Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शिवापराध-क्षमापण-स्तोत्रम् śivāparādha-kṣamāpaṇa-stotram

आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ १॥

ādau karmaprasaṅgātkalayati kaluṣaṃ mātṛkukṣau sthitaṃ māṃ
viṇmūtrāmedhyamadhye kvathayati nitarāṃ jāṭharo jātavedāḥ ;
yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyate kena vaktuṃ
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 1.

बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु-
र्नो शक्तश्चेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति ।
नानारोगातिदुःखाद्रुदितपरवशः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ २॥

bālye duḥkhātirekānmalalulitavapuḥ stanyapāne pipāsu-
rno śaktaścendriyebhyo bhava malajanitā jantavo māṃ tudanti ;
nānārogātiduḥkhādruditaparavaśaḥ śaṅkaraṃ na smarāmi
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 2.

प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः ।
शैवे चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ३॥

prauḍho’haṃ yauvanastho viṣayaviṣadharaiḥ pañcabhirmarmasandhau
daṣṭo naṣṭo vivekaḥ sutadhanayuvatisvādasaukhye niṣaṇṇaḥ ;
śaive cintāvihīnaṃ mama hṛdayamaho mānagarvādhirūḍhaṃ
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 3.

वार्धक्ये चेन्द्रियाणां विकलगतिमतश्चाधिदैवादितापैः
प्राप्तै रोगैर्वियोगैर्व्यसनकृशतनोर्ज्ञप्तिहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ४॥

vārdhakye cendriyāṇāṃ vikalagatimataścādhidaivāditāpaiḥ
prāptai rogairviyogairvyasanakṛśatanorjñaptihīnaṃ ca dīnam ;
mithyāmohābhilāṣairbhramati mama mano dhūrjaṭerdhyānaśūnyaṃ
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 4.

स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतरगहनेऽखण्डबिल्वीदलं वा ।
नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ५॥

snātvā pratyūṣakāle snapanavidhividhau nāhṛtaṃ gāṅgatoyaṃ
pūjārthaṃ vā kadācidbahutaragahane’khaṇḍabilvīdalaṃ vā ;
nānītā padmamālā sarasi vikasitā gandhapuṣpaistvadarthaṃ
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 5.

दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ६॥

dugdhairmadhvājyayuktairdadhiguḍasahitaiḥ snāpitaṃ naiva liṅgaṃ
no liptaṃ candanādyaiḥ kanakaviracitaiḥ pūjitaṃ na prasūnaiḥ ;
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyopahāraiḥ
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 6.

नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाढ्ये
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे ।
तत्त्वेऽज्ञातेऽविचारे श्रवणमननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ७॥

no śakyaṃ smārtakarma pratipadagahane pratyavāyākulāḍhye
śraute vārtā kathaṃ me dvijakulavihite brahmamārgānusāre ;
tattve’jñāte’vicāre śravaṇamananayoḥ kiṃ nididhyāsitavyaṃ
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 7.

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।
नो तप्तं गाङ्गतीरे व्रतजपनियमै रुद्रजाप्यं न जप्तं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ८॥

dhyātvā citte śivākhyaṃ pracurataradhanaṃ naiva dattaṃ dvijebhyo
havyaṃ te lakṣasaṅkhyairhutavahavadane nārpitaṃ bījamantraiḥ ;
no taptaṃ gāṅgatīre vratajapaniyamai rudrajāpyaṃ na japtaṃ
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 8.

नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रन्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।
उन्मन्यावस्थया त्वां विगतगतिमतिः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ९॥

nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro
nāsāgranyastadṛṣṭirviditabhavaguṇo naiva dṛṣṭaḥ kadācit ;
unmanyāvasthayā tvāṃ vigatagatimatiḥ śaṅkaraṃ na smarāmi
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 9.

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भिते सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये ।
लिङ्गाग्रे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ १०॥

sthitvā sthāne saroje praṇavamayamarutkumbhite sūkṣmamārge
śānte svānte pralīne prakaṭitavibhave divyarūpe śivākhye ;
liṅgāgre brahmavākye sakalatanugataṃ śaṅkaraṃ na smarāmi
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 10.

हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं
सत्यं शान्तस्वरूपं सकलमुनिमनःपद्मषण्डैकवेद्यम् ।
जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ॥ ११॥

hṛdyaṃ vedāntavedyaṃ hṛdayasarasije dīptamudyatprakāśaṃ
satyaṃ śāntasvarūpaṃ sakalamunimanaḥpadmaṣaṇḍaikavedyam ;
jāgratsvapne suṣuptau triguṇavirahitaṃ śaṅkaraṃ na smarāmi
kṣantavyo me’parādhaḥ śiva śiva śiva bhoḥ śrīmahādeva śambho . 11.

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्त वृत्तिममलामन्यैस्तु किं कर्मभिः ॥ १२ ॥

candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare
sarpairbhūṣitakaṇṭhakarṇavivare netrotthavaiśvānare ;
dantitvakkṛtasundarāmbaradhare trailokyasāre hare
mokṣārthaṃ kuru citta vṛttimamalāmanyaistu kiṃ karmabhiḥ . 12 .

किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १३ ॥

kiṃ yānena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putrakalatramitrapaśubhirdehena gehena kim ;
jñātvaitatkṣaṇabhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja bhaja śrīpārvatīvallabham . 13 .

पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो
माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् ।
ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं
मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु ॥ १४ ॥

paurohityaṃ rajanicaritaṃ grāmaṇītvaṃ niyogo
māṭhāpatyaṃ hyanṛtavacanaṃ sākṣivādaḥ parānnam ;
brahmadveṣaḥ khalajanaratiḥ prāṇināṃ nirdayatvaṃ
mā bhūdevaṃ mama paśupate janmajanmāntareṣu . 14 .

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं करुणया त्वं रक्ष रक्षाधुना ॥ १५ ॥

āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ
pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ ;
lakṣmīstoyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ
tasmānmāṃ śaraṇāgataṃ karuṇayā tvaṃ rakṣa rakṣādhunā . 15 .

॥ शिवापराधक्षमापणस्तोत्रं सम्पूर्णम् ॥

. śivāparādhakṣamāpaṇastotraṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names