Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीमदभिनव-विद्यातीर्थ-अक्षर-माला-स्तोत्रम् śrīmadabhinava-vidyātīrtha-akṣara-mālā-stotram

खिलानन्दसन्दायिमनोज्ञमुखपङ्कजम् ।
जगद्गुरुं जगत्पूज्यं विद्यातीर्थमहं श्रये ॥ १ ॥

akhilānandasandāyimanojñamukhapaṅkajam ;
jagadguruṃ jagatpūjyaṃ vidyātīrthamahaṃ śraye . 1 .

भिद्यते हृदयग्रन्थिर्दृष्टे यस्मिन्निति श्रुतिः ।
जगौ परावरं शान्तं तं विद्यातीर्थमाश्रये ॥ २ ॥

bhidyate hṛdayagranthirdṛṣṭe yasminniti śrutiḥ ;
jagau parāvaraṃ śāntaṃ taṃ vidyātīrthamāśraye . 2 .

टत्याननरङ्गे हि यस्य साक्षात् सरस्वती ।
नतार्तिशमने दक्षं तं विद्यातीर्थमाश्रये ॥ ३ ॥

naṭatyānanaraṅge hi yasya sākṣāt sarasvatī ;
natārtiśamane dakṣaṃ taṃ vidyātīrthamāśraye . 3 .

टमूलं परित्यज्य शृङ्गाद्रौ निवसन् हि यः ।
तत्त्वं बोधयते भक्तान् दक्षिणास्यं तमाश्रये ॥ ४ ॥

vaṭamūlaṃ parityajya śṛṅgādrau nivasan hi yaḥ ;
tattvaṃ bodhayate bhaktān dakṣiṇāsyaṃ tamāśraye . 4 .

विषयाशां परित्यज्य वैराग्यं परमं श्रिताः ।
मुनयो यत्कृपाभाजः तं विद्यातीर्थमाश्रये ॥ ५ ॥

viṣayāśāṃ parityajya vairāgyaṃ paramaṃ śritāḥ ;
munayo yatkṛpābhājaḥ taṃ vidyātīrthamāśraye . 5 .

द्यावाभूमी हि जनयन् देव एक इति श्रुतिः ।
यं वर्णयति सर्वेशं तं विद्यातीर्थमाश्रये ॥ ६ ॥

dyāvābhūmī hi janayan deva eka iti śrutiḥ ;
yaṃ varṇayati sarveśaṃ taṃ vidyātīrthamāśraye . 6 .

तीरे तुङ्गातटिन्या यः तत्त्वं शिष्यान् प्रबोधयन् ।
आस्ते देशिकराजं तं विद्यातीर्थं समाश्रये ॥ ७ ॥

re tuṅgātaṭinyā yaḥ tattvaṃ śiṣyān prabodhayan ;
āste deśikarājaṃ taṃ vidyātīrthaṃ samāśraye . 7 .

र्थमपूर्वं श्रुतेर्यस्तु यथावदवबोधयन् ।
शिष्यान् धर्मपथासक्तान् कुरुते तमहं श्रये ॥ ८ ॥

rthamapūrvaṃ śruteryastu yathāvadavabodhayan ;
śiṣyān dharmapathāsaktān kurute tamahaṃ śraye . 8 .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names