Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीगणेशाष्टोत्तरशतनामावलिः śrīgaṇeśāṣṭottaraśatanāmāvaliḥ

  1. विघ्नेश्वराय नमः vighneśvarāya namaḥ
  2. विघ्नराजाय नमः vighnarājāya namaḥ
  3. गौरीपुत्राय नमः gaurīputrāya namaḥ
  4. विनायकाय नमः vināyakāya namaḥ
  5. स्कन्दाग्रजाय नमः skandāgrajāya namaḥ
  6. अव्ययाय नमः avyayāya namaḥ
  7. पूताय नमः pūtāya namaḥ
  8. गणाध्यक्षाय नमः gaṇādhyakṣāya namaḥ
  9. द्विजप्रियाय नमः dvijapriyāya namaḥ
  10. अग्निगर्भाय नमः agnigarbhāya namaḥ
  11. इन्द्रश्रीप्रदाय नमः indraśrīpradāya namaḥ
  12. वाणीप्रदाय नमः vāṇīpradāya namaḥ
  13. सर्वसिद्धिप्रदाय नमः sarvasiddhipradāya namaḥ
  14. शर्वतनयाय नमः śarvatanayāya namaḥ
  15. शर्वरीप्रियाय नमः śarvarīpriyāya namaḥ
  16. सर्वात्मकाय नमः sarvātmakāya namaḥ
  17. सृष्टिकर्त्रे नमः sṛṣṭikartre namaḥ
  18. देवानीकार्चिताय नमः devānīkārcitāya namaḥ
  19. शिवाय नमः śivāya namaḥ
  20. शुद्धबुद्धिप्रदाय नमः śuddhabuddhipradāya namaḥ
  21. शान्ताय नमः śāntāya namaḥ
  22. ब्रह्मचारिणे नमः brahmacāriṇe namaḥ
  23. गजाननाय नमः gajānanāya namaḥ
  24. द्वैमातुराय नमः dvaimāturāya namaḥ
  25. मुनिस्तुत्याय नमः munistutyāya namaḥ
  26. भक्तविघ्नविनाशिने नमः bhaktavighnavināśine namaḥ
  27. एकदन्ताय नमः ekadantāya namaḥ
  28. चतुर्बाहवे नमः caturbāhave namaḥ
  29. चतुराय नमः caturāya namaḥ
  30. शक्तिसंयुताय नमः śaktisaṃyutāya namaḥ
  31. लम्बोदराय नमः lambodarāya namaḥ
  32. शूर्पकर्णाय नमः śūrpakarṇāya namaḥ
  33. हेरम्बाय नमः herambāya namaḥ
  34. ब्रह्मवित्तमाय नमः brahmavittamāya namaḥ
  35. कालाय नमः kālāya namaḥ
  36. ग्रहपतये नमः grahapataye namaḥ
  37. कामिने नमः kāmine namaḥ
  38. सोमसूर्याग्निलोचनाय नमः somasūryāgnilocanāya namaḥ
  39. पाशाङ्कुशधराय नमः pāśāṅkuśadharāya namaḥ
  40. चण्डाय नमः caṇḍāya namaḥ
  41. गुणातीताय नमः guṇātītāya namaḥ
  42. निरञ्जनाय नमः nirañjanāya namaḥ
  43. अकल्मषाय नमः akalmaṣāya namaḥ
  44. स्वयंसिद्धाय नमः svayaṃsiddhāya namaḥ
  45. सिद्धार्चितपदाम्बुजाय नमः siddhārcitapadāmbujāya namaḥ
  46. बीजापूरकराय नमः bījāpūrakarāya namaḥ
  47. अव्यक्ताय नमः avyaktāya namaḥ
  48. वरदाय नमः varadāya namaḥ
  49. शाश्वताय नमः śāśvatāya namaḥ
  50. कवये नमः kavaye namaḥ
  51. विद्वत्तमाय नमः vidvattamāya namaḥ
  52. वीतभयाय नमः vītabhayāya namaḥ
  53. गदाचक्रेक्षुचापधृते नमः gadācakrekṣucāpadhṛte namaḥ
  54. उत्पलाब्जकराय नमः utpalābjakarāya namaḥ
  55. श्रीशाय नमः śrīśāya namaḥ
  56. श्रीपतये नमः śrīpataye namaḥ
  57. स्तुतिहर्षिताय नमः stutiharṣitāya namaḥ
  58. कुलाद्रिभेत्रे नमः kulādribhetre namaḥ
  59. जटिलाय नमः jaṭilāya namaḥ
  60. चन्द्रचूडाय नमः candracūḍāya namaḥ
  61. महेश्वराय नमः maheśvarāya namaḥ
  62. नागोपवीतिने नमः nāgopavītine namaḥ
  63. श्रीकण्ठाय नमः śrīkaṇṭhāya namaḥ
  64. नागार्चिताय नमः nāgārcitāya namaḥ
  65. व्रतिने नमः vratine namaḥ
  66. स्थूलकण्ठाय नमः sthūlakaṇṭhāya namaḥ
  67. त्रयीकर्त्रे नमः trayīkartre namaḥ
  68. सामघोषप्रियाय नमः sāmaghoṣapriyāya namaḥ
  69. परस्मै नमः parasmai namaḥ
  70. स्थूलदन्ताय नमः sthūladantāya namaḥ
  71. अग्रण्यै नमः agraṇyai namaḥ
  72. धीराय नमः dhīrāya namaḥ
  73. ग्रामण्यै नमः grāmaṇyai namaḥ
  74. गणपाय नमः gaṇapāya namaḥ
  75. स्थिराय नमः sthirāya namaḥ
  76. सुवृद्धये नमः suvṛddhaye namaḥ
  77. सुभगाय नमः subhagāya namaḥ
  78. शूराय नमः śūrāya namaḥ
  79. वागीशाय नमः vāgīśāya namaḥ
  80. सिद्धिदायकाय नमः siddhidāyakāya namaḥ
  81. दूर्वाबिल्वप्रियाय नमः dūrvābilvapriyāya namaḥ
  82. कान्ताय नमः kāntāya namaḥ
  83. पापहारिणे नमः pāpahāriṇe namaḥ
  84. समाश्रिताय नमः samāśritāya namaḥ
  85. आश्रितश्रीप्रदाय नमः āśritaśrīpradāya namaḥ
  86. सौम्याय नमः saumyāya namaḥ
  87. भक्तकाङ्क्षितदायकाय नमः bhaktakāṅkṣitadāyakāya namaḥ
  88. ऐक्षवाम्भोधिमध्यस्थाय नमः aikṣavāmbhodhimadhyasthāya namaḥ
  89. सिन्दूरारुणविग्रहाय नमः sindūrāruṇavigrahāya namaḥ
  90. अच्युताय नमः acyutāya namaḥ
  91. केवलाय नमः kevalāya namaḥ
  92. सिद्धाय नमः siddhāya namaḥ
  93. सच्चिदानन्दविग्रहाय नमः saccidānandavigrahāya namaḥ
  94. ज्ञानिने नमः jñānine namaḥ
  95. मायायुताय नमः māyāyutāya namaḥ
  96. अदम्भाय नमः adambhāya namaḥ
  97. ब्रह्मिष्ठाय नमः brahmiṣṭhāya namaḥ
  98. भयवर्जिताय नमः bhayavarjitāya namaḥ
  99. समस्तजगदाधाराय नमः samastajagadādhārāya namaḥ
  100. व्योममूर्तये नमः १०० vyomamūrtaye namaḥ 100
  101. अमूर्तिमते नमः amūrtimate namaḥ
  102. पार्वतीशङ्करोत्सङ्गखेलनोत्सुकमानसाय नमः pārvatīśaṅkarotsaṅgakhelanotsukamānasāya namaḥ
  103. समस्तजगदात्मने नमः samastajagadātmane namaḥ
  104. वरदाय नमः varadāya namaḥ
  105. आखुवाहनाय नमः ākhuvāhanāya namaḥ
  106. हृष्टचित्ताय नमः hṛṣṭacittāya namaḥ
  107. सर्वात्मने नमः sarvātmane namaḥ
  108. सर्वसिद्धिप्रदायकाय नमः sarvasiddhipradāyakāya namaḥ
  109. श्रीमहागणपतये नमः śrīmahāgaṇapataye namaḥ

इति श्रीगणपत्यष्टोत्तरशतनामावलिः समाप्ता

iti śrīgaṇapatyaṣṭottaraśatanāmāvaliḥ samāptā


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names