Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीसुरेश्वराचार्य-अष्टोत्तरशतनामावलिः śrīsureśvarācārya-aṣṭottaraśatanāmāvaliḥ

ध्यानम्

dhyānam

विश्वं मायामयत्वेन रूपितं यत्प्रबोधतः ।
विश्वं च यत्स्वरूपं तं वार्तिकाचार्यमाश्रये ॥

viśvaṃ māyāmayatvena rūpitaṃ yatprabodhataḥ ;
viśvaṃ ca yatsvarūpaṃ taṃ vārtikācāryamāśraye .

अथ नामावलिः

atha nāmāvaliḥ

  1. श्रीमते नमः śrīmate namaḥ
  2. सुरेश्वराचार्याय नमः sureśvarācāryāya namaḥ
  3. धीमते नमः dhīmate namaḥ
  4. ब्रह्मावतारकाय नमः brahmāvatārakāya namaḥ
  5. शृङ्गाद्रिशारदापीठप्रथमाचार्ययोगिराजे नमः śṛṅgādriśāradāpīṭhaprathamācāryayogirāje namaḥ
  6. श्रीशङ्कराज्ञावशगाय नमः śrīśaṅkarājñāvaśagāya namaḥ
  7. शारदापूजनोत्सुकाय नमः śāradāpūjanotsukāya namaḥ
  8. वार्तिकग्रन्थनिर्मात्रे नमः vārtikagranthanirmātre namaḥ
  9. रम्यनैष्कर्म्यसिद्धिकृते नमः ramyanaiṣkarmyasiddhikṛte namaḥ
  10. वेदशास्त्रार्थनिष्णाताय नमः vedaśāstrārthaniṣṇātāya namaḥ
  11. वीतरागाय नमः vītarāgāya namaḥ
  12. विचारकृते नमः vicārakṛte namaḥ
  13. विद्वन्मयाय नमः vidvanmayāya namaḥ
  14. वीतमोहाय नमः vītamohāya namaḥ
  15. विद्यावते नमः vidyāvate namaḥ
  16. विबुधाग्रण्ये नमः vibudhāgraṇye namaḥ
  17. वैदिकाचारनिरताय नमः vaidikācāraniratāya namaḥ
  18. वन्दारुजनवत्सलाय नमः vandārujanavatsalāya namaḥ
  19. विद्वज्जनश्लाघनीयाय नमः vidvajjanaślāghanīyāya namaḥ
  20. विद्याविनयभूषणाय नमः vidyāvinayabhūṣaṇāya namaḥ
  21. भगवत्पादसच्छिष्याय नमः bhagavatpādasacchiṣyāya namaḥ
  22. भाग्यवते नमः bhāgyavate namaḥ
  23. भावुकप्रदाय नमः bhāvukapradāya namaḥ
  24. भक्तिगम्याय नमः bhaktigamyāya namaḥ
  25. भयापेताय नमः bhayāpetāya namaḥ
  26. भक्तानुग्रहणोत्सुकाय नमः bhaktānugrahaṇotsukāya namaḥ
  27. मीमांसाद्वयसञ्चारमृगेन्द्राय नमः mīmāṃsādvayasañcāramṛgendrāya namaḥ
  28. मार्गदर्शकाय नमः mārgadarśakāya namaḥ
  29. मीमांसान्यायनिर्णेत्रे नमः mīmāṃsānyāyanirṇetre namaḥ
  30. मीमांसकधुरन्धराय नमः mīmāṃsakadhurandharāya namaḥ
  31. मृदुभाषिणे नमः mṛdubhāṣiṇe namaḥ
  32. मृदुस्वान्ताय नमः mṛdusvāntāya namaḥ
  33. मन्दस्मेरमुखाम्बुजाय नमः mandasmeramukhāmbujāya namaḥ
  34. कमण्डलुकराय नमः kamaṇḍalukarāya namaḥ
  35. दण्डिने नमः daṇḍine namaḥ
  36. ब्रह्मज्ञाय नमः brahmajñāya namaḥ
  37. ब्रह्मचिन्तकाय नमः brahmacintakāya namaḥ
  38. यजुःशाखिने नमः yajuḥśākhine namaḥ
  39. यजुर्वेदमहावाक्यार्थकोविदाय नमः yajurvedamahāvākyārthakovidāya namaḥ
  40. सकृच्छ्रवणसम्प्राप्तसाक्षात्काराय नमः sakṛcchravaṇasamprāptasākṣātkārāya namaḥ
  41. जितेन्द्रियाय नमः jitendriyāya namaḥ
  42. तैत्तिरीययजुर्भाष्यवार्तिकग्रन्थकारकाय नमः taittirīyayajurbhāṣyavārtikagranthakārakāya namaḥ
  43. बृहदारण्यसद्भाष्यकृतवार्तिकविस्तराय नमः bṛhadāraṇyasadbhāṣyakṛtavārtikavistarāya namaḥ
  44. पञ्चीकरणसद्ग्रन्थवृत्तिकाराय नमः pañcīkaraṇasadgranthavṛttikārāya namaḥ
  45. महामतये नमः mahāmataye namaḥ
  46. मानसोल्लासकरणाय नमः mānasollāsakaraṇāya namaḥ
  47. मुदितात्मने नमः muditātmane namaḥ
  48. मुनीश्वराय नमः munīśvarāya namaḥ
  49. सर्वलोकसुविख्याताय नमः sarvalokasuvikhyātāya namaḥ
  50. सर्वपूज्याय नमः sarvapūjyāya namaḥ
  51. सुशोभनाय नमः suśobhanāya namaḥ
  52. सर्वात्मभूताय नमः sarvātmabhūtāya namaḥ
  53. सर्वज्ञाय नमः sarvajñāya namaḥ
  54. सर्वशास्त्रविशारदाय नमः sarvaśāstraviśāradāya namaḥ
  55. दक्षिणाम्नायपीठस्थाय नमः dakṣiṇāmnāyapīṭhasthāya namaḥ
  56. दक्षिणाशागुरूत्तमाय नमः dakṣiṇāśāgurūttamāya namaḥ
  57. दीनरक्षाकराय नमः dīnarakṣākarāya namaḥ
  58. दान्ताय नमः dāntāya namaḥ
  59. दयालवे नमः dayālave namaḥ
  60. दिव्यदर्शनाय नमः divyadarśanāya namaḥ
  61. कर्मब्रह्मस्वरूपज्ञाय नमः karmabrahmasvarūpajñāya namaḥ
  62. ब्रह्मवादसमर्थकाय नमः brahmavādasamarthakāya namaḥ
  63. ब्रह्मविद्यापराय नमः brahmavidyāparāya namaḥ
  64. ब्रह्मविद्यामार्गप्रदर्शकाय नमः brahmavidyāmārgapradarśakāya namaḥ
  65. ब्रह्मवित्सम्प्रदायज्ञाय नमः brahmavitsampradāyajñāya namaḥ
  66. ब्रह्मण्याय नमः brahmaṇyāya namaḥ
  67. ब्रह्मविद्वराय नमः brahmavidvarāya namaḥ
  68. ब्रह्मानुचिन्तकाय नमः brahmānucintakāya namaḥ
  69. योगिने नमः yogine namaḥ
  70. ब्रह्मवर्चसभासुराय नमः brahmavarcasabhāsurāya namaḥ
  71. सर्वसौभाग्यनिलयाय नमः sarvasaubhāgyanilayāya namaḥ
  72. सर्ववेदार्थकोविदाय नमः sarvavedārthakovidāya namaḥ
  73. सर्वाभीष्टप्रदाय नमः sarvābhīṣṭapradāya namaḥ
  74. वाग्मिने नमः vāgmine namaḥ
  75. सर्वदुःखनिवारकाय नमः sarvaduḥkhanivārakāya namaḥ
  76. सर्वसंशयविच्छेत्रे नमः sarvasaṃśayavicchetre namaḥ
  77. सर्वतोभद्रदायकाय नमः sarvatobhadradāyakāya namaḥ
  78. सर्वसम्पत्प्रदाय नमः sarvasampatpradāya namaḥ
  79. साक्षिणे नमः sākṣiṇe namaḥ
  80. सर्वमङ्गलकारकाय नमः sarvamaṅgalakārakāya namaḥ
  81. सर्वलोकभयत्रात्रे नमः sarvalokabhayatrātre namaḥ
  82. सर्वापद्विनिवारकाय नमः sarvāpadvinivārakāya namaḥ
  83. सर्वभक्तसमुद्धर्त्रे नमः sarvabhaktasamuddhartre namaḥ
  84. सर्वसौख्यप्रदाय नमः sarvasaukhyapradāya namaḥ
  85. सुहृदे नमः suhṛde namaḥ
  86. भाष्यभावविशेषज्ञाय नमः bhāṣyabhāvaviśeṣajñāya namaḥ
  87. भाष्यप्रवचनोत्सुकाय नमः bhāṣyapravacanotsukāya namaḥ
  88. भाष्यगाम्भीर्यसन्द्रष्ट्रे नमः bhāṣyagāmbhīryasandraṣṭre namaḥ
  89. भाष्ययुक्तिप्रसाधकाय नमः bhāṣyayuktiprasādhakāya namaḥ
  90. भाष्यामृतास्वादलुब्धाय नमः bhāṣyāmṛtāsvādalubdhāya namaḥ
  91. भाष्यरक्षणदक्षिणाय नमः bhāṣyarakṣaṇadakṣiṇāya namaḥ
  92. भाष्यसिद्धान्तसारज्ञाय नमः bhāṣyasiddhāntasārajñāya namaḥ
  93. भाष्याशयविवेचकाय नमः bhāṣyāśayavivecakāya namaḥ
  94. भाष्यप्रचारनिरताय नमः bhāṣyapracāraniratāya namaḥ
  95. भाष्यसारांशसङ्ग्रहिणे नमः bhāṣyasārāṃśasaṅgrahiṇe namaḥ
  96. भाष्यसर्वांशसन्द्रष्ट्रे नमः bhāṣyasarvāṃśasandraṣṭre namaḥ
  97. भाष्यामृतनिमग्नधिये नमः bhāṣyāmṛtanimagnadhiye namaḥ
  98. वेदान्तसारमर्मज्ञाय नमः vedāntasāramarmajñāya namaḥ
  99. वेदान्ताशयदर्शकाय नमः vedāntāśayadarśakāya namaḥ
  100. वेदान्तनलिनीभृङ्गाय नमः vedāntanalinībhṛṅgāya namaḥ
  101. वेदान्ताम्भोजभास्कराय नमः vedāntāmbhojabhāskarāya namaḥ
  102. शृङ्गाद्रिवासरसिकाय नमः śṛṅgādrivāsarasikāya namaḥ
  103. शारदापीठदेशिकाय नमः śāradāpīṭhadeśikāya namaḥ
  104. रत्नगर्भगणेशानचन्द्रमौल्यादिपूजकाय नमः ratnagarbhagaṇeśānacandramaulyādipūjakāya namaḥ
  105. शारदापीठतिलकाय नमः śāradāpīṭhatilakāya namaḥ
  106. शारदालयपोषकाय नमः śāradālayapoṣakāya namaḥ
  107. शारदापीठसद्भक्तसर्वाभीष्टप्रदायकाय नमः śāradāpīṭhasadbhaktasarvābhīṣṭapradāyakāya namaḥ
  108. श्रीसुरेश्वराचार्यस्वामिने नमः śrīsureśvarācāryasvāmine namaḥ

 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names