Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीमदभिनव-विद्यातीर्थ-अक्षर-माला-स्तोत्रम् śrīmadabhinava-vidyātīrtha-akṣara-mālā-stotram

खिलानन्दसन्दायिमनोज्ञमुखपङ्कजम् ।
जगद्गुरुं जगत्पूज्यं विद्यातीर्थमहं श्रये ॥ १ ॥

akhilānandasandāyimanojñamukhapaṅkajam ;
jagadguruṃ jagatpūjyaṃ vidyātīrthamahaṃ śraye . 1 .

भिद्यते हृदयग्रन्थिर्दृष्टे यस्मिन्निति श्रुतिः ।
जगौ परावरं शान्तं तं विद्यातीर्थमाश्रये ॥ २ ॥

bhidyate hṛdayagranthirdṛṣṭe yasminniti śrutiḥ ;
jagau parāvaraṃ śāntaṃ taṃ vidyātīrthamāśraye . 2 .

टत्याननरङ्गे हि यस्य साक्षात् सरस्वती ।
नतार्तिशमने दक्षं तं विद्यातीर्थमाश्रये ॥ ३ ॥

naṭatyānanaraṅge hi yasya sākṣāt sarasvatī ;
natārtiśamane dakṣaṃ taṃ vidyātīrthamāśraye . 3 .

टमूलं परित्यज्य शृङ्गाद्रौ निवसन् हि यः ।
तत्त्वं बोधयते भक्तान् दक्षिणास्यं तमाश्रये ॥ ४ ॥

vaṭamūlaṃ parityajya śṛṅgādrau nivasan hi yaḥ ;
tattvaṃ bodhayate bhaktān dakṣiṇāsyaṃ tamāśraye . 4 .

विषयाशां परित्यज्य वैराग्यं परमं श्रिताः ।
मुनयो यत्कृपाभाजः तं विद्यातीर्थमाश्रये ॥ ५ ॥

viṣayāśāṃ parityajya vairāgyaṃ paramaṃ śritāḥ ;
munayo yatkṛpābhājaḥ taṃ vidyātīrthamāśraye . 5 .

द्यावाभूमी हि जनयन् देव एक इति श्रुतिः ।
यं वर्णयति सर्वेशं तं विद्यातीर्थमाश्रये ॥ ६ ॥

dyāvābhūmī hi janayan deva eka iti śrutiḥ ;
yaṃ varṇayati sarveśaṃ taṃ vidyātīrthamāśraye . 6 .

तीरे तुङ्गातटिन्या यः तत्त्वं शिष्यान् प्रबोधयन् ।
आस्ते देशिकराजं तं विद्यातीर्थं समाश्रये ॥ ७ ॥

re tuṅgātaṭinyā yaḥ tattvaṃ śiṣyān prabodhayan ;
āste deśikarājaṃ taṃ vidyātīrthaṃ samāśraye . 7 .

र्थमपूर्वं श्रुतेर्यस्तु यथावदवबोधयन् ।
शिष्यान् धर्मपथासक्तान् कुरुते तमहं श्रये ॥ ८ ॥

rthamapūrvaṃ śruteryastu yathāvadavabodhayan ;
śiṣyān dharmapathāsaktān kurute tamahaṃ śraye . 8 .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names