Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

धर्मशास्ता-स्तोत्रम् dharmaśāstā-stotram

जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः ।
तस्याऽपि शास्ता यो देवः तं सदा समुपाश्रये ॥ १ ॥

jagatpratiṣṭhāheturyaḥ dharmaḥ śrutyantakīrtitaḥ ;
tasyā’pi śāstā yo devaḥ taṃ sadā samupāśraye . 1 .

श्रीशङ्करार्यैर्हि शिवावतारैः
धर्मप्रचाराय समस्तकाले ।
सुस्थापितं शृङ्गमहीध्रवर्ये
पीठं यतीन्द्राः परिभूषयन्ति ॥ २ ॥

śrīśaṅkarāryairhi śivāvatāraiḥ
dharmapracārāya samastakāle ;
susthāpitaṃ śṛṅgamahīdhravarye
pīṭhaṃ yatīndrāḥ paribhūṣayanti . 2 .

तेष्वेव कर्मन्दिवरेषु विद्या-
तपोधनेषु प्रथितानुभावः ।
विद्यासुतीर्थोऽभिनवोऽद्य योगी
शास्तारमालोकयितुं प्रतस्थे ॥ ३ ॥

teṣveva karmandivareṣu vidyā-
tapodhaneṣu prathitānubhāvaḥ ;
vidyāsutīrtho’bhinavo’dya yogī
śāstāramālokayituṃ pratasthe . 3 .

धर्मस्य गोप्ता यतिपुङ्गवोऽयं
धर्मस्य शास्तारमवैक्षतेति ।
युक्तं तदेतद्ध्युभयोस्तयोर्हि
सम्मेलनं लोकहिताय नूनम् ॥ ४ ॥

dharmasya goptā yatipuṅgavo’yaṃ
dharmasya śāstāramavaikṣateti ;
yuktaṃ tadetaddhyubhayostayorhi
sammelanaṃ lokahitāya nūnam . 4 .

कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः
श्रौतोऽयं न खलु विलोपमाप तत्र ।
हेतुः खल्वयमिह नूनमेव नाऽन्यः
शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥ ५ ॥

kāle’smin kalimaladūṣite’pi dharmaḥ
śrauto’yaṃ na khalu vilopamāpa tatra ;
hetuḥ khalvayamiha nūnameva nā’nyaḥ
śāstā’ste sakalajanaikavandyapādaḥ . 5 .

ज्ञानं षडास्यवरतातकृपैकलभ्यं
मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।
ज्ञानं च मोक्ष उभयं तु विना श्रमेण
प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥ ६ ॥

jñānaṃ ṣaḍāsyavaratātakṛpaikalabhyaṃ
mokṣastu tārkṣyavaravāhadayaikalabhyaḥ ;
jñānaṃ ca mokṣa ubhayaṃ tu vinā śrameṇa
prāpyaṃ janaiḥ hariharātmajasatprasādāt . 6 .

यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् ।
शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥ ७ ॥

yamaniyamādisametaiḥ yatacittairyogibhiḥ sadā dhyeyam ;
śāstāraṃ hṛdi kalaye dhātāraṃ sarvalokasya . 7 .

शबरगिरिनिवासः सर्वलोकैकपूज्यः
नतजनसुखकारी नम्रहृत्तापहारी ।
त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता
हरिहरसुतदेवः सन्ततं शं तनोतु ॥ ८ ॥

śabaragirinivāsaḥ sarvalokaikapūjyaḥ
natajanasukhakārī namrahṛttāpahārī ;
tridaśaditijasevyaḥ svargamokṣapradātā
hariharasutadevaḥ santataṃ śaṃ tanotu . 8 .

इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदा-पीठाधीश्वर-
जगद्गुरुशङ्कराचार्य-अनन्तश्रीविभूषित-श्रीभारतीतीर्थ-
महास्वामिविरचित-धर्मशास्ता-स्तोत्रम्

iti dakṣiṇāmnāya-śrī-śṛṅgerī-śāradā-pīṭhādhīśvara-
jagadguruśaṅkarācārya-anantaśrīvibhūṣita-śrībhāratītīrtha-
mahāsvāmiviracita-dharmaśāstā-stotram


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names