Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

उमा-महेश्वर-स्तोत्रम् umā-maheśvara-stotram

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥

namaḥ śivābhyāṃ navayauvanābhyāṃ
parasparāśliṣṭavapurdharābhyām ;
nagendrakanyāvṛṣaketanābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 1 .

नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ २ ॥

namaḥ śivābhyāṃ sarasotsavābhyāṃ
namaskṛtābhīṣṭavarapradābhyām ;
nārāyaṇenārcitapādukābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 2 .

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ३ ॥

namaḥ śivābhyāṃ vṛṣavāhanābhyāṃ
viriñciviṣṇvindrasupūjitābhyām ;
vibhūtipāṭīravilepanābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 3 .

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ४ ॥

namaḥ śivābhyāṃ jagadīśvarābhyāṃ
jagatpatibhyāṃ jayavigrahābhyām ;
jambhārimukhyairabhivanditābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 4 .

नमः शिवाभ्यां परमौषधीभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ५ ॥

namaḥ śivābhyāṃ paramauṣadhībhyāṃ
pañcākṣarīpañjararañjitābhyām ;
prapañcasṛṣṭisthitisaṃhṛtābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 5 .

नमः शिवाभ्यामतिसुन्दराभ्या-
मत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ६ ॥

namaḥ śivābhyāmatisundarābhyā-
matyantamāsaktahṛdambujābhyām ;
aśeṣalokaikahitaṅkarābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 6 .

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
नमोः नमः शङ्करपार्वतीभ्याम् ॥ ७ ॥

namaḥ śivābhyāṃ kalināśanābhyāṃ
kaṅkālakalyāṇavapurdharābhyām ;
kailāsaśailasthitadevatābhyāṃ
namoḥ namaḥ śaṅkarapārvatībhyām . 7 .

नमः शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ८ ॥

namaḥ śivābhyāmaśubhāpahābhyā-
maśeṣalokaikaviśeṣitābhyām ;
akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 8 .

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ९ ॥

namaḥ śivābhyāṃ rathavāhanābhyāṃ
ravīnduvaiśvānaralocanābhyām ;
rākāśaśāṅkābhamukhāmbujābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 9 .

नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १० ॥

namaḥ śivābhyāṃ jaṭilandharābhyāṃ
jarāmṛtibhyāṃ ca vivarjitābhyām ;
janārdanābjodbhavapūjitābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 10 .

नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ११ ॥

namaḥ śivābhyāṃ viṣamekṣaṇābhyāṃ
bilvacchadāmallikadāmabhṛdbhyām ;
śobhāvatīśāntavatīśvarābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 11 .

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्त्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १२ ॥

namaḥ śivābhyāṃ paśupālakābhyāṃ
jagattrayīrakṣaṇabaddhahṛdbhyām ;
samastadevāsurapūjitābhyāṃ
namo namaḥ śaṅkarapārvatībhyām . 12 .

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति ॥ १३ ॥

stotraṃ trisandhyaṃ śivapārvatībhyāṃ
bhaktyā paṭheddvādaśakaṃ naro yaḥ ;
sa sarvasaubhāgyaphalāni bhuṅkte
śatāyurante śivalokameti . 13 .

॥ उमामहेश्वरस्तोत्रं सम्पूर्णम् ॥

. umāmaheśvarastotraṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names