Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीमज्जगद्गुरु-श्री-चन्द्रशेखर-भारती-महास्वामिनाम् अष्टोत्तरशतनामावलिः śrīmajjagadguru-śrī-candraśekhara-bhāratī-mahāsvāminām aṣṭottaraśatanāmāvaliḥ

सदात्मध्याननिरतं विषयेभ्यः पराङ्मुखम् |
नौमिशास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

sadātmadhyānanirataṃ viṣayebhyaḥ parāṅmukham |
naumiśāstreṣu niṣṇātaṃ candraśekharabhāratīm.

  1. श्रीशृङ्गपुरपीठेशाय नमः śrīśṛṅgapurapīṭheśāya namaḥ
  2. श्रीविद्याजपतत्पराय नमः śrīvidyājapatatparāya namaḥ
  3. सुनन्दनाश्वयुक्कृष्णमघर्क्षैकादशीभवाय नमः sunandanāśvayukkṛṣṇamagharkṣaikādaśībhavāya namaḥ
  4. प्लवाब्दसितमाघीयपञ्चमीप्राप्तमौञ्जिकाय नमः plavābdasitamāghīyapañcamīprāptamauñjikāya namaḥ
  5. परीधाविशरच्चैत्रप्राप्ततुर्याश्रमक्रमाय नमः parīdhāviśaraccaitraprāptaturyāśramakramāya namaḥ
  6. चन्द्रशेखरशब्दाद्यभारत्याख्याविराजिताय नमः candraśekharaśabdādyabhāratyākhyāvirājitāya namaḥ
  7. शङ्करादिगुरूत्तंसपारम्पर्यक्रमागताय नमः śaṅkarādigurūttaṃsapāramparyakramāgatāya namaḥ
  8. चन्द्रमौलिपदाम्भोजचञ्चरीकहृदम्बुजाय नमः candramaulipadāmbhojacañcarīkahṛdambujāya namaḥ
  9. शारदापदपाथोजमरन्दास्वादलोलुपाय नमः śāradāpadapāthojamarandāsvādalolupāya namaḥ
  10. सुरत्नगर्भहेरम्बसमाराधनलालसाय नमः suratnagarbhaherambasamārādhanalālasāya namaḥ
  11. देशिकाङ्घ्रिसमाक्रान्तहृदयाख्यगुहान्तराय नमः deśikāṅghrisamākrāntahṛdayākhyaguhāntarāya namaḥ
  12. श्रुतिस्मृतिपुराणादिशास्त्रप्रामाण्यबद्धधिये नमः śrutismṛtipurāṇādiśāstraprāmāṇyabaddhadhiye namaḥ
  13. श्रौतस्मार्तसदाचारधर्मपालनतत्पराय नमः śrautasmārtasadācāradharmapālanatatparāya namaḥ
  14. तत्त्वमस्यादिवाक्यार्थपरिचिन्तनमानसाय नमः tattvamasyādivākyārthaparicintanamānasāya namaḥ
  15. विद्वद्बृन्दपरिश्लाघ्यपाण्डित्यपरिशोभिताय नमः vidvadbṛndapariślāghyapāṇḍityapariśobhitāya namaḥ
  16. दक्षिणामूर्तिसन्मन्त्रजपध्यानपरायणाय नमः dakṣiṇāmūrtisanmantrajapadhyānaparāyaṇāya namaḥ
  17. विविधार्तिपरिक्लिन्नजनसन्दोहदुःखहृदे नमः vividhārtipariklinnajanasandohaduḥkhahṛde namaḥ
  18. नन्दिताशेषविबुधाय नमः nanditāśeṣavibudhāya namaḥ
  19. निन्दिताखिलदुर्मताय नमः ninditākhiladurmatāya namaḥ
  20. विविधागमतत्त्वज्ञाय नमः vividhāgamatattvajñāya namaḥ
  21. विनयाभरणोज्ज्वलाय नमः vinayābharaṇojjvalāya namaḥ
  22. विशुद्धाद्वैतसन्देष्ट्रे नमः viśuddhādvaitasandeṣṭre namaḥ
  23. विशुद्धात्मपरायणाय नमः viśuddhātmaparāyaṇāya namaḥ
  24. विश्ववन्द्याय नमः viśvavandyāya namaḥ
  25. विश्वगुरवे नमः viśvagurave namaḥ
  26. विजितेन्द्रियसंहतये नमः vijitendriyasaṃhataye namaḥ
  27. वीतरागाय नमः vītarāgāya namaḥ
  28. वीतभयाय नमः vītabhayāya namaḥ
  29. वित्तलोभविवर्जिताय नमः vittalobhavivarjitāya namaḥ
  30. नन्दिताशेषभुवनाय नमः nanditāśeṣabhuvanāya namaḥ
  31. निन्दिताखिलसंसृतये नमः ninditākhilasaṃsṛtaye namaḥ
  32. सत्यवादिने नमः satyavādine namaḥ
  33. सत्यरताय नमः satyaratāya namaḥ
  34. सत्यधर्मपरायणाय नमः satyadharmaparāyaṇāya namaḥ
  35. विषयारये नमः viṣayāraye namaḥ
  36. विधेयात्मने नमः vidheyātmane namaḥ
  37. विविक्ताशासुसेवनाय नमः viviktāśāsusevanāya namaḥ
  38. विवेकिने नमः vivekine namaḥ
  39. विमलस्वान्ताय नमः vimalasvāntāya namaḥ
  40. विगताविद्यबन्धनाय नमः vigatāvidyabandhanāya namaḥ
  41. नतलोकहितैषिणे नमः natalokahitaiṣiṇe namaḥ
  42. नम्रहृत्तापहारकाय नमः namrahṛttāpahārakāya namaḥ
  43. नम्राज्ञानतमोभानवे नमः namrājñānatamobhānave namaḥ
  44. नतसंशयकृन्तनाय नमः natasaṃśayakṛntanāya namaḥ
  45. नित्यतृप्ताय नमः nityatṛptāya namaḥ
  46. निरीहाय नमः nirīhāya namaḥ
  47. निर्गुणध्यानतत्पराय नमः nirguṇadhyānatatparāya namaḥ
  48. शान्तवेषाय नमः śāntaveṣāya namaḥ
  49. शान्तमनसे नमः śāntamanase namaḥ
  50. शान्तिदान्तिगुणालयाय नमः śāntidāntiguṇālayāya namaḥ
  51. मितभाषिणे नमः mitabhāṣiṇe namaḥ
  52. मिताहाराय नमः mitāhārāya namaḥ
  53. अमितानन्दतुन्दिलाय नमः amitānandatundilāya namaḥ
  54. गुरुभक्ताय नमः gurubhaktāya namaḥ
  55. गुरुन्यस्तभाराय नमः gurunyastabhārāya namaḥ
  56. गुरुपदानुगाय नमः gurupadānugāya namaḥ
  57. हासपूर्वाभिभाषिणे नमः hāsapūrvābhibhāṣiṇe namaḥ
  58. हंसमन्त्रार्थचिन्तकाय नमः haṃsamantrārthacintakāya namaḥ
  59. निश्चिन्ताय नमः niścintāya namaḥ
  60. निरहङ्काराय नमः nirahaṅkārāya namaḥ
  61. निर्मोहाय नमः nirmohāya namaḥ
  62. मोहनाशकाय नमः mohanāśakāya namaḥ
  63. निर्ममाय नमः nirmamāya namaḥ
  64. ममताहन्त्रे नमः mamatāhantre namaḥ
  65. निष्पापाय नमः niṣpāpāya namaḥ
  66. पापनाशकाय नमः pāpanāśakāya namaḥ
  67. कृतज्ञाय नमः kṛtajñāya namaḥ
  68. कीर्तिमते नमः kīrtimate namaḥ
  69. पापागभिदुराकृतये नमः pāpāgabhidurākṛtaye namaḥ
  70. सत्यसन्धाय नमः satyasandhāya namaḥ
  71. सत्यतपसे नमः satyatapase namaḥ
  72. सत्यज्ञानसुखात्मधिये नमः satyajñānasukhātmadhiye namaḥ
  73. वेदशास्त्रार्थतत्त्वज्ञाय नमः vedaśāstrārthatattvajñāya namaḥ
  74. वेदवेदान्तपारगाय नमः vedavedāntapāragāya namaḥ
  75. विशालहृदयाय नमः viśālahṛdayāya namaḥ
  76. वाग्मिने नमः vāgmine namaḥ
  77. वाचस्पतिसदृङ्मतये नमः vācaspatisadṛṅmataye namaḥ
  78. नृसिंहारामनिलयाय नमः nṛsiṃhārāmanilayāya namaḥ
  79. नृसिंहाराधनप्रियाय नमः nṛsiṃhārādhanapriyāya namaḥ
  80. नृपाल्यर्चितपादाब्जाय नमः nṛpālyarcitapādābjāya namaḥ
  81. कृष्णराजहिते रताय नमः kṛṣṇarājahite ratāya namaḥ
  82. विच्छिन्नहृदयग्रन्थये नमः vicchinnahṛdayagranthaye namaḥ
  83. विच्छिन्नाखिलसंशयाय नमः vicchinnākhilasaṃśayāya namaḥ
  84. विद्वच्छिरोभूषणाय नमः vidvacchirobhūṣaṇāya namaḥ
  85. विद्वद्बृन्ददृढाश्रयाय नमः vidvadbṛndadṛḍhāśrayāya namaḥ
  86. भूतिभूषितसर्वाङ्गाय नमः bhūtibhūṣitasarvāṅgāya namaḥ
  87. नतभूतिप्रदायकाय नमः natabhūtipradāyakāya namaḥ
  88. त्रिपुण्ड्रविलसत्फालाय नमः tripuṇḍravilasatphālāya namaḥ
  89. रुद्राक्षैकविभूषणाय नमः rudrākṣaikavibhūṣaṇāya namaḥ
  90. कौसुम्भवसनोपेताय नमः kausumbhavasanopetāya namaḥ
  91. करलग्नकमण्डलवे नमः karalagnakamaṇḍalave namaḥ
  92. वेणुदण्डलसद्धस्ताय नमः veṇudaṇḍalasaddhastāya namaḥ
  93. अप्पवित्रसमन्विताय नमः appavitrasamanvitāya namaḥ
  94. दाक्षिण्यनिलयाय नमः dākṣiṇyanilayāya namaḥ
  95. दक्षाय नमः dakṣāya namaḥ
  96. दक्षिणाशामठाधिपाय नमः dakṣiṇāśāmaṭhādhipāya namaḥ
  97. वर्णसङ्करसञ्जातसन्तापाविष्टमानसाय नमः varṇasaṅkarasañjātasantāpāviṣṭamānasāya namaḥ
  98. शिष्यप्रबोधनपटवे नमः śiṣyaprabodhanapaṭave namaḥ
  99. नम्रास्तिक्यप्रवर्धकाय नमः namrāstikyapravardhakāya namaḥ
  100. नतालिहितसन्देष्ट्रे नमः natālihitasandeṣṭre namaḥ
  101. विनेयेष्टप्रदायकाय नमः vineyeṣṭapradāyakāya namaḥ
  102. हितशत्रुसमाय नमः hitaśatrusamāya namaḥ
  103. श्रीमते नमः śrīmate namaḥ
  104. समलोष्टाश्मकाञ्चनाय नमः samaloṣṭāśmakāñcanāya namaḥ
  105. व्याख्यानभद्रपीठस्थाय नमः vyākhyānabhadrapīṭhasthāya namaḥ
  106. शास्त्रव्याख्यानकौतुकाय नमः śāstravyākhyānakautukāya namaḥ
  107. जगतीतलविख्याताय नमः jagatītalavikhyātāya namaḥ
  108. जगद्गुरवे नमः jagadgurave namaḥ
  109. श्रीचन्द्रशेखरभारतीमहास्वामिने नमः śrīcandraśekharabhāratīmahāsvāmine namaḥ

॥ इति श्रीमज्जगद्गुरु-श्रीचन्द्रशेखरभारतीमहास्वामिनाम् अष्टोत्तरशतनामावलिः ॥

. iti śrīmajjagadguru-śrīcandraśekharabhāratīmahāsvāminām aṣṭottaraśatanāmāvaliḥ .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names