Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

मृत्युञ्जय-मानसिक-पूजा-स्तोत्रम् mṛtyuñjaya-mānasika-pūjā-stotram

कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये ॥ १ ॥

kailāse kamanīyaratnakhacite kalpadrumūle sthitaṃ
karpūrasphaṭikendusundaratanuṃ kātyāyanīsevitam ;
gaṅgātuṅgataraṅgarañjitajaṭābhāraṃ kṛpāsāgaraṃ
kaṇṭhālaṅkṛtaśeṣabhūṣaṇamamuṃ mṛtyuñjayaṃ bhāvaye . 1 .

आगत्य मृत्युञ्जय चन्द्रमौले
व्याघ्राजिनालङ्कृत शूलपाणे ।
स्वभक्तसंरक्षणकामधेनो
प्रसीद विश्वेश्वर पार्वतीश ॥ २ ॥

āgatya mṛtyuñjaya candramaule
vyāghrājinālaṅkṛta śūlapāṇe ;
svabhaktasaṃrakṣaṇakāmadheno
prasīda viśveśvara pārvatīśa . 2 .

भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते
सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते ।
ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ ३ ॥

bhāsvanmauktikatoraṇe marakatastambhāyutālaṅkṛte
saudhe dhūpasuvāsite maṇimaye māṇikyadīpāñcite ;
brahmendrāmarayogipuṅgavagaṇairyukte ca kalpadrumaiḥ
śrīmṛtyuñjaya susthiro bhava vibho māṇikyasiṃhāsane . 3 .

मन्दारमल्लीकरवीरमाधवीपुन्नागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलैराधत्स्व मृत्युञ्जय पाद्यमुत्तमम् ॥ ४ ॥

mandāramallīkaravīramādhavīpunnāganīlotpalacampakānvitaiḥ ;
karpūrapāṭīrasuvāsitairjalairādhatsva mṛtyuñjaya pādyamuttamam . 4 .

सुगन्धपुष्पप्रकरैः सुवासितैर्वियन्नदीशीतलवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादराद्गृहाण मृत्युञ्जय सर्ववन्दित ॥ ५ ॥

sugandhapuṣpaprakaraiḥ suvāsitairviyannadīśītalavāribhiḥ śubhaiḥ ;
trilokanāthārtiharārghyamādarādgṛhāṇa mṛtyuñjaya sarvavandita . 5 .

हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः ।
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥ ६ ॥

himāmbuvāsitaistoyaiḥ śītalairatipāvanaiḥ ;
mṛtyuñjaya mahādeva śuddhācamanamācara . 6 .

गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम् ।
शुभकर मधुपर्कमाहर त्वं त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥ ७ ॥

guḍadadhisahitaṃ madhuprakīrṇaṃ sughṛtasamanvitadhenudugdhayuktam ;
śubhakara madhuparkamāhara tvaṃ trinayana mṛtyuhara trilokavandya . 7 .

पञ्चास्त्रशान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥ ८ ॥

pañcāstraśānta pañcāsya pañcapātakasaṃhara ;
pañcāmṛtasnānamidaṃ kuru mṛtyuñjaya prabho . 8 .

जगत्त्रयीख्यात समस्ततीर्थसमाहृतैः कल्मषहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं मृत्युञ्जयानन्तगुणाभिराम ॥ ९ ॥

jagattrayīkhyāta samastatīrthasamāhṛtaiḥ kalmaṣahāribhiśca ;
snānaṃ sutoyaiḥ samudācara tvaṃ mṛtyuñjayānantaguṇābhirāma . 9 .

आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥ १० ॥

ānītenātiśubhreṇa kauśeyenāmaradrumāt ;
mārjayāmi jaṭābhāraṃ śiva mṛtyuñjaya prabho . 10 .

नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥ ११ ॥

nānāhemavicitrāṇi cīracīnāmbarāṇi ca ;
vividhāni ca divyāni mṛtyuñjaya sudhāraya . 11 .

विशुद्धमुक्ताफलजालरम्यं मनोहरं काञ्चनहेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्रमाधत्स्व मृत्युञ्जय भक्तिगम्य ॥ १२ ॥

viśuddhamuktāphalajālaramyaṃ manoharaṃ kāñcanahemasūtram ;
yajñopavītaṃ paramaṃ pavitramādhatsva mṛtyuñjaya bhaktigamya . 12 .

श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥ १३ ॥

śrīgandhaṃ ghanasārakuṅkumayutaṃ kastūrikāpūritaṃ
kāleyena himāmbunā viracitaṃ mandārasaṃvāsitam ;
divyaṃ devamanoharaṃ maṇimaye pātre samāropitaṃ
sarvāṅgeṣu vilepayāmi satataṃ mṛtyuñjaya śrīvibho . 13 .

अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥ १४ ॥

akṣatairdhavalairdivyaiḥ samyaktilasamanvitaiḥ ;
mṛtyuñjaya mahādeva pūjayāmi vṛṣadhvaja . 14 .

चम्पक पङ्कजकुरवककुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥ १५ ॥

campaka paṅkajakuravakakundaiḥ karavīramallikākusumaiḥ ;
vistāraya nijamakuṭaṃ mṛtyuñjaya puṇḍarīkanayanāpta . 15 .

माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥ १६ ॥

māṇikyapādukādvandve maunihṛtpadmamandire ;
pādau satpadmasadṛśau mṛtyuñjaya niveśaya . 16 .

माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुण्डलैश्च ।
मञ्जीरमुख्याभरणैर्मनोज्ञैरङ्गानि मृत्युञ्जय भूषयामि ॥ १७ ॥

māṇikyakeyūrakirīṭahāraiḥ kāñcīmaṇisthāpitakuṇḍalaiśca ;
mañjīramukhyābharaṇairmanojñairaṅgāni mṛtyuñjaya bhūṣayāmi . 17 .

गजवदनस्कन्दधृतेनातिस्वच्छेन चामरयुगेन ।
गलदलकाननपद्मं मृत्युञ्जय भावयामि हृत्पद्मे ॥ १८ ॥

gajavadanaskandadhṛtenātisvacchena cāmarayugena ;
galadalakānanapadmaṃ mṛtyuñjaya bhāvayāmi hṛtpadme . 18 .

मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं सुरेश मृत्युञ्जय तेऽर्पयामि ॥ १९ ॥

muktātapatraṃ śaśikoṭiśubhraṃ śubhapradaṃ kāñcanadaṇḍayuktam ;
māṇikyasaṃsthāpitahemakumbhaṃ sureśa mṛtyuñjaya te’rpayāmi . 19 .

मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकारसप्ताश्वे ।
कन्दर्पकोटिसदृशं मृत्युञ्जय पश्य वदनमात्मीयम् ॥ २० ॥

maṇimukure niṣpaṭale trijagadgāḍhāndhakārasaptāśve ;
kandarpakoṭisadṛśaṃ mṛtyuñjaya paśya vadanamātmīyam . 20 .

कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्च।
समुद्भवं पावनगन्धधूपितं मृत्युञ्जयाङ्गं परिकल्पयामि ॥ २१ ॥

karpūracūrṇaṃ kapilājyapūtaṃ dāsyāmi kāleyasamanvitaiśca;
samudbhavaṃ pāvanagandhadhūpitaṃ mṛtyuñjayāṅgaṃ parikalpayāmi . 21 .

वर्तित्रयोपेतमखण्डदीप्त्या तमो हरं बाह्यमथान्तरं च ।
साज्यं समस्तामरवर्गहृद्यं सुरेश मृत्युञ्जय वंशदीपम् ॥ २२ ॥

vartitrayopetamakhaṇḍadīptyā tamo haraṃ bāhyamathāntaraṃ ca ;
sājyaṃ samastāmaravargahṛdyaṃ sureśa mṛtyuñjaya vaṃśadīpam . 22 .

राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥ २३ ॥

rājānnaṃ madhurānvitaṃ ca mṛdulaṃ māṇikyapātre sthitaṃ
hiṅgūjīrakasanmarīcimilitaiḥ śākairanekaiḥ śubhaiḥ ;
śākaṃ samyagapūpasūpasahitaṃ sadyoghṛtenāplutaṃ
śrīmṛtyuñjaya pārvatīpriya vibho sāpośanaṃ bhujyatām . 23 .

कूश्माण्डवार्ताकपटोलिकानां फलानि रम्याणि च कारवल्ल्या ।
सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥ २४ ॥

kūśmāṇḍavārtākapaṭolikānāṃ phalāni ramyāṇi ca kāravallyā ;
supākayuktāni sasaurabhāṇi śrīkaṇṭha mṛtyuñjaya bhakṣayeśa . 24 .

शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥ २५ ॥

śītalaṃ madhuraṃ svacchaṃ pāvanaṃ vāsitaṃ laghu ;
madhye svīkuru pānīyaṃ śiva mṛtyuñjaya prabho . 25 .

शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।
कदलीफलसम्मिश्रं भुज्यतां मृत्युसंहर ॥ २६ ॥

śarkarāmilitaṃ snigdhaṃ dugdhānnaṃ goghṛtānvitam ;
kadalīphalasammiśraṃ bhujyatāṃ mṛtyusaṃhara . 26 .

केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
एलामरीचिमिलितं मृत्युञ्जय देवभुङ्क्ष्व परमान्नम् ॥ २७ ॥

kevalamatimādhuryaṃ dugdhaiḥ snigdhaiśca śarkarāmilitaiḥ ;
elāmarīcimilitaṃ mṛtyuñjaya devabhuṅkṣva paramānnam . 27 .

रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुम-
त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥ २८ ॥

rambhācūtakapitthakaṇṭakaphalairdrākṣārasasvāduma-
tkharjūrairmadhurekṣukhaṇḍaśakalaiḥ sannārikelāmbubhiḥ ;
karpūreṇa suvāsitairguḍajalairmādhuryayuktairvibho
śrīmṛtyuñjaya pūraya tribhuvanādhāraṃ viśālodaram . 28 .

मनोज्ञरम्भावनखण्डखण्डितान्रुचिप्रदान्सर्षपजीरकांश्च ।
ससौरभान्सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य ॥ २९ ॥

manojñarambhāvanakhaṇḍakhaṇḍitānrucipradānsarṣapajīrakāṃśca ;
sasaurabhānsaindhavasevitāṃśca gṛhāṇa mṛtyuñjaya lokavandya . 29 .

हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डाँल्लवणयुतान्मृत्युञ्जय तेऽर्पयामि जगदीश ॥ ३० ॥

hiṅgūjīrakasahitaṃ vimalāmalakaṃ kapitthamatimadhuram ;
bisakhaṇḍā.ṇllavaṇayutānmṛtyuñjaya te’rpayāmi jagadīśa . 30 .

एलाशुण्ठीसहितं दध्यन्नं चारुहेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश ॥ ३१ ॥

elāśuṇṭhīsahitaṃ dadhyannaṃ cāruhemapātrastham ;
amṛtapratinidhimāḍhyaṃ mṛtyuñjaya bhujyatāṃ trilokeśa . 31 .

जम्बीरनीराञ्चितशृङ्गबेरं मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहसोपभुङ्क्ष्व मृत्युञ्जय श्रीकरुणासमुद्र ॥ ३२ ॥

jambīranīrāñcitaśṛṅgaberaṃ manoharānamlaśalāṭukhaṇḍān ;
mṛdūpadaṃśānsahasopabhuṅkṣva mṛtyuñjaya śrīkaruṇāsamudra . 32 .

नागररामठयुक्तं सुललितजम्बीरनीरसम्पूर्णम् ।
मथितं सैन्धवसहितं पिब हर मृत्युञ्जय क्रतुध्वंसिन् ॥ ३३ ॥

nāgararāmaṭhayuktaṃ sulalitajambīranīrasampūrṇam ;
mathitaṃ saindhavasahitaṃ piba hara mṛtyuñjaya kratudhvaṃsin . 33 .

मन्दारहेमाम्बुजगन्धयुक्तैर्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥ ३४ ॥

mandārahemāmbujagandhayuktairmandākinīnirmalapuṇyatoyaiḥ ;
gṛhāṇa mṛtyuñjaya pūrṇakāma śrīmatparāpośanamabhrakeśa . 34 .

गगनधुनीविमलजलैर्मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णैः प्रक्षालय चारु हस्तपदयुग्मम् ॥ ३५ ॥

gaganadhunīvimalajalairmṛtyuñjaya padmarāgapātragataiḥ ;
mṛgamadacandanapūrṇaiḥ prakṣālaya cāru hastapadayugmam . 35 .

पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः ।
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥ ३६ ॥

punnāgamallikākundavāsitairjāhnavījalaiḥ ;
mṛtyuñjaya mahādeva punarācamanaṃ kuru . 36 .

मौक्तिकचूर्णसमेतैर्मृगमदघनसारवासितैः पूगैः ।
पर्णैः स्वर्णसमानैर्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥ ३७ ॥

mauktikacūrṇasametairmṛgamadaghanasāravāsitaiḥ pūgaiḥ ;
parṇaiḥ svarṇasamānairmṛtyuñjaya te’rpayāmi tāmbūlam . 37 .

नीराजनं निर्मलदीप्तिमद्भिर्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च ।
घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय ॥ ३८ ॥

nīrājanaṃ nirmaladīptimadbhirdīpāṅkurairujjvalamucchritaiśca ;
ghaṇṭāninādena samarpayāmi mṛtyuñjayāya tripurāntakāya . 38 .

विरिञ्चिमुख्यामरवृन्दवन्दिते सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥ ३९ ॥

viriñcimukhyāmaravṛndavandite sarojamatsyāṅkitacakracihnite ;
dadāmi mṛtyuñjaya pādapaṅkaje phaṇīndrabhūṣe punararghyamīśvara . 39 .

पुन्नागनीलोत्पलकुन्दजाजीमन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥ ४० ॥

punnāganīlotpalakundajājīmandāramallīkaravīrapaṅkajaiḥ ;
puṣpāñjaliṃ bilvadalaistulasyā mṛtyuñjayāṅghrau viniveśayāmi . 40 .

पदे पदे सर्वतमोनिकृन्तनं पदे पदे सर्वशुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥ ४१ ॥

pade pade sarvatamonikṛntanaṃ pade pade sarvaśubhapradāyakam ;
pradakṣiṇaṃ bhaktiyutena cetasā karomi mṛtyuñjaya rakṣa rakṣa mām . 41 .

नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥ ४२ ॥

namo gaurīśāya sphaṭikadhavalāṅgāya ca namo
namo lokeśāya stutavibudhalokāya ca namaḥ ;
namaḥ śrīkaṇṭhāya kṣapitapuradaityāya ca namo
namaḥ phālākṣāya smaramadavināśāya ca namaḥ . 42 .

संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३ ॥

saṃsāre janitāparogasahite tāpatrayākrandite
nityaṃ putrakalatravittavilasatpāśairnibaddhaṃ dṛḍham ;
garvāndhaṃ bahupāpavargasahitaṃ kāruṇyadṛṣṭyā vibho
śrīmṛtyuñjaya pārvatīpriya sadā māṃ pāhi sarveśvara . 43 .

सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः ।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्या करपद्मलालितपदं मृत्युञ्जयं भावये ॥ ४४ ॥

saudhe ratnamaye navotpaladalākīrṇe ca talpāntare
kauśeyena manohareṇa dhavalenācchādite sarvaśaḥ ;
karpūrāñcitadīpadīptimilite ramyopadhānadvaye
pārvatyā karapadmalālitapadaṃ mṛtyuñjayaṃ bhāvaye . 44 .

चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
र्मनःपद्मे भक्त्या बहिरपि च पूजां शुभकरीम् ।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
न्प्रयाति श्रीमृत्युञ्जयपदमनेकाद्भुतपदम् ॥ ४५ ॥

catuścatvāriṃśadvilasadupacārairabhimatai-
rmanaḥpadme bhaktyā bahirapi ca pūjāṃ śubhakarīm ;
karoti pratyūṣe niśi divasamadhye’pi ca pumā-
nprayāti śrīmṛtyuñjayapadamanekādbhutapadam . 45 .

प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात्स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदम् ।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥ ४६ ॥

prātarliṅgamumāpateraharahaḥ sandarśanātsvargadaṃ
madhyāhne hayamedhatulyaphaladaṃ sāyantane mokṣadam ;
bhānorastamaye pradoṣasamaye pañcākṣarārādhanaṃ
tatkālatrayatulyamiṣṭaphaladaṃ sadyo’navadyaṃ dṛḍham . 46 .

॥ मृत्युञ्जयमानसिकपूजास्तोत्रं सम्पूर्णम् ॥

. mṛtyuñjayamānasikapūjāstotraṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names