Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

श्रीमज्जगद्गुरु-श्री-चन्द्रशेखर-भारती-महास्वामिनाम् अष्टोत्तरशतनामावलिः

śrīmajjagadguru-śrī-candraśekhara-bhāratī-mahāsvāminām aṣṭottaraśatanāmāvaliḥ


  • सदात्मध्याननिरतं विषयेभ्यः पराङ्मुखम् | नौमिशास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥
    sadātmadhyānanirataṃ viṣayebhyaḥ parāṅmukham | naumiśāstreṣu niṣṇātaṃ candraśekharabhāratīm.
  • श्रीशृङ्गपुरपीठेशाय नमः
    śrīśṛṅgapurapīṭheśāya namaḥ
  • श्रीविद्याजपतत्पराय नमः
    śrīvidyājapatatparāya namaḥ
  • सुनन्दनाश्वयुक्कृष्णमघर्क्षैकादशीभवाय नमः
    sunandanāśvayukkṛṣṇamagharkṣaikādaśībhavāya namaḥ
  • प्लवाब्दसितमाघीयपञ्चमीप्राप्तमौञ्जिकाय नमः
    plavābdasitamāghīyapañcamīprāptamauñjikāya namaḥ
  • परीधाविशरच्चैत्रप्राप्ततुर्याश्रमक्रमाय नमः
    parīdhāviśaraccaitraprāptaturyāśramakramāya namaḥ
  • चन्द्रशेखरशब्दाद्यभारत्याख्याविराजिताय नमः
    candraśekharaśabdādyabhāratyākhyāvirājitāya namaḥ
  • शङ्करादिगुरूत्तंसपारम्पर्यक्रमागताय नमः
    śaṅkarādigurūttaṃsapāramparyakramāgatāya namaḥ
  • चन्द्रमौलिपदाम्भोजचञ्चरीकहृदम्बुजाय नमः
    candramaulipadāmbhojacañcarīkahṛdambujāya namaḥ
  • शारदापदपाथोजमरन्दास्वादलोलुपाय नमः
    śāradāpadapāthojamarandāsvādalolupāya namaḥ
  • सुरत्नगर्भहेरम्बसमाराधनलालसाय नमः
    suratnagarbhaherambasamārādhanalālasāya namaḥ
  • देशिकाङ्घ्रिसमाक्रान्तहृदयाख्यगुहान्तराय नमः
    deśikāṅghrisamākrāntahṛdayākhyaguhāntarāya namaḥ
  • श्रुतिस्मृतिपुराणादिशास्त्रप्रामाण्यबद्धधिये नमः
    śrutismṛtipurāṇādiśāstraprāmāṇyabaddhadhiye namaḥ
  • श्रौतस्मार्तसदाचारधर्मपालनतत्पराय नमः
    śrautasmārtasadācāradharmapālanatatparāya namaḥ
  • तत्त्वमस्यादिवाक्यार्थपरिचिन्तनमानसाय नमः
    tattvamasyādivākyārthaparicintanamānasāya namaḥ
  • विद्वद्बृन्दपरिश्लाघ्यपाण्डित्यपरिशोभिताय नमः
    vidvadbṛndapariślāghyapāṇḍityapariśobhitāya namaḥ
  • दक्षिणामूर्तिसन्मन्त्रजपध्यानपरायणाय नमः
    dakṣiṇāmūrtisanmantrajapadhyānaparāyaṇāya namaḥ
  • विविधार्तिपरिक्लिन्नजनसन्दोहदुःखहृदे नमः
    vividhārtipariklinnajanasandohaduḥkhahṛde namaḥ
  • नन्दिताशेषविबुधाय नमः
    nanditāśeṣavibudhāya namaḥ
  • निन्दिताखिलदुर्मताय नमः
    ninditākhiladurmatāya namaḥ
  • विविधागमतत्त्वज्ञाय नमः
    vividhāgamatattvajñāya namaḥ
  • विनयाभरणोज्ज्वलाय नमः
    vinayābharaṇojjvalāya namaḥ
  • विशुद्धाद्वैतसन्देष्ट्रे नमः
    viśuddhādvaitasandeṣṭre namaḥ
  • विशुद्धात्मपरायणाय नमः
    viśuddhātmaparāyaṇāya namaḥ
  • विश्ववन्द्याय नमः
    viśvavandyāya namaḥ
  • विश्वगुरवे नमः
    viśvagurave namaḥ
  • विजितेन्द्रियसंहतये नमः
    vijitendriyasaṃhataye namaḥ
  • वीतरागाय नमः
    vītabhayāya namaḥ
  • वीतभयाय नमः
    vītabhayāya namaḥ
  • वित्तलोभविवर्जिताय नमः
    vittalobhavivarjitāya namaḥ
  • नन्दिताशेषभुवनाय नमः
    nanditāśeṣabhuvanāya namaḥ
  • निन्दिताखिलसंसृतये नमः
    ninditākhilasaṃsṛtaye namaḥ
  • सत्यवादिने नमः
    satyavādine namaḥ
  • सत्यरताय नमः
    satyaratāya namaḥ
  • सत्यधर्मपरायणाय नमः
    satyadharmaparāyaṇāya namaḥ
  • विषयारये नमः
    viṣayāraye namaḥ
  • विधेयात्मने नमः
    vidheyātmane namaḥ
  • विविक्ताशासुसेवनाय नमः
    viviktāśāsusevanāya namaḥ
  • विवेकिने नमः
    vivekine namaḥ
  • विमलस्वान्ताय नमः
    vimalasvāntāya namaḥ
  • विगताविद्यबन्धनाय नमः
    vigatāvidyabandhanāya namaḥ
  • नतलोकहितैषिणे नमः
    natalokahitaiṣiṇe namaḥ
  • नम्रहृत्तापहारकाय नमः
    namrahṛttāpahārakāya namaḥ
  • नम्राज्ञानतमोभानवे नमः
    namrājñānatamobhānave namaḥ
  • नतसंशयकृन्तनाय नमः
    natasaṃśayakṛntanāya namaḥ
  • नित्यतृप्ताय नमः
    nityatṛptāya namaḥ
  • निरीहाय नमः
    nirīhāya namaḥ
  • निर्गुणध्यानतत्पराय नमः
    nirguṇadhyānatatparāya namaḥ
  • शान्तवेषाय नमः
    śāntaveṣāya namaḥ
  • शान्तमनसे नमः
    śāntamanase namaḥ
  • शान्तिदान्तिगुणालयाय नमः
    śāntidāntiguṇālayāya namaḥ
  • मितभाषिणे नमः
    mitabhāṣiṇe namaḥ
  • मिताहाराय नमः
    mitāhārāya namaḥ
  • अमितानन्दतुन्दिलाय नमः
    amitānandatundilāya namaḥ
  • गुरुभक्ताय नमः
    gurubhaktāya namaḥ
  • गुरुन्यस्तभाराय नमः
    gurunyastabhārāya namaḥ
  • गुरुपदानुगाय नमः
    gurupadānugāya namaḥ
  • हासपूर्वाभिभाषिणे नमः
    hāsapūrvābhibhāṣiṇe namaḥ
  • हंसमन्त्रार्थचिन्तकाय नमः
    haṃsamantrārthacintakāya namaḥ
  • निश्चिन्ताय नमः
    niścintāya namaḥ
  • निरहङ्काराय नमः
    nirahaṅkārāya namaḥ
  • निर्मोहाय नमः
    nirmohāya namaḥ
  • मोहनाशकाय नमः
    mohanāśakāya namaḥ
  • निर्ममाय नमः
    nirmamāya namaḥ
  • ममताहन्त्रे नमः
    mamatāhantre namaḥ
  • निष्पापाय नमः
    niṣpāpāya namaḥ
  • पापनाशकाय नमः
    pāpanāśakāya namaḥ
  • कृतज्ञाय नमः
    kṛtajñāya namaḥ
  • कीर्तिमते नमः
    kīrtimate namaḥ
  • पापागभिदुराकृतये नमः
    pāpāgabhidurākṛtaye namaḥ
  • सत्यसन्धाय नमः
    satyasandhāya namaḥ
  • सत्यतपसे नमः
    satyatapase namaḥ
  • सत्यज्ञानसुखात्मधिये नमः
    satyajñānasukhātmadhiye namaḥ
  • वेदशास्त्रार्थतत्त्वज्ञाय नमः
    vedaśāstrārthatattvajñāya namaḥ
  • वेदवेदान्तपारगाय नमः
    vedavedāntapāragāya namaḥ
  • विशालहृदयाय नमः
    viśālahṛdayāya namaḥ
  • वाग्मिने नमः
    vāgmine namaḥ
  • वाचस्पतिसदृङ्मतये नमः
    vācaspatisadṛṅmataye namaḥ
  • नृसिंहारामनिलयाय नमः
    nṛsiṃhārāmanilayāya namaḥ
  • नृसिंहाराधनप्रियाय नमः
    nṛsiṃhārādhanapriyāya namaḥ
  • नृपाल्यर्चितपादाब्जाय नमः
    nṛpālyarcitapādābjāya namaḥ
  • कृष्णराजहिते रताय नमः
    kṛṣṇarājahite ratāya namaḥ
  • विच्छिन्नहृदयग्रन्थये नमः
    vicchinnahṛdayagranthaye namaḥ
  • विच्छिन्नाखिलसंशयाय नमः
    vicchinnākhilasaṃśayāya namaḥ
  • विद्वच्छिरोभूषणाय नमः
    vidvacchirobhūṣaṇāya namaḥ
  • विद्वद्बृन्ददृढाश्रयाय नमः
    vidvadbṛndadṛḍhāśrayāya namaḥ
  • भूतिभूषितसर्वाङ्गाय नमः
    bhūtibhūṣitasarvāṅgāya namaḥ
  • नतभूतिप्रदायकाय नमः
    natabhūtipradāyakāya namaḥ
  • त्रिपुण्ड्रविलसत्फालाय नमः
    tripuṇḍravilasatphālāya namaḥ
  • रुद्राक्षैकविभूषणाय नमः
    rudrākṣaikavibhūṣaṇāya namaḥ
  • कौसुम्भवसनोपेताय नमः
    kausumbhavasanopetāya namaḥ
  • करलग्नकमण्डलवे नमः
    karalagnakamaṇḍalave namaḥ
  • वेणुदण्डलसद्धस्ताय नमः
    veṇudaṇḍalasaddhastāya namaḥ
  • अप्पवित्रसमन्विताय नमः
    appavitrasamanvitāya namaḥ
  • दाक्षिण्यनिलयाय नमः
    dākṣiṇyanilayāya namaḥ
  • दक्षाय नमः
    dakṣāya namaḥ
  • दक्षिणाशामठाधिपाय नमः
    dakṣiṇāśāmaṭhādhipāya namaḥ
  • वर्णसङ्करसञ्जातसन्तापाविष्टमानसाय नमः
    varṇasaṅkarasañjātasantāpāviṣṭamānasāya namaḥ
  • शिष्यप्रबोधनपटवे नमः
    śiṣyaprabodhanapaṭave namaḥ
  • नम्रास्तिक्यप्रवर्धकाय नमः
    namrāstikyapravardhakāya namaḥ
  • नतालिहितसन्देष्ट्रे नमः
    natālihitasandeṣṭre namaḥ
  • विनेयेष्टप्रदायकाय नमः
    vineyeṣṭapradāyakāya namaḥ
  • हितशत्रुसमाय नमः
    hitaśatrusamāya namaḥ
  • श्रीमते नमः
    śrīmate namaḥ
  • समलोष्टाश्मकाञ्चनाय नमः
    samaloṣṭāśmakāñcanāya namaḥ
  • व्याख्यानभद्रपीठस्थाय नमः
    vyākhyānabhadrapīṭhasthāya namaḥ
  • शास्त्रव्याख्यानकौतुकाय नमः
    śāstravyākhyānakautukāya namaḥ
  • जगतीतलविख्याताय नमः
    jagatītalavikhyātāya namaḥ
  • जगद्गुरवे नमः
    jagadgurave namaḥ
  • श्रीचन्द्रशेखरभारतीमहास्वामिने नमः
    śrīcandraśekharabhāratīmahāsvāmine namaḥ
  • ॥ इति श्रीमज्जगद्गुरु-श्रीचन्द्रशेखरभारतीमहास्वामिनाम् अष्टोत्तरशतनामावलिः ॥
    . iti śrīmajjagadguru-śrīcandraśekharabhāratīmahāsvāminām aṣṭottaraśatanāmāvaliḥ .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri