Sri Shankara Jayanti Mahotsava

Learn More
Sringeri Sharada Peetham
Resources

Resources

शिवापराध-क्षमापण-स्तोत्रम्

śivāparādha-kṣamāpaṇa-stotram


  • आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ १॥
    ādau karmaprasaṅgātkalayati kaluṣaṃ mātṛkukṣau sthitaṃ māṃ viṇmūtrāmedhyamadhye kvathayati nitarāṃ jāṭharo jātavedāḥ ; yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyate kena vaktuṃ kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 1.
  • बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु- र्नो शक्तश्चेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति । नानारोगातिदुःखाद्रुदितपरवशः शङ्करं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ २॥
    bālye duḥkhātirekānmalalulitavapuḥ stanyapāne pipāsu- rno śaktaścendriyebhyo bhava malajanitā jantavo māṃ tudanti ; nānārogātiduḥkhādruditaparavaśaḥ śaṅkaraṃ na smarāmi kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 2.
  • प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ दष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः । शैवे चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ३॥
    prauḍho’haṃ yauvanastho viṣayaviṣadharaiḥ pañcabhirmarmasandhau daṣṭo naṣṭo vivekaḥ sutadhanayuvatisvādasaukhye niṣaṇṇaḥ ; śaive cintāvihīnaṃ mama hṛdayamaho mānagarvādhirūḍhaṃ kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 3.
  • वार्धक्ये चेन्द्रियाणां विकलगतिमतश्चाधिदैवादितापैः प्राप्तै रोगैर्वियोगैर्व्यसनकृशतनोर्ज्ञप्तिहीनं च दीनम् । मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ४॥
    vārdhakye cendriyāṇāṃ vikalagatimataścādhidaivāditāpaiḥ prāptai rogairviyogairvyasanakṛśatanorjñaptihīnaṃ ca dīnam ; mithyāmohābhilāṣairbhramati mama mano dhūrjaṭerdhyānaśūnyaṃ kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 4.
  • स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं पूजार्थं वा कदाचिद्बहुतरगहनेऽखण्डबिल्वीदलं वा । नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ५॥
    snātvā pratyūṣakāle snapanavidhividhau nāhṛtaṃ gāṅgatoyaṃ pūjārthaṃ vā kadācidbahutaragahane’khaṇḍabilvīdalaṃ vā ; nānītā padmamālā sarasi vikasitā gandhapuṣpaistvadarthaṃ kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 5.
  • दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः स्नापितं नैव लिङ्गं नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः । धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ६॥
    dugdhairmadhvājyayuktairdadhiguḍasahitaiḥ snāpitaṃ naiva liṅgaṃ no liptaṃ candanādyaiḥ kanakaviracitaiḥ pūjitaṃ na prasūnaiḥ ; dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyopahāraiḥ kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 6.
  • नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाढ्ये श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे । तत्त्वेऽज्ञातेऽविचारे श्रवणमननयोः किं निदिध्यासितव्यं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ७॥
    no śakyaṃ smārtakarma pratipadagahane pratyavāyākulāḍhye śraute vārtā kathaṃ me dvijakulavihite brahmamārgānusāre ; tattve’jñāte’vicāre śravaṇamananayoḥ kiṃ nididhyāsitavyaṃ kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 7.
  • ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः । नो तप्तं गाङ्गतीरे व्रतजपनियमै रुद्रजाप्यं न जप्तं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ८॥
    dhyātvā citte śivākhyaṃ pracurataradhanaṃ naiva dattaṃ dvijebhyo havyaṃ te lakṣasaṅkhyairhutavahavadane nārpitaṃ bījamantraiḥ ; no taptaṃ gāṅgatīre vratajapaniyamai rudrajāpyaṃ na japtaṃ kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 8.
  • नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो नासाग्रन्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् । उन्मन्यावस्थया त्वां विगतगतिमतिः शङ्करं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ९॥
    nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro nāsāgranyastadṛṣṭirviditabhavaguṇo naiva dṛṣṭaḥ kadācit ; unmanyāvasthayā tvāṃ vigatagatimatiḥ śaṅkaraṃ na smarāmi kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 9.
  • स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भिते सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये । लिङ्गाग्रे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ १०॥
    sthitvā sthāne saroje praṇavamayamarutkumbhite sūkṣmamārge śānte svānte pralīne prakaṭitavibhave divyarūpe śivākhye ; liṅgāgre brahmavākye sakalatanugataṃ śaṅkaraṃ na smarāmi kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 10.
  • हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं सत्यं शान्तस्वरूपं सकलमुनिमनःपद्मषण्डैकवेद्यम् । जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शङ्करं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ११॥
    hṛdyaṃ vedāntavedyaṃ hṛdayasarasije dīptamudyatprakāśaṃ satyaṃ śāntasvarūpaṃ sakalamunimanaḥpadmaṣaṇḍaikavedyam ; jāgratsvapne suṣuptau triguṇavirahitaṃ śaṅkaraṃ na smarāmi kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 11.
  • चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे । दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरु चित्त वृत्तिममलामन्यैस्तु किं कर्मभिः ॥ १२ ॥
    candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare sarpairbhūṣitakaṇṭhakarṇavivare netrotthavaiśvānare ; dantitvakkṛtasundarāmbaradhare trailokyasāre hare mokṣārthaṃ kuru citta vṛttimamalāmanyaistu kiṃ karmabhiḥ . 12 .
  • किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् । ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १३ ॥
    kiṃ yānena dhanena vājikaribhiḥ prāptena rājyena kiṃ kiṃ vā putrakalatramitrapaśubhirdehena gehena kim ; jñātvaitatkṣaṇabhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ svātmārthaṃ guruvākyato bhaja bhaja śrīpārvatīvallabham . 13 .
  • पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् । ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु ॥ १४ ॥
    paurohityaṃ rajanicaritaṃ grāmaṇītvaṃ niyogo māṭhāpatyaṃ hyanṛtavacanaṃ sākṣivādaḥ parānnam ; brahmadveṣaḥ khalajanaratiḥ prāṇināṃ nirdayatvaṃ mā bhūdevaṃ mama paśupate janmajanmāntareṣu . 14 .
  • आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः । लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं तस्मान्मां शरणागतं करुणया त्वं रक्ष रक्षाधुना ॥ १५ ॥
    āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ ; lakṣmīstoyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ tasmānmāṃ śaraṇāgataṃ karuṇayā tvaṃ rakṣa rakṣādhunā . 15 .
  • ॥ शिवापराधक्षमापणस्तोत्रं सम्पूर्णम् ॥
    . śivāparādhakṣamāpaṇastotraṃ sampūrṇam .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri