Sri Shankara Jayanti Mahotsava

Learn More
Sringeri Sharada Peetham
Resources

Resources

धर्मशास्ता-स्तोत्रम्

dharmaśāstā-stotram


  • जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः । तस्याऽपि शास्ता यो देवः तं सदा समुपाश्रये ॥ १ ॥
    jagatpratiṣṭhāheturyaḥ dharmaḥ śrutyantakīrtitaḥ ; tasyā’pi śāstā yo devaḥ taṃ sadā samupāśraye . 1 .
  • श्रीशङ्करार्यैर्हि शिवावतारैः धर्मप्रचाराय समस्तकाले । सुस्थापितं शृङ्गमहीध्रवर्ये पीठं यतीन्द्राः परिभूषयन्ति ॥ २ ॥
    śrīśaṅkarāryairhi śivāvatāraiḥ dharmapracārāya samastakāle ; susthāpitaṃ śṛṅgamahīdhravarye pīṭhaṃ yatīndrāḥ paribhūṣayanti . 2 .
  • तेष्वेव कर्मन्दिवरेषु विद्या- तपोधनेषु प्रथितानुभावः । विद्यासुतीर्थोऽभिनवोऽद्य योगी शास्तारमालोकयितुं प्रतस्थे ॥ ३ ॥
    teṣveva karmandivareṣu vidyā- tapodhaneṣu prathitānubhāvaḥ ; vidyāsutīrtho’bhinavo’dya yogī śāstāramālokayituṃ pratasthe . 3 .
  • धर्मस्य गोप्ता यतिपुङ्गवोऽयं धर्मस्य शास्तारमवैक्षतेति । युक्तं तदेतद्ध्युभयोस्तयोर्हि सम्मेलनं लोकहिताय नूनम् ॥ ४ ॥
    dharmasya goptā yatipuṅgavo’yaṃ dharmasya śāstāramavaikṣateti ; yuktaṃ tadetaddhyubhayostayorhi sammelanaṃ lokahitāya nūnam . 4 .
  • कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः श्रौतोऽयं न खलु विलोपमाप तत्र । हेतुः खल्वयमिह नूनमेव नाऽन्यः शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥ ५ ॥
    kāle’smin kalimaladūṣite’pi dharmaḥ śrauto’yaṃ na khalu vilopamāpa tatra ; hetuḥ khalvayamiha nūnameva nā’nyaḥ śāstā’ste sakalajanaikavandyapādaḥ . 5 .
  • ज्ञानं षडास्यवरतातकृपैकलभ्यं मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः । ज्ञानं च मोक्ष उभयं तु विना श्रमेण प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥ ६ ॥
    jñānaṃ ṣaḍāsyavaratātakṛpaikalabhyaṃ mokṣastu tārkṣyavaravāhadayaikalabhyaḥ ; jñānaṃ ca mokṣa ubhayaṃ tu vinā śrameṇa prāpyaṃ janaiḥ hariharātmajasatprasādāt . 6 .
  • यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् । शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥ ७ ॥
    yamaniyamādisametaiḥ yatacittairyogibhiḥ sadā dhyeyam ; śāstāraṃ hṛdi kalaye dhātāraṃ sarvalokasya . 7 .
  • शबरगिरिनिवासः सर्वलोकैकपूज्यः नतजनसुखकारी नम्रहृत्तापहारी । त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता हरिहरसुतदेवः सन्ततं शं तनोतु ॥ ८ ॥
    śabaragirinivāsaḥ sarvalokaikapūjyaḥ natajanasukhakārī namrahṛttāpahārī ; tridaśaditijasevyaḥ svargamokṣapradātā hariharasutadevaḥ santataṃ śaṃ tanotu . 8 .
  • इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदा-पीठाधीश्वर- जगद्गुरुशङ्कराचार्य-अनन्तश्रीविभूषित-श्रीभारतीतीर्थ- महास्वामिविरचित-धर्मशास्ता-स्तोत्रम्
    iti dakṣiṇāmnāya-śrī-śṛṅgerī-śāradā-pīṭhādhīśvara- jagadguruśaṅkarācārya-anantaśrīvibhūṣita-śrībhāratītīrtha- mahāsvāmiviracita-dharmaśāstā-stotram

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri