सदात्मध्याननिरतं विषयेभ्यः पराङ्मुखम् |
नौमिशास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥
sadātmadhyānanirataṃ viṣayebhyaḥ parāṅmukham |
naumiśāstreṣu niṣṇātaṃ candraśekharabhāratīm.
श्रीशृङ्गपुरपीठेशाय नमः
śrīśṛṅgapurapīṭheśāya namaḥ
श्रीविद्याजपतत्पराय नमः
śrīvidyājapatatparāya namaḥ
सुनन्दनाश्वयुक्कृष्णमघर्क्षैकादशीभवाय नमः
sunandanāśvayukkṛṣṇamagharkṣaikādaśībhavāya namaḥ
प्लवाब्दसितमाघीयपञ्चमीप्राप्तमौञ्जिकाय नमः
plavābdasitamāghīyapañcamīprāptamauñjikāya namaḥ
परीधाविशरच्चैत्रप्राप्ततुर्याश्रमक्रमाय नमः
parīdhāviśaraccaitraprāptaturyāśramakramāya namaḥ
चन्द्रशेखरशब्दाद्यभारत्याख्याविराजिताय नमः
candraśekharaśabdādyabhāratyākhyāvirājitāya namaḥ
शङ्करादिगुरूत्तंसपारम्पर्यक्रमागताय नमः
śaṅkarādigurūttaṃsapāramparyakramāgatāya namaḥ
चन्द्रमौलिपदाम्भोजचञ्चरीकहृदम्बुजाय नमः
candramaulipadāmbhojacañcarīkahṛdambujāya namaḥ
शारदापदपाथोजमरन्दास्वादलोलुपाय नमः
śāradāpadapāthojamarandāsvādalolupāya namaḥ
सुरत्नगर्भहेरम्बसमाराधनलालसाय नमः
suratnagarbhaherambasamārādhanalālasāya namaḥ
देशिकाङ्घ्रिसमाक्रान्तहृदयाख्यगुहान्तराय नमः
deśikāṅghrisamākrāntahṛdayākhyaguhāntarāya namaḥ
श्रुतिस्मृतिपुराणादिशास्त्रप्रामाण्यबद्धधिये नमः
śrutismṛtipurāṇādiśāstraprāmāṇyabaddhadhiye namaḥ
श्रौतस्मार्तसदाचारधर्मपालनतत्पराय नमः
śrautasmārtasadācāradharmapālanatatparāya namaḥ
तत्त्वमस्यादिवाक्यार्थपरिचिन्तनमानसाय नमः
tattvamasyādivākyārthaparicintanamānasāya namaḥ
विद्वद्बृन्दपरिश्लाघ्यपाण्डित्यपरिशोभिताय नमः
vidvadbṛndapariślāghyapāṇḍityapariśobhitāya namaḥ
दक्षिणामूर्तिसन्मन्त्रजपध्यानपरायणाय नमः
dakṣiṇāmūrtisanmantrajapadhyānaparāyaṇāya namaḥ
विविधार्तिपरिक्लिन्नजनसन्दोहदुःखहृदे नमः
vividhārtipariklinnajanasandohaduḥkhahṛde namaḥ
नन्दिताशेषविबुधाय नमः
nanditāśeṣavibudhāya namaḥ
निन्दिताखिलदुर्मताय नमः
ninditākhiladurmatāya namaḥ
विविधागमतत्त्वज्ञाय नमः
vividhāgamatattvajñāya namaḥ
विनयाभरणोज्ज्वलाय नमः
vinayābharaṇojjvalāya namaḥ
विशुद्धाद्वैतसन्देष्ट्रे नमः
viśuddhādvaitasandeṣṭre namaḥ
विशुद्धात्मपरायणाय नमः
viśuddhātmaparāyaṇāya namaḥ
विश्ववन्द्याय नमः
viśvavandyāya namaḥ
विश्वगुरवे नमः
viśvagurave namaḥ
विजितेन्द्रियसंहतये नमः
vijitendriyasaṃhataye namaḥ
वीतरागाय नमः
vītabhayāya namaḥ
वीतभयाय नमः
vītabhayāya namaḥ
वित्तलोभविवर्जिताय नमः
vittalobhavivarjitāya namaḥ
नन्दिताशेषभुवनाय नमः
nanditāśeṣabhuvanāya namaḥ
निन्दिताखिलसंसृतये नमः
ninditākhilasaṃsṛtaye namaḥ
सत्यवादिने नमः
satyavādine namaḥ
सत्यरताय नमः
satyaratāya namaḥ
सत्यधर्मपरायणाय नमः
satyadharmaparāyaṇāya namaḥ
विषयारये नमः
viṣayāraye namaḥ
विधेयात्मने नमः
vidheyātmane namaḥ
विविक्ताशासुसेवनाय नमः
viviktāśāsusevanāya namaḥ
विवेकिने नमः
vivekine namaḥ
विमलस्वान्ताय नमः
vimalasvāntāya namaḥ
विगताविद्यबन्धनाय नमः
vigatāvidyabandhanāya namaḥ
नतलोकहितैषिणे नमः
natalokahitaiṣiṇe namaḥ
नम्रहृत्तापहारकाय नमः
namrahṛttāpahārakāya namaḥ
नम्राज्ञानतमोभानवे नमः
namrājñānatamobhānave namaḥ
नतसंशयकृन्तनाय नमः
natasaṃśayakṛntanāya namaḥ
नित्यतृप्ताय नमः
nityatṛptāya namaḥ
निरीहाय नमः
nirīhāya namaḥ
निर्गुणध्यानतत्पराय नमः
nirguṇadhyānatatparāya namaḥ
शान्तवेषाय नमः
śāntaveṣāya namaḥ
शान्तमनसे नमः
śāntamanase namaḥ
शान्तिदान्तिगुणालयाय नमः
śāntidāntiguṇālayāya namaḥ
मितभाषिणे नमः
mitabhāṣiṇe namaḥ
मिताहाराय नमः
mitāhārāya namaḥ
अमितानन्दतुन्दिलाय नमः
amitānandatundilāya namaḥ
गुरुभक्ताय नमः
gurubhaktāya namaḥ
गुरुन्यस्तभाराय नमः
gurunyastabhārāya namaḥ
गुरुपदानुगाय नमः
gurupadānugāya namaḥ
हासपूर्वाभिभाषिणे नमः
hāsapūrvābhibhāṣiṇe namaḥ
हंसमन्त्रार्थचिन्तकाय नमः
haṃsamantrārthacintakāya namaḥ
निश्चिन्ताय नमः
niścintāya namaḥ
निरहङ्काराय नमः
nirahaṅkārāya namaḥ
निर्मोहाय नमः
nirmohāya namaḥ
मोहनाशकाय नमः
mohanāśakāya namaḥ
निर्ममाय नमः
nirmamāya namaḥ
ममताहन्त्रे नमः
mamatāhantre namaḥ
निष्पापाय नमः
niṣpāpāya namaḥ
पापनाशकाय नमः
pāpanāśakāya namaḥ
कृतज्ञाय नमः
kṛtajñāya namaḥ
कीर्तिमते नमः
kīrtimate namaḥ
पापागभिदुराकृतये नमः
pāpāgabhidurākṛtaye namaḥ
सत्यसन्धाय नमः
satyasandhāya namaḥ
सत्यतपसे नमः
satyatapase namaḥ
सत्यज्ञानसुखात्मधिये नमः
satyajñānasukhātmadhiye namaḥ
वेदशास्त्रार्थतत्त्वज्ञाय नमः
vedaśāstrārthatattvajñāya namaḥ
वेदवेदान्तपारगाय नमः
vedavedāntapāragāya namaḥ
विशालहृदयाय नमः
viśālahṛdayāya namaḥ
वाग्मिने नमः
vāgmine namaḥ
वाचस्पतिसदृङ्मतये नमः
vācaspatisadṛṅmataye namaḥ
नृसिंहारामनिलयाय नमः
nṛsiṃhārāmanilayāya namaḥ
नृसिंहाराधनप्रियाय नमः
nṛsiṃhārādhanapriyāya namaḥ
नृपाल्यर्चितपादाब्जाय नमः
nṛpālyarcitapādābjāya namaḥ
कृष्णराजहिते रताय नमः
kṛṣṇarājahite ratāya namaḥ
विच्छिन्नहृदयग्रन्थये नमः
vicchinnahṛdayagranthaye namaḥ
विच्छिन्नाखिलसंशयाय नमः
vicchinnākhilasaṃśayāya namaḥ
विद्वच्छिरोभूषणाय नमः
vidvacchirobhūṣaṇāya namaḥ
विद्वद्बृन्ददृढाश्रयाय नमः
vidvadbṛndadṛḍhāśrayāya namaḥ
भूतिभूषितसर्वाङ्गाय नमः
bhūtibhūṣitasarvāṅgāya namaḥ
नतभूतिप्रदायकाय नमः
natabhūtipradāyakāya namaḥ
त्रिपुण्ड्रविलसत्फालाय नमः
tripuṇḍravilasatphālāya namaḥ
रुद्राक्षैकविभूषणाय नमः
rudrākṣaikavibhūṣaṇāya namaḥ
कौसुम्भवसनोपेताय नमः
kausumbhavasanopetāya namaḥ
करलग्नकमण्डलवे नमः
karalagnakamaṇḍalave namaḥ
वेणुदण्डलसद्धस्ताय नमः
veṇudaṇḍalasaddhastāya namaḥ
अप्पवित्रसमन्विताय नमः
appavitrasamanvitāya namaḥ
दाक्षिण्यनिलयाय नमः
dākṣiṇyanilayāya namaḥ
दक्षाय नमः
dakṣāya namaḥ
दक्षिणाशामठाधिपाय नमः
dakṣiṇāśāmaṭhādhipāya namaḥ
वर्णसङ्करसञ्जातसन्तापाविष्टमानसाय नमः
varṇasaṅkarasañjātasantāpāviṣṭamānasāya namaḥ
शिष्यप्रबोधनपटवे नमः
śiṣyaprabodhanapaṭave namaḥ
नम्रास्तिक्यप्रवर्धकाय नमः
namrāstikyapravardhakāya namaḥ
नतालिहितसन्देष्ट्रे नमः
natālihitasandeṣṭre namaḥ
विनेयेष्टप्रदायकाय नमः
vineyeṣṭapradāyakāya namaḥ
हितशत्रुसमाय नमः
hitaśatrusamāya namaḥ
श्रीमते नमः
śrīmate namaḥ
समलोष्टाश्मकाञ्चनाय नमः
samaloṣṭāśmakāñcanāya namaḥ
व्याख्यानभद्रपीठस्थाय नमः
vyākhyānabhadrapīṭhasthāya namaḥ
शास्त्रव्याख्यानकौतुकाय नमः
śāstravyākhyānakautukāya namaḥ
जगतीतलविख्याताय नमः
jagatītalavikhyātāya namaḥ
जगद्गुरवे नमः
jagadgurave namaḥ
श्रीचन्द्रशेखरभारतीमहास्वामिने नमः
śrīcandraśekharabhāratīmahāsvāmine namaḥ
॥ इति श्रीमज्जगद्गुरु-श्रीचन्द्रशेखरभारतीमहास्वामिनाम् अष्टोत्तरशतनामावलिः ॥
. iti śrīmajjagadguru-śrīcandraśekharabhāratīmahāsvāminām aṣṭottaraśatanāmāvaliḥ .