Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

श्रीमदभिनव-विद्यातीर्थ-अक्षर-माला-स्तोत्रम्

śrīmadabhinava-vidyātīrtha-akṣara-mālā-stotram


  • अखिलानन्दसन्दायिमनोज्ञमुखपङ्कजम् । जगद्गुरुं जगत्पूज्यं विद्यातीर्थमहं श्रये ॥ १ ॥
    akhilānandasandāyimanojñamukhapaṅkajam ; jagadguruṃ jagatpūjyaṃ vidyātīrthamahaṃ śraye . 1 .
  • भिद्यते हृदयग्रन्थिर्दृष्टे यस्मिन्निति श्रुतिः । जगौ परावरं शान्तं तं विद्यातीर्थमाश्रये ॥ २ ॥
    bhidyate hṛdayagranthirdṛṣṭe yasminniti śrutiḥ ; jagau parāvaraṃ śāntaṃ taṃ vidyātīrthamāśraye . 2 .
  • नटत्याननरङ्गे हि यस्य साक्षात् सरस्वती । नतार्तिशमने दक्षं तं विद्यातीर्थमाश्रये ॥ ३ ॥
    naṭatyānanaraṅge hi yasya sākṣāt sarasvatī ; natārtiśamane dakṣaṃ taṃ vidyātīrthamāśraye . 3 .
  • वटमूलं परित्यज्य शृङ्गाद्रौ निवसन् हि यः । तत्त्वं बोधयते भक्तान् दक्षिणास्यं तमाश्रये ॥ ४ ॥
    vaṭamūlaṃ parityajya śṛṅgādrau nivasan hi yaḥ ; tattvaṃ bodhayate bhaktān dakṣiṇāsyaṃ tamāśraye . 4 .
  • विषयाशां परित्यज्य वैराग्यं परमं श्रिताः । मुनयो यत्कृपाभाजः तं विद्यातीर्थमाश्रये ॥ ५ ॥
    viṣayāśāṃ parityajya vairāgyaṃ paramaṃ śritāḥ ; munayo yatkṛpābhājaḥ taṃ vidyātīrthamāśraye . 5 .
  • द्यावाभूमी हि जनयन् देव एक इति श्रुतिः । यं वर्णयति सर्वेशं तं विद्यातीर्थमाश्रये ॥ ६ ॥
    dyāvābhūmī hi janayan deva eka iti śrutiḥ ; yaṃ varṇayati sarveśaṃ taṃ vidyātīrthamāśraye . 6 .
  • तीरे तुङ्गातटिन्या यः तत्त्वं शिष्यान् प्रबोधयन् । आस्ते देशिकराजं तं विद्यातीर्थं समाश्रये ॥ ७ ॥
    tīre tuṅgātaṭinyā yaḥ tattvaṃ śiṣyān prabodhayan ; āste deśikarājaṃ taṃ vidyātīrthaṃ samāśraye . 7 .
  • र्थमपूर्वं श्रुतेर्यस्तु यथावदवबोधयन् । शिष्यान् धर्मपथासक्तान् कुरुते तमहं श्रये ॥ ८ ॥
    rthamapūrvaṃ śruteryastu yathāvadavabodhayan ; śiṣyān dharmapathāsaktān kurute tamahaṃ śraye . 8 .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri