Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

नारायणाष्टोत्तरशतनामावलिः nārāyaṇāṣṭottaraśatanāmāvaliḥ

  1. नारायणाय नमः nārāyaṇāya namaḥ
  2. नराय नमः narāya namaḥ
  3. शौरये नमः śauraye namaḥ
  4. चक्रपाणये नमः cakrapāṇaye namaḥ
  5. जनार्दनाय नमः janārdanāya namaḥ
  6. वासुदेवाय नमः vāsudevāya namaḥ
  7. जगद्योनये नमः jagadyonaye namaḥ
  8. वामनाय नमः vāmanāya namaḥ
  9. ज्ञानपञ्जराय नमः jñānapañjarāya namaḥ
  10. श्रीवल्लभाय नमः śrīvallabhāya namaḥ
  11. जगन्नाथाय नमः jagannāthāya namaḥ
  12. चतुर्मूर्तये नमः caturmūrtaye namaḥ
  13. चतुर्भुजाय नमः caturbhujāya namaḥ
  14. देवदेवाय नमः devadevāya namaḥ
  15. हृषीकेशाय नमः hṛṣīkeśāya namaḥ
  16. शङ्कराय नमः śaṅkarāya namaḥ
  17. गरुडध्वजाय नमः garuḍadhvajāya namaḥ
  18. नारसिंहाय नमः nārasiṃhāya namaḥ
  19. महादेवाय नमः mahādevāya namaḥ
  20. स्वयम्भुवे नमः svayambhuve namaḥ
  21. भुवनेश्वराय नमः bhuvaneśvarāya namaḥ
  22. श्रीधराय नमः śrīdharāya namaḥ
  23. देवकीपुत्राय नमः devakīputrāya namaḥ
  24. पार्थसारथये नमः pārthasārathaye namaḥ
  25. अच्युताय नमः acyutāya namaḥ
  26. शङ्खपाणये नमः śaṅkhapāṇaye namaḥ
  27. परञ्ज्योतिषे नमः parañjyotiṣe namaḥ
  28. आत्मज्योतिषे नमः ātmajyotiṣe namaḥ
  29. अचञ्चलाय नमः acañcalāya namaḥ
  30. श्रीवत्साङ्काय नमः śrīvatsāṅkāya namaḥ
  31. अखिलाधाराय नमः akhilādhārāya namaḥ
  32. सर्वलोकपतये नमः sarvalokapataye namaḥ
  33. प्रभवे नमः prabhave namaḥ
  34. त्रिविक्रमाय नमः trivikramāya namaḥ
  35. त्रिकालज्ञाय नमः trikālajñāya namaḥ
  36. त्रिधाम्ने नमः tridhāmne namaḥ
  37. करुणाकराय नमः karuṇākarāya namaḥ
  38. सर्वज्ञाय नमः sarvajñāya namaḥ
  39. सर्वगाय नमः sarvagāya namaḥ
  40. सर्वस्मै नमः sarvasmai namaḥ
  41. सर्वेशाय नमः sarveśāya namaḥ
  42. सर्वसाक्षिकाय नमः sarvasākṣikāya namaḥ
  43. हरये नमः haraye namaḥ
  44. शार्ङ्गिणे नमः śārṅgiṇe namaḥ
  45. हराय नमः harāya namaḥ
  46. शेषाय नमः śeṣāya namaḥ
  47. हृषीकेशाय नमः hṛṣīkeśāya namaḥ
  48. हलायुधाय नमः halāyudhāya namaḥ
  49. सहस्रबाहवे नमः sahasrabāhave namaḥ
  50. अव्यक्ताय नमः avyaktāya namaḥ
  51. सहस्राक्षाय नमः sahasrākṣāya namaḥ
  52. अक्षराय नमः akṣarāya namaḥ
  53. क्षराय नमः kṣarāya namaḥ
  54. गजारिघ्नाय नमः gajārighnāya namaḥ
  55. केशवाय नमः keśavāya namaḥ
  56. केशिमर्दनाय नमः keśimardanāya namaḥ
  57. कैटभारये नमः kaiṭabhāraye namaḥ
  58. अविद्यारये नमः avidyāraye namaḥ
  59. कामदाय नमः kāmadāya namaḥ
  60. कमलेक्षणाय नमः kamalekṣaṇāya namaḥ
  61. हंसशत्रवे नमः haṃsaśatrave namaḥ
  62. अधर्मशत्रवे नमः adharmaśatrave namaḥ
  63. काकुत्स्थाय नमः kākutsthāya namaḥ
  64. खगवाहनाय नमः khagavāhanāya namaḥ
  65. नीलाम्बुदद्युतये नमः nīlāmbudadyutaye namaḥ
  66. नित्याय नमः nityāya namaḥ
  67. नित्यतृप्ताय नमः nityatṛptāya namaḥ
  68. नित्यानन्दाय नमः nityānandāya namaḥ
  69. सुराध्यक्षाय नमः surādhyakṣāya namaḥ
  70. निर्विकल्पाय नमः nirvikalpāya namaḥ
  71. निरञ्जनाय नमः nirañjanāya namaḥ
  72. ब्रह्मण्याय नमः brahmaṇyāya namaḥ
  73. पृथिवीनाथाय नमः pṛthivīnāthāya namaḥ
  74. पीतवाससे नमः pītavāsase namaḥ
  75. गुहाश्रयाय नमः guhāśrayāya namaḥ
  76. वेदगर्भाय नमः vedagarbhāya namaḥ
  77. विभवे नमः vibhave namaḥ
  78. विष्णवे नमः viṣṇave namaḥ
  79. श्रीमते नमः śrīmate namaḥ
  80. त्रैलोक्यभूषणाय नमः trailokyabhūṣaṇāya namaḥ
  81. यज्ञमूर्तये नमः yajñamūrtaye namaḥ
  82. अमेयात्मने नमः ameyātmane namaḥ
  83. वरदाय नमः varadāya namaḥ
  84. वासवानुजाय नमः vāsavānujāya namaḥ
  85. जितेन्द्रियाय नमः jitendriyāya namaḥ
  86. जितक्रोधाय नमः jitakrodhāya namaḥ
  87. समदृष्टये नमः samadṛṣṭaye namaḥ
  88. सनातनाय नमः sanātanāya namaḥ
  89. भक्तप्रियाय नमः bhaktapriyāya namaḥ
  90. जगत्पूज्याय नमः jagatpūjyāya namaḥ
  91. परमात्मने नमः paramātmane namaḥ
  92. असुरान्तकाय नमः asurāntakāya namaḥ
  93. सर्वलोकानामन्तकाय नमः sarvalokānāmantakāya namaḥ
  94. अनन्ताय नमः anantāya namaḥ
  95. अनन्तविक्रमाय नमः anantavikramāya namaḥ
  96. मायाधाराय नमः māyādhārāya namaḥ
  97. निराधाराय नमः nirādhārāya namaḥ
  98. सर्वाधाराय नमः sarvādhārāya namaḥ
  99. धराधराय नमः dharādharāya namaḥ
  100. निष्कलङ्काय नमः niṣkalaṅkāya namaḥ
  101. निराभासाय नमः nirābhāsāya namaḥ
  102. निष्प्रपञ्चाय नमः niṣprapañcāya namaḥ
  103. निरामयाय नमः nirāmayāya namaḥ
  104. भक्तवश्याय नमः bhaktavaśyāya namaḥ
  105. महोदाराय नमः mahodārāya namaḥ
  106. पुण्यकीर्तये नमः puṇyakīrtaye namaḥ
  107. पुरातनाय नमः purātanāya namaḥ
  108. त्रिकालज्ञाय नमः trikālajñāya namaḥ
  109. चतुर्भुजाय नमः caturbhujāya namaḥ
  110. श्रीलक्ष्मीनारायणस्वामिने नमः śrīlakṣmīnārāyaṇasvāmine namaḥ

इति श्रीनारायणाष्टोत्तरशतनामावलिः समाप्ता

iti śrīnārāyaṇāṣṭottaraśatanāmāvaliḥ samāptā


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names