Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

मोहमुद्गरः (भज गोविन्दम्) mohamudgaraḥ (bhaja govindam)

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
न हि न हि रक्षति डुकृञ्करणे ॥ १ ॥

bhaja govindaṃ bhaja govindaṃ
govindaṃ bhaja mūḍhamate ;
samprāpte sannihite kāle
na hi na hi rakṣati ḍukṛñkaraṇe . 1 .

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ २ ॥

mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhiṃ manasi vitṛṣṇām ;
yallabhase nijakarmopāttaṃ
vittaṃ tena vinodaya cittam . 2 .

नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
मनसि विचिन्तय वारंवारम् ॥ ३ ॥

nārīstanabharanābhīdeśaṃ
dṛṣṭvā mā gā mohāveśam ;
etanmāṃsavasādivikāraṃ
manasi vicintaya vāraṃvāram . 3 .

नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४ ॥

nalinīdalagatajalamatitaralaṃ
tadvajjīvitamatiśayacapalam ;
viddhi vyādhyabhimānagrastaṃ
lokaṃ śokahataṃ ca samastam . 4 .

यावद्वित्तोऽपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्त्तां कोऽपि न पृच्छति गेहे ॥ ५ ॥

yāvadvitto’pārjanasakta-
stāvannijaparivāro raktaḥ ;
paścājjīvati jarjaradehe
vārttāṃ ko’pi na pṛcchati gehe . 5 .

यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥

yāvatpavano nivasati dehe
tāvatpṛcchati kuśalaṃ gehe ;
gatavati vāyau dehāpāye
bhāryā bibhyati tasminkāye . 6 .

बालस्तावत्क्रीडासक्त-
स्तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥

bālastāvatkrīḍāsakta-
staruṇastāvattaruṇīsaktaḥ ;
vṛddhastāvaccintāsaktaḥ
pare brahmaṇi ko’pi na saktaḥ . 7 .

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयात-
स्तत्त्वं चिन्तय यदिदं भ्रातः ॥ ८ ॥

kā te kāntā kaste putraḥ
saṃsāro’yamatīva vicitraḥ ;
kasya tvaṃ kaḥ kuta āyāta-
stattvaṃ cintaya yadidaṃ bhrātaḥ . 8 .

सत्सङ्गत्वे निःसङ्गत्वं
निःसङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलितत्वं
निश्चलितत्वे जीवन्मुक्तिः ॥ ९ ॥

satsaṅgatve niḥsaṅgatvaṃ
niḥsaṅgatve nirmohatvam ;
nirmohatve niścalitatvaṃ
niścalitatve jīvanmuktiḥ . 9 .

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो
ज्ञाते तत्त्वे कः संसारः ॥ १० ॥

vayasi gate kaḥ kāmavikāraḥ
śuṣke nīre kaḥ kāsāraḥ ;
kṣīṇe vitte kaḥ parivāro
jñāte tattve kaḥ saṃsāraḥ . 10 .

मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥

mā kuru dhanajanayauvanagarvaṃ
harati nimeṣātkālaḥ sarvam ;
māyāmayamidamakhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā . 11 .

दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायु-
स्तदपि न मुञ्चत्याशावायुः ॥ १२ ॥

dinayāminyau sāyaṃ prātaḥ
śiśiravasantau punarāyātaḥ ;
kālaḥ krīḍati gacchatyāyu-
stadapi na muñcatyāśāvāyuḥ . 12 .

का ते कान्ताधनगतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥ १३ ॥

kā te kāntādhanagatacintā
vātula kiṃ tava nāsti niyantā ;
trijagati sajjanasaṅgatirekā
bhavati bhavārṇavataraṇe naukā . 13 .

जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो
ह्युदरनिमित्तं बहुकृतवेषः ॥ १४ ॥

jaṭilo muṇḍī luñchitakeśaḥ
kāṣāyāmbarabahukṛtaveṣaḥ ;
paśyannapi ca na paśyati mūḍho
hyudaranimittaṃ bahukṛtaveṣaḥ . 14 .

अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥ १५ ॥

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśanavihīnaṃ jātaṃ tuṇḍam ;
vṛddho yāti gṛhītvā daṇḍaṃ
tadapi na muñcatyāśāpiṇḍam . 15 .

अग्रे वह्निः पृष्ठे भानू
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवास-
स्तदपि न मुञ्चत्याशापाशः ॥ १६ ॥

agre vahniḥ pṛṣṭhe bhānū
rātrau cubukasamarpitajānuḥ ;
karatalabhikṣastarutalavāsa-
stadapi na muñcatyāśāpāśaḥ . 16 .

कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन ॥ १७ ॥

kurute gaṅgāsāgaragamanaṃ
vrataparipālanamathavā dānam ;
jñānavihīnaḥ sarvamatena
muktiṃ na bhajati janmaśatena . 17 .

सुरमन्दिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः ॥ १८ ॥

suramandiratarumūlanivāsaḥ
śayyā bhūtalamajinaṃ vāsaḥ ;
sarvaparigrahabhogatyāgaḥ
kasya sukhaṃ na karoti virāgaḥ . 18 .

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ १९ ॥

yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ ;
yasya brahmaṇi ramate cittaṃ
nandati nandati nandatyeva . 19 .

भगवद्गीता किञ्चिदधीता
गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ॥ २० ॥

bhagavadgītā kiñcidadhītā
gaṅgājalalavakaṇikā pītā ;
sakṛdapi yena murārisamarcā
kriyate tasya yamena na carcā . 20 .

पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयापारे पाहि मुरारे ॥ २१ ॥

punarapi jananaṃ punarapi maraṇaṃ
punarapi jananījaṭhare śayanam ;
iha saṃsāre bahudustāre
kṛpayāpāre pāhi murāre . 21 .

रथ्याकर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ॥ २२ ॥

rathyākarpaṭaviracitakanthaḥ
puṇyāpuṇyavivarjitapanthaḥ ;
yogī yoganiyojitacitto
ramate bālonmattavadeva . 22 .

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥

kastvaṃ ko’haṃ kuta āyātaḥ
kā me jananī ko me tātaḥ ;
iti paribhāvaya sarvamasāraṃ
viśvaṃ tyaktvā svapnavicāram . 23 .

त्वयि मयि चान्यत्रैको विष्णु-
र्व्यर्थं कुप्यसि मय्यसहिष्णुः ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदज्ञानम् ॥ २४ ॥

tvayi mayi cānyatraiko viṣṇu-
rvyarthaṃ kupyasi mayyasahiṣṇuḥ ;
sarvasminnapi paśyātmānaṃ
sarvatrotsṛja bhedajñānam . 24 .

शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥

śatrau mitre putre bandhau
mā kuru yatnaṃ vigrahasandhau ;
bhava samacittaḥ sarvatra tvaṃ
vāñchasyacirādyadi viṣṇutvam . 25 .

कामं क्रोधं लोभं मोहं
त्यक्त्वात्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढा-
स्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥

kāmaṃ krodhaṃ lobhaṃ mohaṃ
tyaktvātmānaṃ bhāvaya ko’ham ;
ātmajñānavihīnā mūḍhā-
ste pacyante narakanigūḍhāḥ . 26 .

गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ २७ ॥

geyaṃ gītānāmasahasraṃ
dhyeyaṃ śrīpatirūpamajasram ;
neyaṃ sajjanasaṅge cittaṃ
deyaṃ dīnajanāya ca vittam . 27 .

सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ २७ ॥

sukhataḥ kriyate rāmābhogaḥ
paścāddhanta śarīre rogaḥ ;
yadyapi loke maraṇaṃ śaraṇaṃ
tadapi na muñcati pāpācaraṇam . 27 .

अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ २९ ॥

arthamanarthaṃ bhāvaya nityaṃ
nāsti tataḥ sukhaleśaḥ satyam ;
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ . 29 .

प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारम् ।
जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् ॥ ३० ॥

prāṇāyāmaṃ pratyāhāraṃ nityānityavivekavicāram ;
jāpyasametasamādhividhānaṃ kurvavadhānaṃ mahadavadhānam . 30 .

गुरुचरणाम्बुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेव द्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१ ॥

gurucaraṇāmbujanirbharabhaktaḥ saṃsārādacirādbhava muktaḥ ;
sendriyamānasaniyamādeva drakṣyasi nijahṛdayasthaṃ devam . 31 .

॥ मोहमुद्गरः सम्पूर्णः ॥

. mohamudgaraḥ sampūrṇaḥ .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God
  • O devotee, (with the mind) fixed upon the lotus feet of the Guru! May you soon be free from Samsara. Through the control of the senses and the mind, you shall behold the Lord indwelling in your heart! Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Have firm faith in God, his words and his servants. Have staunch belief in your religion and in dharma. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • An ideal disciple will indeed act as per the Guru’s instructions and not give place to thoughts as “Is it possible for me to do as he says? Shall I try something else?” If we follow our Guru’s instructions, it does not mean that we are unintelligent. It only implies that we have surrendered for our own good to a power superior to us. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • If we poke our nose into matters that do not concern us, it is we who lose our precious time. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names