Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शिवाष्टोत्तरशतनामावलिः śivāṣṭottaraśatanāmāvaliḥ

  1. शिवाय नमः śivāya namaḥ
  2. महेश्वराय नमः maheśvarāya namaḥ
  3. शम्भवे नमः śambhave namaḥ
  4. पिनाकिने नमः pinākine namaḥ
  5. शशिशेखराय नमः śaśiśekharāya namaḥ
  6. वामदेवाय नमः vāmadevāya namaḥ
  7. विरूपाक्षाय नमः virūpākṣāya namaḥ
  8. कपर्दिने नमः kapardine namaḥ
  9. नीललोहिताय नमः nīlalohitāya namaḥ
  10. शङ्कराय नमः śaṅkarāya namaḥ
  11. शूलपाणये नमः śūlapāṇaye namaḥ
  12. खट्वाङ्गिने नमः khaṭvāṅgine namaḥ
  13. विष्णुवल्लभाय नमः viṣṇuvallabhāya namaḥ
  14. शिपिविष्टाय नमः śipiviṣṭāya namaḥ
  15. अम्बिकानाथाय नमः ambikānāthāya namaḥ
  16. श्रीकण्ठाय नमः śrīkaṇṭhāya namaḥ
  17. भक्तवत्सलाय नमः bhaktavatsalāya namaḥ
  18. भवाय नमः bhavāya namaḥ
  19. शर्वाय नमः śarvāya namaḥ
  20. त्रिलोकेशाय नमः trilokeśāya namaḥ
  21. शितिकण्ठाय नमः śitikaṇṭhāya namaḥ
  22. शिवाप्रियाय नमः śivāpriyāya namaḥ
  23. उग्राय नमः ugrāya namaḥ
  24. कपालिने नमः kapāline namaḥ
  25. कामारये नमः kāmāraye namaḥ
  26. अन्धकासुरसूदनाय नमः andhakāsurasūdanāya namaḥ
  27. गङ्गाधराय नमः gaṅgādharāya namaḥ
  28. ललाटाक्षाय नमः lalāṭākṣāya namaḥ
  29. कालकालाय नमः kālakālāya namaḥ
  30. कृपानिधये नमः kṛpānidhaye namaḥ
  31. भीमाय नमः bhīmāya namaḥ
  32. परशुहस्ताय नमः paraśuhastāya namaḥ
  33. मृगपाणये नमः mṛgapāṇaye namaḥ
  34. जटाधराय नमः jaṭādharāya namaḥ
  35. कैलासवासिने नमः kailāsavāsine namaḥ
  36. कवचिने नमः kavacine namaḥ
  37. कठोराय नमः kaṭhorāya namaḥ
  38. त्रिपुरान्तकाय नमः tripurāntakāya namaḥ
  39. वृषाङ्काय नमः vṛṣāṅkāya namaḥ
  40. वृषभारूढाय नमः vṛṣabhārūḍhāya namaḥ
  41. भस्मोद्धूलितविग्रहाय नमः bhasmoddhūlitavigrahāya namaḥ
  42. सामप्रियाय नमः sāmapriyāya namaḥ
  43. स्वरमयाय नमः svaramayāya namaḥ
  44. त्रयीमूर्तये नमः trayīmūrtaye namaḥ
  45. अनीश्वराय नमः anīśvarāya namaḥ
  46. सर्वज्ञाय नमः sarvajñāya namaḥ
  47. परमात्मने नमः paramātmane namaḥ
  48. सोमसूर्याग्निलोचनाय नमः somasūryāgnilocanāya namaḥ
  49. हविषे नमः haviṣe namaḥ
  50. यज्ञमयाय नमः yajñamayāya namaḥ
  51. सोमाय नमः somāya namaḥ
  52. पञ्चवक्त्राय नमः pañcavaktrāya namaḥ
  53. सदाशिवाय नमः sadāśivāya namaḥ
  54. विश्वेश्वराय नमः viśveśvarāya namaḥ
  55. वीरभद्राय नमः vīrabhadrāya namaḥ
  56. गणनाथाय नमः gaṇanāthāya namaḥ
  57. प्रजापतये नमः prajāpataye namaḥ
  58. हिरण्यरेतसे नमः hiraṇyaretase namaḥ
  59. दुर्धर्षाय नमः durdharṣāya namaḥ
  60. गिरीशाय नमः girīśāya namaḥ
  61. गिरिशाय नमः giriśāya namaḥ
  62. अनघाय नमः anaghāya namaḥ
  63. भुजङ्गभूषणाय नमः bhujaṅgabhūṣaṇāya namaḥ
  64. भर्गाय नमः bhargāya namaḥ
  65. गिरिधन्वने नमः giridhanvane namaḥ
  66. गिरिप्रियाय नमः giripriyāya namaḥ
  67. कृत्तिवाससे नमः kṛttivāsase namaḥ
  68. पुरारातये नमः purārātaye namaḥ
  69. भगवते नमः bhagavate namaḥ
  70. प्रमथाधिपाय नमः pramathādhipāya namaḥ
  71. मृत्युञ्जयाय नमः mṛtyuñjayāya namaḥ
  72. सूक्ष्मतनवे नमः sūkṣmatanave namaḥ
  73. जगद्व्यापिने नमः jagadvyāpine namaḥ
  74. जगद्गुरवे नमः jagadgurave namaḥ
  75. व्योमकेशाय नमः vyomakeśāya namaḥ
  76. महासेनजनकाय नमः mahāsenajanakāya namaḥ
  77. चारुविक्रमाय नमः cāruvikramāya namaḥ
  78. रुद्राय नमः rudrāya namaḥ
  79. भूतपतये नमः bhūtapataye namaḥ
  80. स्थाणवे नमः sthāṇave namaḥ
  81. अहये बुध्नियाय नमः ahaye budhniyāya namaḥ
  82. दिगम्बराय नमः digambarāya namaḥ
  83. अष्टमूर्तये नमः aṣṭamūrtaye namaḥ
  84. अनेकात्मने नमः anekātmane namaḥ
  85. सात्विकाय नमः sātvikāya namaḥ
  86. शुद्धविग्रहाय नमः śuddhavigrahāya namaḥ
  87. शाश्वताय नमः śāśvatāya namaḥ
  88. खण्डपरशवे नमः khaṇḍaparaśave namaḥ
  89. अजाय नमः ajāya namaḥ
  90. पाशविमोचकाय नमः pāśavimocakāya namaḥ
  91. मृडाय नमः mṛḍāya namaḥ
  92. पशुपतये नमः paśupataye namaḥ
  93. देवाय नमः devāya namaḥ
  94. महादेवाय नमः mahādevāya namaḥ
  95. अव्ययाय नमः avyayāya namaḥ
  96. हरये नमः haraye namaḥ
  97. पूषदन्तभिदे नमः pūṣadantabhide namaḥ
  98. अव्यग्राय नमः avyagrāya namaḥ
  99. दक्षाध्वरहराय नमः dakṣādhvaraharāya namaḥ
  100. हराय नमः harāya namaḥ
  101. भगनेत्रभिदे नमः bhaganetrabhide namaḥ
  102. अव्यक्ताय नमः avyaktāya namaḥ
  103. सहस्राक्षाय नमः sahasrākṣāya namaḥ
  104. सहस्रपदे नमः sahasrapade namaḥ
  105. अपवर्गप्रदाय नमः apavargapradāya namaḥ
  106. अनन्ताय नमः anantāya namaḥ
  107. तारकाय नमः tārakāya namaḥ
  108. परमेश्वराय नमः parameśvarāya namaḥ

इति श्रीशिवाष्तोत्तरशतनामावलिः समाप्ता

iti śrīśivāṣtottaraśatanāmāvaliḥ samāptā


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names