padmapriyāyai namaḥ
  42. पद्महस्तायै नमः padmahastāyai namaḥ
  43. पद्माक्ष्यै नमः padmākṣyai namaḥ
  44. पद्मसुन्दर्यै नमः padmasundaryai namaḥ
  45. पद्मोद्भवायै नमः padmodbhavāyai namaḥ
  46. पद्ममुख्यै नमः padmamukhyai namaḥ
  47. पद्मनाभप्रियायै नमः padmanābhapriyāyai namaḥ
  48. रमायै नमः ramāyai namaḥ
  49. पद्ममालाधरायै नमः padmamālādharāyai namaḥ
  50. देव्यै नमः devyai namaḥ
  51. पद्मिन्यै नमः padminyai namaḥ
  52. पद्मगन्धिन्यै नमः padmagandhinyai namaḥ
  53. पुण्यगन्धायै नमः puṇyagandhāyai namaḥ
  54. सुप्रसन्नायै नमः suprasannāyai namaḥ
  55. प्रसादाभिमुख्यै नमः prasādābhimukhyai namaḥ
  56. प्रभायै नमः prabhāyai namaḥ
  57. चन्द्रवदनायै नमः candravadanāyai namaḥ
  58. चन्द्रायै नमः candrāyai namaḥ
  59. चन्द्रसहोदर्यै नमः candrasahodaryai namaḥ
  60. चतुर्भुजायै नमः caturbhujāyai namaḥ
  61. चन्द्ररूपायै नमः candrarūpāyai namaḥ
  62. इन्दिरायै नमः indirāyai namaḥ
  63. इन्दुशीतलायै नमः induśītalāyai namaḥ
  64. आह्लादजनन्यै नमः āhlādajananyai namaḥ
  65. पुष्ट्यै नमः puṣṭyai namaḥ
  66. शिवायै नमः śivāyai namaḥ
  67. शिवकर्यै नमः śivakaryai namaḥ
  68. सत्यै नमः satyai namaḥ
  69. विमलायै नमः vimalāyai namaḥ
  70. विश्वजनन्यै नमः viśvajananyai namaḥ
  71. तुष्ट्यै नमः tuṣṭyai namaḥ
  72. दारिद्र्यनाशिन्यै नमः dāridryanāśinyai namaḥ
  73. प्रीतिपुष्करिण्यै नमः prītipuṣkariṇyai namaḥ
  74. शान्तायै नमः śāntāyai namaḥ
  75. शुक्लमाल्याम्बरायै नमः śuklamālyāmbarāyai namaḥ
  76. श्रियै नमः śriyai namaḥ
  77. भास्कर्यै नमः bhāskaryai namaḥ
  78. बिल्वनिलयायै नमः bilvanilayāyai namaḥ
  79. वरारोहायै नमः varārohāyai namaḥ
  80. यशस्विन्यै नमः yaśasvinyai namaḥ
  81. वसुन्धरायै नमः vasundharāyai namaḥ
  82. उदाराङ्गायै नमः udārāṅgāyai namaḥ
  83. हरिण्यै नमः hariṇyai namaḥ
  84. हेममालिन्यै नमः hemamālinyai namaḥ
  85. धनधान्यकर्यै नमः dhanadhānyakaryai namaḥ
  86. सिद्ध्यै नमः siddhyai namaḥ
  87. स्त्रैणसौम्यायै नमः straiṇasaumyāyai namaḥ
  88. शुभप्रदायै नमः śubhapradāyai namaḥ
  89. नृपवेश्मगतानन्दायै नमः nṛpaveśmagatānandāyai namaḥ
  90. वरलक्ष्म्यै नमः varalakṣmyai namaḥ
  91. वसुप्रदायै नमः vasupradāyai namaḥ
  92. शुभायै नमः śubhāyai namaḥ
  93. हिरण्यप्राकारायै नमः hiraṇyaprākārāyai namaḥ
  94. समुद्रतनयायै नमः samudratanayāyai namaḥ
  95. जयायै नमः jayāyai namaḥ
  96. मङ्गलायै देव्यै नमः maṅgalāyai devyai namaḥ
  97. विष्णुवक्षःस्थलस्थितायै नमः viṣṇuvakṣaḥsthalasthitāyai namaḥ
  98. विष्णुपत्न्यै नमः viṣṇupatnyai namaḥ
  99. प्रसन्नाक्ष्यै नमः prasannākṣyai namaḥ
  100. नारायणसमाश्रितायै नमः nārāyaṇasamāśritāyai namaḥ
  101. दारिद्र्यध्वंसिन्यै नमः dāridryadhvaṃsinyai namaḥ
  102. देव्यै नमः devyai namaḥ
  103. सर्वोपद्रववारिण्यै नमः sarvopadravavāriṇyai namaḥ
  104. नवदुर्गायै नमः navadurgāyai namaḥ
  105. महाकाल्यै नमः mahākālyai namaḥ
  106. ब्रह्मविष्णुशिवात्मिकायै नमः brahmaviṣṇuśivātmikāyai namaḥ
  107. त्रिकालज्ञानसम्पन्नायै नमः trikālajñānasampannāyai namaḥ
  108. भुवनेश्वर्यै नमः bhuvaneśvaryai namaḥ
  109. श्रीमहालक्ष्म्यै नमः śrīmahālakṣmyai namaḥ

इति श्रीलक्ष्मी-अष्टोत्तरशतनामावलिः समाप्ता

iti śrīlakṣmī-aṣṭottaraśatanāmāvaliḥ samāptā


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names