Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शिवभुजङ्गम् śivabhujaṅgam

गलद्दानगण्डं मिलद्भृङ्गषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥

galaddānagaṇḍaṃ miladbhṛṅgaṣaṇḍaṃ
calaccāruśuṇḍaṃ jagattrāṇaśauṇḍam ;
kanaddantakāṇḍaṃ vipadbhaṅgacaṇḍaṃ
śivapremapiṇḍaṃ bhaje vakratuṇḍam . 1 .

अनाद्यन्तमाद्यं परं तत्त्वमर्थं
चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनोवागतीतं महः शैवमीडे ॥ २ ॥

anādyantamādyaṃ paraṃ tattvamarthaṃ
cidākāramekaṃ turīyaṃ tvameyam ;
haribrahmamṛgyaṃ parabrahmarūpaṃ
manovāgatītaṃ mahaḥ śaivamīḍe . 2 .

स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं
मनोहारिसर्वाङ्गरत्नोरुभूषम् ।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३ ॥

svaśaktyādiśaktyantasiṃhāsanasthaṃ
manohārisarvāṅgaratnorubhūṣam ;
jaṭāhīndugaṅgāsthiśamyākamauliṃ
parāśaktimitraṃ numaḥ pañcavaktram . 3 .

शिवेशानतत्पूरुषाघोरवामा-
दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।
अनौपम्य षट्त्रिंशतं तत्त्वविद्या-
मतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥

śiveśānatatpūruṣāghoravāmā-
dibhiḥ pañcabhirhṛnmukhaiḥ ṣaḍbhiraṅgaiḥ ;
anaupamya ṣaṭtriṃśataṃ tattvavidyā-
matītaṃ paraṃ tvāṃ kathaṃ vetti ko vā . 4 .

प्रवालप्रवाहप्रभाशोणमर्धं
मरुत्वन्मणिश्रीमहःश्याममर्धम् ।
गुणस्यूतमेतद्वपुः शैवमन्तः
स्मरामि स्मरापत्तिसम्पत्तिहेतुम् ॥ ५ ॥

pravālapravāhaprabhāśoṇamardhaṃ
marutvanmaṇiśrīmahaḥśyāmamardham ;
guṇasyūtametadvapuḥ śaivamantaḥ
smarāmi smarāpattisampattihetum . 5 .

स्वसेवासमायातदेवासुरेन्द्रा –
नमन्मौलिमन्दारमालाभिषक्तम् ।
नमस्यामि शम्भो पदाम्भोरुहं ते
भवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६ ॥

svasevāsamāyātadevāsurendrā –
namanmaulimandāramālābhiṣaktam ;
namasyāmi śambho padāmbhoruhaṃ te
bhavāmbhodhipotaṃ bhavānīvibhāvyam . 6 .

जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महःस्तोममूर्ते समस्तैकबन्धो
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥

jagannātha mannātha gaurīsanātha
prapannānukampinvipannārtihārin ;
mahaḥstomamūrte samastaikabandho
namaste namaste punaste namo’stu . 7 .

विरूपाक्ष विश्वेश विश्वादिदेव
त्रयीमूल शम्भो शिव त्र्यम्बक त्वम् ।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै
क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥

virūpākṣa viśveśa viśvādideva
trayīmūla śambho śiva tryambaka tvam ;
prasīda smara trāhi paśyāvamuktyai
kṣamāṃ prāpnuhi tryakṣa māṃ rakṣa modāt . 8 .

महादेव देवेश देवादिदेव
स्मरारे पुरारे यमारे हरेति ।
ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं
ततो मे दयाशील देव प्रसीद ॥ ९ ॥

mahādeva deveśa devādideva
smarāre purāre yamāre hareti ;
bruvāṇaḥ smariṣyāmi bhaktyā bhavantaṃ
tato me dayāśīla deva prasīda . 9 .

त्वदन्यः शरण्यः प्रपन्नस्य नेति
प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।
न चेत्ते भवेद्भक्तवात्सल्यहानि –
स्ततो मे दयालो सदा सन्निधेहि ॥ १० ॥

tvadanyaḥ śaraṇyaḥ prapannasya neti
prasīda smaranneva hanyāstu dainyam ;
na cette bhavedbhaktavātsalyahāni –
stato me dayālo sadā sannidhehi . 10 .

अयं दानकालस्त्वहं दानपात्रं
भवानेव दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं
कृपाशील शम्भो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥

ayaṃ dānakālastvahaṃ dānapātraṃ
bhavāneva dātā tvadanyaṃ na yāce ;
bhavadbhaktimeva sthirāṃ dehi mahyaṃ
kṛpāśīla śambho kṛtārtho’smi tasmāt . 11 .

पशुं वेत्सि चेन्मां तमेवाधिरूढः
कलङ्कीति वा मूर्ध्नि धत्से तमेव ।
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥

paśuṃ vetsi cenmāṃ tamevādhirūḍhaḥ
kalaṅkīti vā mūrdhni dhatse tameva ;
dvijihvaḥ punaḥ so’pi te kaṇṭhabhūṣā
tvadaṅgīkṛtāḥ śarva sarve’pi dhanyāḥ . 12 .

न शक्नोमि कर्तुं परद्रोहलेशं
कथं प्रीयसे त्वं न जाने गिरीश ।
तथा हि प्रसन्नोऽसि कस्यापि कान्ता –
सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥

na śaknomi kartuṃ paradrohaleśaṃ
kathaṃ prīyase tvaṃ na jāne girīśa ;
tathā hi prasanno’si kasyāpi kāntā –
sutadrohiṇo vā pitṛdrohiṇo vā . 13 .

स्तुतिं ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महेशावलम्बे ।
त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-
र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥

stutiṃ dhyānamarcāṃ yathāvadvidhātuṃ
bhajannapyajānanmaheśāvalambe ;
trasantaṃ sutaṃ trātumagre mṛkaṇḍo-
ryamaprāṇanirvāpaṇaṃ tvatpadābjam . 14 .

शिरो दृष्टिहृद्रोगशूलप्रमेह –
ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।
त्वमाद्यो भिषग्भेषजं भस्म शम्भो
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥

śiro dṛṣṭihṛdrogaśūlaprameha –
jvarārśojarāyakṣmahikkāviṣārtān ;
tvamādyo bhiṣagbheṣajaṃ bhasma śambho
tvamullāghayāsmānvapurlāghavāya . 15 .

दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये
विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ।
भवान्प्राणिनामन्तरात्मासि शम्भो
ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६ ॥

daridro’smyabhadro’smi bhagno’smi dūye
viṣaṇṇo’smi sanno’smi khinno’smi cāham ;
bhavānprāṇināmantarātmāsi śambho
mamādhiṃ na vetsi prabho rakṣa māṃ tvam . 16 .

त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।
किरीटस्फुरच्चामरच्छत्रमाला –
कलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥

tvadakṣṇoḥ kaṭākṣaḥ patettryakṣa yatra
kṣaṇaṃ kṣmā ca lakṣmīḥ svayaṃ taṃ vṛṇāte ;
kirīṭasphuraccāmaracchatramālā –
kalācīgajakṣaumabhūṣāviśeṣaiḥ . 17 .

भवान्यै भवायापि मात्रे च पित्रे
मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै
शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८ ॥

bhavānyai bhavāyāpi mātre ca pitre
mṛḍānyai mṛḍāyāpyaghaghnyai makhaghne ;
śivāṅgyai śivāṅgāya kurmaḥ śivāyai
śivāyāmbikāyai namastryambakāya . 18 .

भवद्गौरवं मल्लघुत्वं विदित्वा
प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमोऽहं
स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥

bhavadgauravaṃ mallaghutvaṃ viditvā
prabho rakṣa kāruṇyadṛṣṭyānugaṃ mām ;
śivātmānubhāvastutāvakṣamo’haṃ
svaśaktyā kṛtaṃ me’parādhaṃ kṣamasva . 19 .

यदा कर्णरन्ध्रं व्रजेत्कालवाह-
द्विषत्कण्ठघण्टाघणात्कारनादः ।
वृषाधीशमारुह्य देवौपवाह्यं
तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २० ॥

yadā karṇarandhraṃ vrajetkālavāha-
dviṣatkaṇṭhaghaṇṭāghaṇātkāranādaḥ ;
vṛṣādhīśamāruhya devaupavāhyaṃ
tadā vatsa mā bhīriti prīṇaya tvam . 20 .

यदा दारुणाभाषणा भीषणा मे
भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ॥ २१ ॥

yadā dāruṇābhāṣaṇā bhīṣaṇā me
bhaviṣyantyupānte kṛtāntasya dūtāḥ ;
tadā manmanastvatpadāmbhoruhasthaṃ
kathaṃ niścalaṃ syānnamaste’stu śambho . 21 .

यदा दुर्निवारव्यथोऽहं शयानो
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालङ्कृतं ते
जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥

yadā durnivāravyatho’haṃ śayāno
luṭhanniḥśvasanniḥsṛtāvyaktavāṇiḥ ;
tadā jahnukanyājalālaṅkṛtaṃ te
jaṭāmaṇḍalaṃ manmanomandiraṃ syāt . 22 .

यदा पुत्रमित्रादयो मत्सकाशे
रुदन्त्यस्य हा कीदृशीयं दशेति ।
तदा देवदेवेश गौरीश शम्भो
नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥

yadā putramitrādayo matsakāśe
rudantyasya hā kīdṛśīyaṃ daśeti ;
tadā devadeveśa gaurīśa śambho
namaste śivāyetyajasraṃ bravāṇi . 23 .

यदा पश्यतां मामसौ वेत्ति नास्मा-
नयं श्वास एवेति वाचो भवेयुः ।
तदा भूतिभूषं भुजङ्गावनद्धं
पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥

yadā paśyatāṃ māmasau vetti nāsmā-
nayaṃ śvāsa eveti vāco bhaveyuḥ ;
tadā bhūtibhūṣaṃ bhujaṅgāvanaddhaṃ
purāre bhavantaṃ sphuṭaṃ bhāvayeyam . 24 .

यदा यातनादेहसन्देहवाही
भवेदात्मदेहे न मोहो महान्मे ।
तदा काशशीतांशुसङ्काशमीश
स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५ ॥

yadā yātanādehasandehavāhī
bhavedātmadehe na moho mahānme ;
tadā kāśaśītāṃśusaṅkāśamīśa
smarāre vapuste namaste smarāṇi . 25 .

यदापारमच्छायमस्थानमद्भि-
र्जनैर्वा विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुन्धन्कृतान्तस्य मार्गं
महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥

yadāpāramacchāyamasthānamadbhi-
rjanairvā vihīnaṃ gamiṣyāmi mārgam ;
tadā taṃ nirundhankṛtāntasya mārgaṃ
mahādeva mahyaṃ manojñaṃ prayaccha . 26 .

यदा रौरवादि स्मरन्नेव भीत्या
व्रजाम्यत्र मोहं महादेव घोरम् ।
तदा मामहो नाथ कस्तारयिष्य-
त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥

yadā rauravādi smaranneva bhītyā
vrajāmyatra mohaṃ mahādeva ghoram ;
tadā māmaho nātha kastārayiṣya-
tyanāthaṃ parādhīnamardhendumaule . 27 .

यदाऽश्वेतपत्रायतालङ्घ्यशक्तेः
कृतान्ताद्भयं भक्तवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं
न पश्यामि पातारमेतादृशं मे ॥ २८ ॥

yadā’śvetapatrāyatālaṅghyaśakteḥ
kṛtāntādbhayaṃ bhaktavātsalyabhāvāt ;
tadā pāhi māṃ pārvatīvallabhānyaṃ
na paśyāmi pātārametādṛśaṃ me . 28 .

इदानीमिदानीं मृतिर्मे भवित्री-
त्यहो सन्ततं चिन्तया पीडितोऽस्मि ।
कथं नाम मा भून्मृतौ भीतिरेषा
नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥

idānīmidānīṃ mṛtirme bhavitrī-
tyaho santataṃ cintayā pīḍito’smi ;
kathaṃ nāma mā bhūnmṛtau bhītireṣā
namaste gatīnāṃ gate nīlakaṇṭha . 29 .

अमर्यादमेवाहमाबालवृद्धं
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा-
द्भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥

amaryādamevāhamābālavṛddhaṃ
harantaṃ kṛtāntaṃ samīkṣyāsmi bhītaḥ ;
mṛtau tāvakāṅghryabjadivyaprasādā-
dbhavānīpate nirbhayo’haṃ bhavāni . 30 .

जराजन्मगर्भाधिवासादिदुःखा-
न्यसह्यानि जह्यां जगन्नाथ देव ।
भवन्तं विना मे गतिर्नैव शम्भो
दयालो न जागर्ति किं वा दया ते ॥ ३१ ॥

jarājanmagarbhādhivāsādiduḥkhā-
nyasahyāni jahyāṃ jagannātha deva ;
bhavantaṃ vinā me gatirnaiva śambho
dayālo na jāgarti kiṃ vā dayā te . 31 .

शिवायेति शब्दो नमःपूर्व एष
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।
महेशान मा गान्मनस्तो वचस्तः
सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२ ॥

śivāyeti śabdo namaḥpūrva eṣa
smaranmuktikṛnmṛtyuhā tattvavācī ;
maheśāna mā gānmanasto vacastaḥ
sadā mahyametatpradānaṃ prayaccha . 32 .

त्वमप्यम्ब मां पश्य शीतांशुमौलि-
प्रिये भेषजं त्वं भवव्याधिशान्तौ ।
बहुक्लेशभाजं पदाम्भोजपोते
भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३ ॥

tvamapyamba māṃ paśya śītāṃśumauli-
priye bheṣajaṃ tvaṃ bhavavyādhiśāntau ;
bahukleśabhājaṃ padāmbhojapote
bhavābdhau nimagnaṃ nayasvādya pāram . 33 .

अनुद्यल्ललाटाक्षिवह्निप्ररोहै-
रवामस्फुरच्चारुवामोरुशोभैः ।
अनङ्गभ्रमद्भोगिभूषाविशेषै-
रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥

anudyallalāṭākṣivahniprarohai-
ravāmasphuraccāruvāmoruśobhaiḥ ;
anaṅgabhramadbhogibhūṣāviśeṣai-
racandrārdhacūḍairalaṃ daivatairnaḥ . 34 .

अकण्ठेकलङ्कादनङ्गेभुजङ्गा-
दपाणौकपालादफालेनलाक्षात् ।
अमौळौशशाङ्कादवामेकलत्रा –
दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥

akaṇṭhekalaṅkādanaṅgebhujaṅgā-
dapāṇaukapālādaphālenalākṣāt ;
amauLauśaśāṅkādavāmekalatrā –
dahaṃ devamanyaṃ na manye na manye . 35 .

महादेव शम्भो गिरीश त्रिशूलिं-
स्त्वदीयं समस्तं विभातीति यस्मात् ।
शिवादन्यथा दैवतं नाभिजाने
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥

mahādeva śambho girīśa triśūliṃ-
stvadīyaṃ samastaṃ vibhātīti yasmāt ;
śivādanyathā daivataṃ nābhijāne
śivo’haṃ śivo’haṃ śivo’haṃ śivo’ham . 36 .

यतोऽजायतेदं प्रपञ्चं विचित्रं
स्थितिं याति यस्मिन्यदेवान्तमन्ते ।
स कर्मादिहीनः स्वयञ्ज्योतिरात्मा
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥

yato’jāyatedaṃ prapañcaṃ vicitraṃ
sthitiṃ yāti yasminyadevāntamante ;
sa karmādihīnaḥ svayañjyotirātmā
śivo’haṃ śivo’haṃ śivo’haṃ śivo’ham . 37 .

किरीटे निशेशो ललाटे हुताशो
भुजे भोगिराजो गले कालिमा च ।
तनौ कामिनी यस्य तत्तुल्यदेवं
न जाने न जाने न जाने न जाने ॥ ३८ ॥

kirīṭe niśeśo lalāṭe hutāśo
bhuje bhogirājo gale kālimā ca ;
tanau kāminī yasya tattulyadevaṃ
na jāne na jāne na jāne na jāne . 38 .

अनेन स्तवेनादरादम्बिकेशं
परां भक्तिमासाद्य यं ये नमन्ति ।
मृतौ निर्भयास्ते जनास्तं भजन्ते
हृदम्भोजमध्ये सदासीनमीशम् ॥ ३९ ॥

anena stavenādarādambikeśaṃ
parāṃ bhaktimāsādya yaṃ ye namanti ;
mṛtau nirbhayāste janāstaṃ bhajante
hṛdambhojamadhye sadāsīnamīśam . 39 .

भुजङ्गप्रियाकल्प शम्भो मयैवं
भुजङ्गप्रयातेन वृत्तेन कॢप्तम् ।
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या
सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥

bhujaṅgapriyākalpa śambho mayaivaṃ
bhujaṅgaprayātena vṛttena kḷptam ;
naraḥ stotrametatpaṭhitvorubhaktyā
suputrāyurārogyamaiśvaryameti . 40 .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names