Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

उमा-महेश्वर-स्तोत्रम् umā-maheśvara-stotram

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥

namaḥ śivābhyāṃ navayauvanābhyāṃ
parasparāśliṣṭavapurdharābhyām ;
nagendrakanyāvṛṣaketanābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 1 .

नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ २ ॥

namaḥ śivābhyāṃ sarasotsavābhyāṃ
namaskṛtābhīṣṭavarapradābhyām ;
nārāyaṇenārcitapādukābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 2 .

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ३ ॥

namaḥ śivābhyāṃ vṛṣavāhanābhyāṃ
viriñciviṣṇvindrasupūjitābhyām ;
vibhūtipāṭīravilepanābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 3 .

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ४ ॥

namaḥ śivābhyāṃ jagadīśvarābhyāṃ
jagatpatibhyāṃ jayavigrahābhyām ;
jambhārimukhyairabhivanditābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 4 .

नमः शिवाभ्यां परमौषधीभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ५ ॥

namaḥ śivābhyāṃ paramauṣadhībhyāṃ
pañcākṣarīpañjararañjitābhyām ;
prapañcasṛṣṭisthitisaṃhṛtābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 5 .

नमः शिवाभ्यामतिसुन्दराभ्या-
मत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ६ ॥

namaḥ śivābhyāmatisundarābhyā-
matyantamāsaktahṛdambujābhyām ;
aśeṣalokaikahitaṅkarābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 6 .

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
नमोः नमः शङ्करपार्वतीभ्याम् ॥ ७ ॥

namaḥ śivābhyāṃ kalināśanābhyāṃ
kaṅkālakalyāṇavapurdharābhyām ;
kailāsaśailasthitadevatābhyāṃ
namoḥ namaḥ śaṅkarapārvatībhyām . 7 .

नमः शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ८ ॥

namaḥ śivābhyāmaśubhāpahābhyā-
maśeṣalokaikaviśeṣitābhyām ;
akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 8 .

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ९ ॥

namaḥ śivābhyāṃ rathavāhanābhyāṃ
ravīnduvaiśvānaralocanābhyām ;
rākāśaśāṅkābhamukhāmbujābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 9 .

नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १० ॥

namaḥ śivābhyāṃ jaṭilandharābhyāṃ
jarāmṛtibhyāṃ ca vivarjitābhyām ;
janārdanābjodbhavapūjitābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 10 .

नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ११ ॥

namaḥ śivābhyāṃ viṣamekṣaṇābhyāṃ
bilvacchadāmallikadāmabhṛdbhyām ;
śobhāvatīśāntavatīśvarābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 11 .

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्त्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १२ ॥

namaḥ śivābhyāṃ paśupālakābhyāṃ
jagattrayīrakṣaṇabaddhahṛdbhyām ;
samastadevāsurapūjitābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 12 .

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति ॥ १३ ॥

stotraṃ trisandhyaṃ śivapārvatībhyāṃ
bhaktyā paṭheddvādaśakaṃ naro yaḥ ;
sa sarvasaubhāgyaphalāni bhuṅkte
śatāyurante śivalokameti . 13 .

॥ उमामहेश्वरस्तोत्रं सम्पूर्णम् ॥

. umāmaheśvarastotraṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names