Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीकृष्णाष्टोत्तरशतनामावलिः śrīkṛṣṇāṣṭottaraśatanāmāvaliḥ

  1. श्रीकृष्णाय नमः śrīkṛṣṇāya namaḥ
  2. कमलानाथाय नमः kamalānāthāya namaḥ
  3. वासुदेवाय नमः vāsudevāya namaḥ
  4. सनातनाय नमः sanātanāya namaḥ
  5. वसुदेवात्मजाय नमः vasudevātmajāya namaḥ
  6. पुण्याय नमः puṇyāya namaḥ
  7. लीलामानुष-विग्रहाय नमः līlāmānuṣa-vigrahāya namaḥ
  8. श्रीवत्सकौस्तुभधराय नमः śrīvatsakaustubhadharāya namaḥ
  9. यशोदावत्सलाय नमः yaśodāvatsalāya namaḥ
  10. हरये नमः haraye namaḥ
  11. चतुर्भुजात्त-चक्रासि-गदा-शङ्खाद्युदायुधाय नमः caturbhujātta-cakrāsi-gadā-śaṅkhādyudāyudhāya namaḥ
  12. देवकीनन्दनाय नमः devakīnandanāya namaḥ
  13. श्रीशाय नमः śrīśāya namaḥ
  14. नन्दगोपप्रियात्मजाय नमः nandagopapriyātmajāya namaḥ
  15. यमुनावेगसंहारिणे नमः yamunāvegasaṃhāriṇe namaḥ
  16. बलभद्रप्रियानुजाय नमः balabhadrapriyānujāya namaḥ
  17. पूतनाजीवितहराय नमः pūtanājīvitaharāya namaḥ
  18. शकटासुरभञ्जनाय नमः śakaṭāsurabhañjanāya namaḥ
  19. नन्दव्रजजनानन्दिने नमः nandavrajajanānandine namaḥ
  20. सच्चिदानन्दविग्रहाय नमः saccidānandavigrahāya namaḥ
  21. नवनीतविलिप्ताङ्गाय नमः navanītaviliptāṅgāya namaḥ
  22. नवनीतनटाय नमः navanītanaṭāya namaḥ
  23. अनघाय नमः anaghāya namaḥ
  24. नवनीतनवाहाराय नमः navanītanavāhārāya namaḥ
  25. मुचुकुन्दप्रसादकाय नमः mucukundaprasādakāya namaḥ
  26. षोडशस्त्रीसहस्रेशाय नमः ṣoḍaśastrīsahasreśāya namaḥ
  27. त्रिभङ्गिने नमः tribhaṅgine namaḥ
  28. मधुराकृतये नमः madhurākṛtaye namaḥ
  29. शुकवागमृताब्धीन्दवे नमः śukavāgamṛtābdhīndave namaḥ
  30. गोविन्दाय नमः govindāya namaḥ
  31. गोविदां पतये नमः govidāṃ pataye namaḥ
  32. वत्सवाटचराय नमः vatsavāṭacarāya namaḥ
  33. अनन्ताय नमः anantāya namaḥ
  34. धेनुकासुरभञ्जनाय नमः dhenukāsurabhañjanāya namaḥ
  35. तृणीकृत तृणावर्ताय नमः tṛṇīkṛta tṛṇāvartāya namaḥ
  36. यमलार्जुनभञ्जनाय नमः yamalārjunabhañjanāya namaḥ
  37. उत्तानतालभेत्त्रे नमः uttānatālabhettre namaḥ
  38. तमालश्यामलाकृतये नमः tamālaśyāmalākṛtaye namaḥ
  39. गोपगोपीश्वराय नमः gopagopīśvarāya namaḥ
  40. योगिने नमः yogine namaḥ
  41. कोटिसूर्यसमप्रभाय नमः koṭisūryasamaprabhāya namaḥ
  42. इलापतये नमः ilāpataye namaḥ
  43. परस्मै ज्योतिषे नमः parasmai jyotiṣe namaḥ
  44. यादवेन्द्राय नमः yādavendrāya namaḥ
  45. यदूद्वहाय नमः yadūdvahāya namaḥ
  46. वनमालिने नमः vanamāline namaḥ
  47. पीतवाससे नमः pītavāsase namaḥ
  48. पारिजातापहारकाय नमः pārijātāpahārakāya namaḥ
  49. गोवर्धनाचलोद्धर्त्रे नमः govardhanācaloddhartre namaḥ
  50. गोपालाय नमः gopālāya namaḥ
  51. सर्वपालकाय नमः sarvapālakāya namaḥ
  52. अजाय नमः ajāya namaḥ
  53. निरञ्जनाय नमः nirañjanāya namaḥ
  54. कामजनकाय नमः kāmajanakāya namaḥ
  55. कञ्जलोचनाय नमः kañjalocanāya namaḥ
  56. मधुघ्ने नमः madhughne namaḥ
  57. मथुरानाथाय नमः mathurānāthāya namaḥ
  58. द्वारकानायकाय नमः dvārakānāyakāya namaḥ
  59. बलिने नमः baline namaḥ
  60. बृन्दावनान्तस्सञ्चारिणे नमः bṛndāvanāntassañcāriṇe namaḥ
  61. तुलसीदाम-भूषणाय नमः tulasīdāma-bhūṣaṇāya namaḥ
  62. स्यमन्तकमणेर्हर्त्रे नमः syamantakamaṇerhartre namaḥ
  63. नरनारायणात्मकाय नमः naranārāyaṇātmakāya namaḥ
  64. कुब्जाकृष्टाम्बरधराय नमः kubjākṛṣṭāmbaradharāya namaḥ
  65. मायिने नमः māyine namaḥ
  66. परमपूरुषाय नमः paramapūruṣāya namaḥ
  67. मुष्टिकासुर-चाणूर-मल्लयुद्ध-विशारदाय नमः muṣṭikāsura-cāṇūra-mallayuddha-viśāradāya namaḥ
  68. संसारवैरिणे नमः saṃsāravairiṇe namaḥ
  69. कंसारये नमः kaṃsāraye namaḥ
  70. मुरारये नमः murāraye namaḥ
  71. नरकान्तकाय नमः narakāntakāya namaḥ
  72. अनादि-ब्रह्मचारिणे नमः anādi-brahmacāriṇe namaḥ
  73. कृष्णाव्यसन-कर्शकाय नमः kṛṣṇāvyasana-karśakāya namaḥ
  74. शिशुपालशिरश्छेत्रे नमः śiśupālaśiraśchetre namaḥ
  75. दुर्योधनकुलान्तकाय नमः duryodhanakulāntakāya namaḥ
  76. विदुराक्रूर-वरदाय नमः vidurākrūra-varadāya namaḥ
  77. विश्वरूपप्रदर्शकाय नमः viśvarūpapradarśakāya namaḥ
  78. सत्यवाचे नमः satyavāce namaḥ
  79. सत्यसङ्कल्पाय नमः satyasaṅkalpāya namaḥ
  80. सत्यभामारताय नमः satyabhāmāratāya namaḥ
  81. जयिने नमः jayine namaḥ
  82. सुभद्रा-पूर्वजाय नमः subhadrā-pūrvajāya namaḥ
  83. जिष्णवे नमः jiṣṇave namaḥ
  84. भीष्ममुक्ति-प्रदायकाय नमः bhīṣmamukti-pradāyakāya namaḥ
  85. जगद्गुरवे नमः jagadgurave namaḥ
  86. जगन्नाथाय नमः jagannāthāya namaḥ
  87. वेणुनाद-विशारदाय नमः veṇunāda-viśāradāya namaḥ
  88. वृषभासुर-विध्वंसिने नमः vṛṣabhāsura-vidhvaṃsine namaḥ
  89. बाणासुर-करान्तकाय नमः bāṇāsura-karāntakāya namaḥ
  90. युधिष्ठिर-प्रतिष्ठात्रे नमः yudhiṣṭhira-pratiṣṭhātre namaḥ
  91. बर्हिबर्हावतंसकाय नमः barhibarhāvataṃsakāya namaḥ
  92. पार्थसारथये नमः pārthasārathaye namaḥ
  93. अव्यक्त-गीतामृत-महोदधये नमः avyakta-gītāmṛta-mahodadhaye namaḥ
  94. कालीय-फणिमाणिक्य-रञ्जित-श्रीपदाम्बुजाय नमः kālīya-phaṇimāṇikya-rañjita-śrīpadāmbujāya namaḥ
  95. दामोदराय नमः dāmodarāya namaḥ
  96. यज्ञभोक्त्रे नमः yajñabhoktre namaḥ
  97. दानवेन्द्र-विनाशनाय नमः dānavendra-vināśanāya namaḥ
  98. नारायणाय नमः nārāyaṇāya namaḥ
  99. परस्मैब्रह्मणे नमः parasmaibrahmaṇe namaḥ
  100. पन्नगाशन-वाहनाय नमः pannagāśana-vāhanāya namaḥ
  101. जलक्रीडा-समासक्त-गोपीवस्त्रापहारकाय नमः jalakrīḍā-samāsakta-gopīvastrāpahārakāya namaḥ
  102. पुण्यश्लोकाय नमः puṇyaślokāya namaḥ
  103. तीर्थकराय नमः tīrthakarāya namaḥ
  104. वेदवेद्याय नमः vedavedyāya namaḥ
  105. दयानिधये नमः dayānidhaye namaḥ
  106. सर्वतीर्थात्मकाय नमः sarvatīrthātmakāya namaḥ
  107. सर्वग्रह-रूपिणे नमः sarvagraha-rūpiṇe namaḥ
  108. परात्पराय नमः parātparāya namaḥ
  109. श्रीगोपालकृष्णस्वामिने नमः śrīgopālakṛṣṇasvāmine namaḥ

इति श्रीकृष्णाष्टोत्तरशतनामावलिः समाप्ता

iti śrīkṛṣṇāṣṭottaraśatanāmāvaliḥ samāptā


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names