Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

लक्ष्मीनरसिंहाष्टोत्तरशतनामावलिः lakṣmīnarasiṃhāṣṭottaraśatanāmāvaliḥ

  1. नारसिंहाय नमः nārasiṃhāya namaḥ
  2. महासिंहाय नमः mahāsiṃhāya namaḥ
  3. दिव्यसिंहाय नमः divyasiṃhāya namaḥ
  4. महाबलाय नमः mahābalāya namaḥ
  5. उग्रसिंहाय नमः ugrasiṃhāya namaḥ
  6. महादेवाय नमः mahādevāya namaḥ
  7. स्तम्भजाय नमः stambhajāya namaḥ
  8. उग्रलोचनाय नमः ugralocanāya namaḥ
  9. रौद्राय नमः raudrāya namaḥ
  10. सर्वाद्भुताय नमः sarvādbhutāya namaḥ
  11. श्रीमते नमः śrīmate namaḥ
  12. योगानन्दाय नमः yogānandāya namaḥ
  13. त्रिविक्रमाय नमः trivikramāya namaḥ
  14. हरये नमः haraye namaḥ
  15. कोलाहलाय नमः kolāhalāya namaḥ
  16. चक्रिणे नमः cakriṇe namaḥ
  17. विजयाय नमः vijayāya namaḥ
  18. जयवर्धनाय नमः jayavardhanāya namaḥ
  19. पञ्चाननाय नमः pañcānanāya namaḥ
  20. परब्रह्मणे नमः parabrahmaṇe namaḥ
  21. अघोराय नमः aghorāya namaḥ
  22. घोरविक्रमाय नमः ghoravikramāya namaḥ
  23. ज्वलन्मुखाय नमः jvalanmukhāya namaḥ
  24. महाज्वालाय नमः mahājvālāya namaḥ
  25. ज्वालामालिने नमः jvālāmāline namaḥ
  26. महाप्रभवे नमः mahāprabhave namaḥ
  27. निटिलाक्षाय नमः niṭilākṣāya namaḥ
  28. सहस्राक्षाय नमः sahasrākṣāya namaḥ
  29. दुर्निरीक्ष्याय नमः durnirīkṣyāya namaḥ
  30. प्रतापनाय नमः pratāpanāya namaḥ
  31. महादंष्ट्रायुधाय नमः mahādaṃṣṭrāyudhāya namaḥ
  32. प्राज्ञाय नमः prājñāya namaḥ
  33. चण्डकोपिने नमः caṇḍakopine namaḥ
  34. सदाशिवाय नमः sadāśivāya namaḥ
  35. हिरण्यकशिपुध्वंसिने नमः hiraṇyakaśipudhvaṃsine namaḥ
  36. दैत्यदानवभञ्जनाय नमः daityadānavabhañjanāya namaḥ
  37. गुणभद्राय नमः guṇabhadrāya namaḥ
  38. महाभद्राय नमः mahābhadrāya namaḥ
  39. बलभद्राय नमः balabhadrāya namaḥ
  40. सुभद्रकाय नमः subhadrakāya namaḥ
  41. करालाय नमः karālāya namaḥ
  42. विकरालाय नमः vikarālāya namaḥ
  43. विकर्त्रे नमः vikartre namaḥ
  44. सर्वकर्तृकाय नमः sarvakartṛkāya namaḥ
  45. शिंशुमाराय नमः śiṃśumārāya namaḥ
  46. त्रिलोकात्मने नमः trilokātmane namaḥ
  47. ईशाय नमः īśāya namaḥ
  48. सर्वेश्वराय नमः sarveśvarāya namaḥ
  49. विभवे नमः vibhave namaḥ
  50. भैरवाडम्बराय नमः bhairavāḍambarāya namaḥ
  51. दिव्याय नमः divyāya namaḥ
  52. अच्युताय नमः acyutāya namaḥ
  53. कवये माधवाय नमः kavaye mādhavāya namaḥ
  54. अधोक्षजाय नमः adhokṣajāya namaḥ
  55. अक्षराय नमः akṣarāya namaḥ
  56. शर्वाय नमः śarvāya namaḥ
  57. वनमालिने नमः vanamāline namaḥ
  58. वरप्रदाय नमः varapradāya namaḥ
  59. विश्वम्भराय नमः viśvambharāya namaḥ
  60. अद्भुताय नमः adbhutāya namaḥ
  61. भव्याय नमः bhavyāya namaḥ
  62. श्रीविष्णवे नमः śrīviṣṇave namaḥ
  63. पुरुषोत्तमाय नमः puruṣottamāya namaḥ
  64. अनघास्त्राय नमः anaghāstrāya namaḥ
  65. नखास्त्राय नमः nakhāstrāya namaḥ
  66. सूर्यज्योतिषे नमः sūryajyotiṣe namaḥ
  67. सुरेश्वराय नमः sureśvarāya namaḥ
  68. सहस्रबाहवे नमः sahasrabāhave namaḥ
  69. सर्वज्ञाय नमः sarvajñāya namaḥ
  70. सर्वसिद्धिप्रदायकाय नमः sarvasiddhipradāyakāya namaḥ
  71. वज्रदंष्ट्राय नमः vajradaṃṣṭrāya namaḥ
  72. वज्रनखाय नमः vajranakhāya namaḥ
  73. महानन्दाय नमः mahānandāya namaḥ
  74. परन्तपाय नमः parantapāya namaḥ
  75. सर्वमन्त्रैकरूपाय नमः sarvamantraikarūpāya namaḥ
  76. सर्वयन्त्रविदारणाय नमः sarvayantravidāraṇāya namaḥ
  77. सर्वतन्त्रात्मकाय नमः sarvatantrātmakāya namaḥ
  78. अव्यक्ताय नमः avyaktāya namaḥ
  79. सुव्यक्ताय नमः suvyaktāya namaḥ
  80. भक्तवत्सलाय नमः bhaktavatsalāya namaḥ
  81. वैशाखशुक्लभूतोत्थाय नमः vaiśākhaśuklabhūtotthāya namaḥ
  82. शरणागतवत्सलाय नमः śaraṇāgatavatsalāya namaḥ
  83. उदारकीर्तये नमः udārakīrtaye namaḥ
  84. पुण्यात्मने नमः puṇyātmane namaḥ
  85. महात्मने नमः mahātmane namaḥ
  86. चण्डविक्रमाय नमः caṇḍavikramāya namaḥ
  87. वेदत्रयप्रपूज्याय नमः vedatrayaprapūjyāya namaḥ
  88. भगवते नमः bhagavate namaḥ
  89. परमेश्वराय नमः parameśvarāya namaḥ
  90. श्रीवत्साङ्काय नमः śrīvatsāṅkāya namaḥ
  91. श्रीनिवासाय नमः śrīnivāsāya namaḥ
  92. जगद्व्यापिने नमः jagadvyāpine namaḥ
  93. जगन्मयाय नमः jaganmayāya namaḥ
  94. जगत्पालाय नमः jagatpālāya namaḥ
  95. जगन्नाथाय नमः jagannāthāya namaḥ
  96. महाकायाय नमः mahākāyāya namaḥ
  97. द्विरूपभृते नमः dvirūpabhṛte namaḥ
  98. परमात्मने नमः paramātmane namaḥ
  99. परस्मै ज्योतिषे नमः parasmai jyotiṣe namaḥ
  100. निर्गुणाय नमः nirguṇāya namaḥ
  101. नृकेसरिणे नमः nṛkesariṇe namaḥ
  102. परतत्त्वाय नमः paratattvāya namaḥ
  103. परन्धाम्ने नमः parandhāmne namaḥ
  104. सच्चिदानन्दविग्रहाय नमः saccidānandavigrahāya namaḥ
  105. लक्ष्मीनृसिंहाय नमः lakṣmīnṛsiṃhāya namaḥ
  106. सर्वात्मने नमः sarvātmane namaḥ
  107. धीराय नमः dhīrāya namaḥ
  108. प्रह्लादपालकाय नमः prahlādapālakāya namaḥ
  109. श्रीलक्ष्मीनृसिंहस्वामिने नमः śrīlakṣmīnṛsiṃhasvāmine namaḥ

इति श्रीलक्ष्मीनरसिंहाष्टोत्तरशतनामावलिः समाप्ता

iti śrīlakṣmīnarasiṃhāṣṭottaraśatanāmāvaliḥ samāptā


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names